@i bauddha-saMskRta-granthAvalI -10 ##Buddhist Sanskrit Texts-No. 10## @ii ##Buddhist Sanskrit Texts-No. 10## madhyamakazAstra ##OF## nAgArjuna ##WITH THE COMMENTARY:## prasannapadA ##BY CANDRAKIRTI First Edition Edited by Dr. P.L. VAIDYA Second Edition Edited by Dr. SHRIDHAR TRIPATHI Published by THE MITHILA INSTITUTE OF POST-GRADUATE STUDIES AND RESEARCH IN SANSKRIT LEARNING DARBHANGA## 1987 @iii bauddha-saMskRta-granthAvalI-10 nAgArjunIyaM madhyamakazAstram | AcAryacandrakIrtiviracitayA prasannapadAkhyavyAkhyayA saMvalitam | vaidyopAhvazrIparazurAmazarmaNA kArikAsU vI-granthAdisUcI-TippaNyAdibhi: saMskRtam | dvitIyasaMskaraNam DA.c^ zrIdharatripAThinA sampAditam | darabhaGgAstha- mithilAvidyApIThena parkAzitam | zakAbda: 1909 saMvat 2044 aizavIyAbda: 1987 @iv ##Copies of this Volume can be had from your usual Bookseller or from The Director, Mithila Institute, Darbhanga, on pre-payment of Rs. 49.00 either in cash, Postal Order or M. O. Printed by R. S. Pandya at the Tara Printing Works, Varanasi and Published by Dr. S. Tripathi, Director, MITHILA INSTITUTE, Darbhanga, Bihar.## @v ##The Government of Bihar established the Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning at Darbhanga in 1951 with the object, inter alia, to promote advanced studies and research in Sanskrit Learning to bring together the traditional pandits with their profound learning and the modern scholars with their technique of research and investigation, and to publish work of perma- nent value to scholars. This institute is one of the five others planned by this Government as a token of their homage to the tradition of learning and scholarship for which ancient Bihar was noted. Apart from the Mithila Institute, four others have been established and have been doing useful work during the last eighteen or nineteen years-Nalanda Institute of Research and Post-Graduate studies in Buddhist Learning and Pali at Nalanda, K. P. Jaisawal Research Institute at Patna, the Bihar Rashtra Bhasha Parishad for Research and Advanced Studies in Hindi at Patna, and the Vaishali Institute for Post-Graduate Studies in Prakrit and Jainology at Vaishali. In the establish- ment of the Mithila Institute the State Government received a generous donation from Maharajadhiraja of Darbhanga for construction of the building on a plot of land also donated by him. 2. As part of this programme of rehabilitating and reorientating ancient learning and scholarship, the editing and publication of this volume have been undertaken with the co-operation of scholars in Bihar and outside. The Government of Bihar hope to continue to sponsor such projects and trust that this humble service to the World of scholarship and learning would bear fruit in the fullness of time. ## @vi [BLANK] @vii anukramaNikA ##Introduction in English and Hindi ix Abbreviations## … xli 1 pratyayaparIkSA …. 1 2 gatAgataparIkSA …. 37 3 cakSurAdIndriyaparIkSA …. 48 4 skandhaparIkSA …. 53 5 dhAtuparIkSA …. 57 6 rAgaraktaparIkSA …. 62 7 saMskRtaparIkSA …. 66 8 karmakArakaparIkSA …. 84 9 pUrvaparIkSA …. 91 10 agnIndhanaparIkSA …. 97 11 pUrvAparakoTiparIkSA …. 107 12 du:khaparokSA …. 112 13 saMskAraparIkSA …. 117 14 saMsargaparIkSA …. 123 15 svabhAvaparIkSA …. 128 16 bandhamokSaparIkSA …. 138 17 karmaphalaparIkSA …. 148 18 AtmaparIkSA …. 163 19 kAlaparIkSA …. 183 20 sAmagrIparIkSA …. 188 21 saMbhavavibhavaparIkSA …. 199 22 tathAgataparIkSA …. 210 23 viparyAsaparIkSA …. 221 24 AryasatyaparIkSA …. 234 @viii 25 nirvANaparIkSA …. 255 26 dvAdazAGgaparIkSA …. 267 27 dRSTiparIkSA …. 280 prathamaM pariziSTam-kArikAsUcI …. 293 dvitIyaM pariziSTam-uddhRtapadyAMzasUcI …. 299 tRtIyaM pariziSTam-uddhRtagadyAMzasUcI …. 304 caturthaM pariziSTam-grantha-granthakRnnAmasUcI …. 306 paJcamaM pariziSTam-vigrahavyAvartanI saTIkA …. 309 SaSThaM pariziSTam-ratnAvalI .... 330 Critical Notes …. 349## @ix zUnyavAda ##By Dr. S. Bagchi CHRONOLOGICAL BACKGROUND Though## nAgArjuna ##is probably the first systematizer of## zUnyavAda ##which we call the## mAdhyamikadarzana, ##it is perfectly legitimate to presume that this doctrine was current among the## mahAyAna ##Buddhists for a long time before his advent. In the Buddhist## Agamas, ##viz. the## prajJApAramitA, ##the## laGkAvatArasUtra ##and others, the doctrine of## zUnyatA ##has been broached and treated of in a laconic and desultory manner. But the## Agama ##is written in a diffuse style of the## purANas ##in which philosophical matters are entangled with religious dogmas. It is difficult to draw a definite conclusion as to whether it is the doctrine of## zUnyavAda ##or## vijJAnavAda ##that is preached in these works. It is an intriguing matter that both the exponents of## vijJAnavAda ##and## zUnyavAda ##have drawn upon these source books in confirmation of their philosophical con- clusions. The## laGkAvAtara ##contains long passages which lend countenance to the idealistic view that consciousness is the ultimate reality. On the other hand there are passages in it which have definite link with## zUnyavAda- ##Absolute Negativism. These## Agamas ##play the same role as the## upaniSads ##in the evolution of the schools of the## vedAnta ##philosophy with their uncompromising rivalry. It is also presumable that## nAgArjuna ##may have had predecessors who tried to systematize the tenets of## zUnya- vAda ##in the style of professional philosophers.## zUnyavAda ##has been discussed and criticized in the## nyAyasUtra ##of## akSapAda ##and it is quite natural to assume that the doctrine criticized was sponsored by## nAgArjuna ##for the first time.## nAgArjuna ##has also quoted from the## nyAyasUtra. ##In the## @x vigrahavyAvartanI ##he has criticized the## nyAya ##theory. In the state of our present knowledge which is confined to the available works of## nAgArjuna ##and the## nyAyasUtra, ##it is not far from risk to assign priority or posteriority to these two authors. It is definite that the## mahAyAna ##schools of## yogAcAra-vijJAnavAda ##and## zUnyavAda ##were linked into shape in the early Christian era, if not before. The word## zUnyatA ##or## zUnya ##is also found in the## pAli nikAyas, ##though its connotation is a matter of dispute. We must wait for further light which may be derived from fresh discovery of old texts. The chances, however, are very remote. We have to remain content with this atmosphere of chronolo- gical uncertainty and to be on the safe side, it is expedient to keep our judgement in reserve.## mAdhyamika ##PHILOSOPHY OF## nAgArjuna ##Let us now consider the## mAdhyamikakArikA ##of## nAgArjuna ##It is a pity that the auto-commentary of ## nAgArjuna ##called## akutobhayA ##on his## kArikA ##and the com- mentaries of## buddhapAlita ##and## bhAvaviveka ##are lost in original. They are preserved in Tibetan translation. The## mAdhyamika ##school was latterly divided into## svAtantrika ##sub-school sponsored by## bhAvaviveka ##or Bhavya and the## prAsaGgika ##school of## buddhapAlita ##and## candrakIrti. ##A fragment of## bhAvaviveka’ ##s## tarkajvAlA ##has been discovered and also edited with an English annotation by Dr. V. V. Gokhale of Delhi University. From the portions published, it is not easy to deduce the philosophical position of## bhAvaviveka. ##It appears from the article of Professor Y. Kajiyama, published in the Research Publication Vol. 1 of Nava-Nalanda-Mahavihara that the difference between the two## mAdhyamika ##schools is more logical than meta- physical. The critical problem concerning the## mAdhyamika ##school is the determination of the nature and content of## zUnyatA. ##Dr. Satkari Mookerjee, the greatest living authority on Indian Philosophy has made this pertinent observation:## candrakIrti, the commentator of## nAgArjuna, @xi ##whose original work in## sanskrIt ##has come down to us, does not seem to leave any loophole to foist a positivistic inter- pretation upon the concept of## zUnyatA, {1. ##Introduction to The Absolutist’s standpoint In Logic, P. 3.} the issue in a nutshell is whether## zUnyatA ##means absolute unqualified negation or affirmation of a positive reality. Dr. Suzuki, Prof. Stcherbatsky, and Prof. T. R. V. Murti are of oplnion that## zUnyatA ##is not a pure voidity. The## yogAcAra ##philosophers such as## asaGga ##and Vasubandhu on the contrary have criticized the doctrine of Absolute Negation and assert the reality of transcendental conscious- ness bereft of subject-object polarization. They call it non- dual consciousness ## (advaya-jJAna). ##It is extremely unsafe to voice the hypothesis that## nAgArjuna ##was a Negativist or Positivist. It is however clear that## zUnyatA ##is not regarded by## nAgArjuna ##as of the nature of consciousness. It is definite that the latter orthodox exponents of the## mAdhyamika ##doctrine, viz## candrakIrti ##and## prajJAkaramati-##the commentator on the## bodhicaryAvatAra ##(Chapter 1) are vehemently opposed to concept of pure contentless consciousness.## candrakIrti’s prasannapadA ##was discovered and edited by Professor De la Vallee Poussin. He thoroughly exploited the Tibetan translation and for the first time presented a materially correct text. The edition of the## mAdhyamikArikA ##with## candrakIrti’s ##commentary by the late Saratchandra Shastri was full of corruptions. The present text has been prepared by Dr. P. L. Vaidya, the former Director of the Mithila Research Institute on the basis of Poussin’s edition.## nAgArjuna’s kArikAs ##have been elaborately explained by## candrakIrti ##and his commentary is intelligible even to a person possessing a modicum of knowledge of## mahAyAna ##Buddhism. It is obviously needless to point out that his exposition is to be understood as that of the## prAsaGgika @xii ##school and its unequivocal mode of expression seals the path for palming off a positivistic construction on the text. The matters of historical interest have been touched upon by Dr. P. L. Vaidya in his Introduction and it is in the same position of uncertainty as the chronology of older writers. What is of central importance to a student of Indian Philosophy is the logical assessment of the philoso- phical position of## nAgArjuna. ##If ## candrakIrti ##be a faithful exponent, it may be asserted more or less categorically that## zUnyatA ##is not a positive concept. Dr. Vaidya has alluded to the similarity of## zUnyatA ##and## mAyAvAda. ## I am not so categorically sure as Dr. Vaidya seems to be that## zaGkara’s mAyAvAda ##is derived from## nAgArjuna’s ##conception of## zUnyatA. ##Rival philosophers have censured## zaGkara ##by the designation of crypto-Buddhist. The relative positions of philosophers are to be determined with a detached mind free from all preconceptions.## zrIharSa ##and his commentator## AnandapUrNa ##have raised the issue of lender and borrower.## {1. khNDanakhaNDakhAdya, ##P.## 125.} zaGkarAcArya ##has deduced his## mAyAvAda ##from the Vedic sources. It is quite presumable that he may have exploited the arguments of the Buddhist. But## zaGkara’s repugnance to the Buddhist doctrine is conspicuous and unambiguous. He has criticized the central doctrine of negativism in his commentary on the## bhagavadgitA. zaGkara’s ##philosophy is not capable of being equated with## mAyAvAda ##or## zUnyavAda. ##He believes in one eternal monolithic existence-cum-con- sciousness-cum-bliss which is the nature of Brahman. The two systems are diametrically opposed.## nAgArjuna ##does not believe in a positive reality which is not subject to birth, decay and death.## {2. bhAvas tAvan nIavANaM jarAmaraNalakSaNam / prasajyetAsti bhAvo hI na jarAmaraNaM vinA ##//MS. 25.4.} Negation is also a false fiction. According to him negation is another entity.## candrakIrti ##has made it abundantly clear that absolute negation with reference to the background of a positive entity is unthinkable. It is @xiii only a name and a name and a word without a meaning.## zaGkarAcArya ##on the other hand distinguishes the phenome- nal world from a fiction and Absolute Reality. The world of plurality, both mental and physical is logically indeter- minable. He admits empirical and pragmatic validity but denies it the nature of Absolute Reality. Reality is always Absolute and## zUnyatA ##is also Absolute.## nAgArjuna ##repu- diates that it is reality## (bhAva) ##and also that it is negative. But the negative according to## nAgArjuna ##is always another positive real. Negation is relative and this leads him to deny that## zUnyatA ##is pure negation. Because that would invest it with a positive character. We leave apart the interpretation of modern philoso- phers. It will remain moot question. But it should be remembered that## candrakIrti ##denies the doctrine of triple reality## (trisvabhAva). ##In the## MadhyAntavibhAga, asaGga, ##the putative author of it, criticizes the concept of## zUnyatA ##as pure voidity. He posits the Ultimate Reality as consciousness. In the## mahAyAnasUtrAlaMkAra ##there are texts which unequivocally positan Ultimate Reality of the nature of pure consciousness at the back of phenomenal universe, and this reality is monistic in character and metaphysically indistinguishable from the Brahman of the## upaniSads. dignAga, dharmakIrti, zAntarakSita ##and their later followers are found to assert categorically that consciousness is momentary. There are good reasons to believe that## dignAga ##and his school deny the## Alaya-##consciousness.## zaGkarAcArya ##has criticized in his commentary on the## brahmasUtra ##the philosophical theory advocated by this school.## dignAga’s ##popularity and power- ful dialectic threw the old## yogAcAra ##school of## maitreyanAtha ##and## asaGga ##into utter oblivion. We do not consider that the characterization of## zUnyatA ##as a relative validity by Dr. P. L. Vaidya is a happy appraisal. Relative validity is only a euphemism for philoso- @xiv phical invalidity. Whatever is found to be relative is dismissed by## nAgArjuna ##as unreal appearance. Before concluding our brief survey, it may not be out of place to reproduce the philosophical appraisal of## zUnyavAda ##as distinct from## brahmavAda ##by## zrIharSa ##in his## khaNDanakhaNDakhAdya. zrIharSa ##observes that the doctrine of## aniravacanIyatA, ##i. e., logical indeterminancy{1. We have borrowed this expression from Dr. Mookerjee’s mono- graph entitled The Absolutist’s Standpoint In Logic, p. 138.} is not to be confounded with the Buddhist doctrine of## zUnyatA. ##The Buddhist regards everything relative or absolute as logically indeterminable, whereas the## vedAntists ##believe that Brahman is capable of being characterized as the transcendental reality and everything else is indeterminate.## {2. evaM ca sati saugatabrahmavAdinor ayaM vizeSo yad Adima: sarvam evAnirvacanIyaM varNayati. tad uktaM bhagavatA laGkA- vatAre : buddhyA vivicyamAnAnAM svabhAvo nAvadhAryate / ato nirabhilapyAste nis svabhAvAzc dezita: // iti. vijJAnavyatiriktaM punar idaM viSayaM sadasadbhyAM vilakSaNaM brahmavAdina: saNgirante. tathA hi ne’ daM sad bhayitum arhati, vakSyamANa- dUSaNa-grastatvAt, nA’ py asad eva, tathA sati laukikavicArakANAM, sarvavyavahAravyAhatyApatteN. khaNDanakaNDakhAdya, ##p.## 125…. Vastutas tu vayaM prapaJcasattvavyvasthApanavinivRttA: svata: siddhe cidAtmani brahmatattve kevale kevale bharam avalambya caritArthA: sukham Asmahe. ##Ibid. P. 131.Indeterminancy and metaphysical unreality are synonymous terms. We again reiterate the historical fact that## zUnyavAda ##has been criticised by all schools of philosophers as the doctrine of pure Negativism. In this respect the Buddhist school other than## zUnyavAda, ##the Jains, and all the Brahmanical schools are unambiguously unanimous. A positivistic interpretation, even if legitimate, would make## nAgArjuna ##immune from the attack of his critics. We do not mean to prejudge the issue and leave it to genuine students of of## mahAyAna ##Buhdhism to draw their conclusions. @xv INTRODUCTION 1 THE EDITION This edition of the## madhyamakazAstra ##of## nAgArjuna ##with the commentary called## prasannapadA ##by## candrakIrti ##is mainly based on the one edited by Louis de la Vallee Poussin and published in the BIBLIOTHECA BUDDHICA, Vol IV, St. Petersburg, Russia, in 1912(referred to as B in the margin). There was an earlier edition of this work, published by BUDDHIST TEXT SOCIETY, Calcutta, in 1897 and edited by## zaraccandra zAstrI. ##This Calcutta edition is full of mistakes, and its value is no more than a manuscript in print. It was used by Poussin for what it was worth, but he also used two Mss., one from Paris and the other from Cambridge. Further, he checked his Text of## kArikAs ##as well as of## candrakIrti’s commentary with the help of Tibetan Translations. He added a number of useful indices and exhaustive foot-notes, textual and exegetical. Out of his notes, textual ones are retained with some modi- fications by me at the foot of the page below the text, while I have made as much use as possible of his exegetical notes in my CRITICAL NOTES printed at the end of the Volume. Since Poussin’s edition was out in 1912, many Buddhist works in original Sanskrit have been printed in Europe, India, America and Japan, and I have added references to them in the body of my text as well as in Critical Notes. Poussin’s edition is long out of print. I had the good fortune of studying this very work at his feet in 1921 22, and hence I thought it my duty to bring out a new edition with a number of additions and alterations. I have made use of additional material published since then, and therefore I hope this edition will be more useful than the former to our Indian scholars. The foot-notes of Poussin containing Tibetan translation of## kArikAs ##and of extracts of the commentary have been omitted from this @xvi edition as they are no longer useful to Sanskrit scholars. I do not, however, underrate the value of Poussin’s edition, and of extracts from Tibetan given by him, but once the purpose of checking the accuracy of Sanskrit text is achieved, the value of Tibetan translations to Sanskrit## paNDits ##becomes secondary. 2. PHILOSOPHICAL SYSTEMS UNDER## mahAyAna ##There are two important philosophical schools of the## mahAyAna ##Buddhism, viz., the## mAdhayamika ##School founded by## nAgArjuna ##and his followers,## buddhapAlita, bhAvaviveka, candrakIrti ##and## zAntideva, ##and the## yogAcAra ##School founded by## maitreyanAtha ##and his followers,## asaGga, Vasubandhu, Sthiramati, Vimuktisena, Haribhadra etc. Both these schools take## prajJApAramitA ##literature and other## mahAyAna sUtras ##as their sacred sources.## AcAryas ##of both these schools seem to have written commentaries on texts like## aSTasAhasrikA ##with interpretations which would support the special doctrines of their respective schools as## zaMkara, rAmAnuja ##etc. interpreted## upaniSads ##and the## bAdarAyaNasU- tras ##differently to support Advaita,## viziSTAdvaita ##etc. We have not yet discovered in original Sanskrit any such commentary on## prajJApAramitA ##from the school of## nAgArjuna, ##but we propose to give in the present series of Buddhist Sanskrit Texts Haribhadra’s commentary called## Aloka ##on## aSTasAhsrikA ##which may be regarded as a specimen of## yogAcAra ##interpretation of the## prajJApAramitA ##literature. It may be said here that corresponding to## nAgArjuna's kArikAs ##of the## madhyamakazAstra, ##we have## abhisamayAlaM- kArakArikAs ##from## maitreyanAtha ##to explain the## yogAcAra ##stand. There is one more school of the## mahAyAna ##Buddhists which cannot be accurately called a philosophical school. It is a school of Logicians headed by## dignAga. ##The writers like## dignAga ##and## dharmakIrti ##specialised in logic; they, however, could not escape the influences of the two schools mentioned above, and a majority of them show a strong @xvii inclination towards the## yogAcAra ##system as the## mAdhyamika ##school did not give much scope for logical treatment of their metaphysics. It will be shown later that the## prAsaGgika ##branch of the## mAdhyamikas ##did not give much room to logical treatment as## nAgArjuna’s vigrahavyAvartanI ##amply demonstrates.## dignAga, ##who wrote a short philosophical treatise in about 57 stanzas called## prajJApAramitApiNdArtha, seems clearly to follow the## yogAcAra ##view as also## dharmakIrti. 3. ##ORIGIN AND TEACHING OF THE## mAdhyamika ##SCHOOL OF BUDDHISTS The religion founded by the Buddha got divided into various schools of thought and customs within a few centuries after his## nirvANa. ##The two earliest of these schools were the## sthaviravAdins ##and## mahAsaMghikas. ##Their differences were due to certain rules of conduct or interpre- tation of Buddha’s teaching. The fissiparous tendency did not stop there, and there soon appeared a number of them drawing their names either from a locale, or mode of living, or adherence to a particular book or tenet. Many of these schools had their own sacred canon, complete or partial, which was written in a variety of dialects such as## pAli, ##Sanskrit, Prakrit or even## apabhraMza. ##Some of these canons have come down to us in these languages, at least in fragments, but many appear to have been lost in their original form. This variety of dialects was but natural; for Buddha was a native of Kapilavastu, and must have preached in his mother-tongue or in a language which was capable of being understood by natives of## mithilA, magadha, kAzI ##and## kosala ##in which countries he spent his life as a religious teacher. His sermons were rendered by his pupils in their own native tongue, from which they were given different standard forms of a language such as## pAli, sanskrit, prakrit ##and## apabhraMza. ##Of these,## tipiTaka ##in## pAli ##seems to be a compact canon, but that was not the case with other canons. Improvements in linguistic forms as also in @xviii doctrinal tenets must have been introduced from time to time, and Buddhist literature which is found in dialects of Northern and North-eastern regions remained scattered. Side by side, there were some changes in ideals and ideolo- gies of the original form of the religion due to influences of adherents and their pre-occupations. All this resulted in forming a new and vast mass of literature commonly known as## sUtras ##and written in a language which shows an admix- ture of Sanskrit and popular or Prakrit forms and idioms. These## sUtras ##had a vast volume, and there were traces of lack of cohesion in their teaching. Among these works, there is a class of literature called## vaipulyasUtras ##numbering nine and various recensions of the## prajJApAramitA. ##There is also a very large number of## sUtras ##known under the class of## mahAyAnasUtras ##dating from about the 2 nd or even 3 rd century B. C.## nAgArjuna (##2 nd century A. D.) in his## sUtra- samuccaya ##draws upon nearly seventy such titles. A large number of them seems to have been lost in their original Sanskrit form, but they are preserved in their Tibetan and/or Chinese translations. Buddhism in this new form also showed fissiparous tendencies and it was felt necessary to maintain their strength and unity. To evolve a uniform philosophical system from out this vast literature embodying apparently conflicting views leading to chaos, was a task in the post- Christian age before scholars like## azvaghoSa, nAgArjuna, maitreyanAtha, asaGga, vasubandhu ##and## dignAga. ##It is the effort of these scholars which is responsible for bringing into existence two famous philosophical schools of## mahA- yAna ##Buddhism, viz., the## mAdhyamika ##School and the## yogAcArA# School. Among these scholars,## nAgArjuna ##picked up, to name his school, one of the most striking tenets of Buddhism, viz.,## madhyamA ##or## madhyamA pratipad, ##the middle Path, preached in his first sermon by Buddha, and which, consequently, no follower of Buddha could renounce. He named his system## @xix madhyamaka (madhyamaiva madhyamakam, saMjJAyAM kan-pA. 5.3.87) ##or## Madhya- makazAstra, ##and his followers came to be known as## mAdhyamika (madhyamakamadhIyate vidanti vA-taddhIte tadveda-pA. 4.2.59). ##Under this title he codified the the contents of his vast mass of confli- cting## sUtras ##so as to yield a philosophically uniform teaching, and embodied it in over 400## kArikAs ##in## anuSTubh metre ##divided into 27 chapters, In one of these## kArikAs, ##he explicitly refers to the## kAtyAyanAvavAdasUtra, ##which, by-the- bye, is accepted as authority by all Buddhist scholars holding different shades of views :## kAtyAyanAvavAde ca asti nAstIti cobhayam | pratiSiddhaM bhagavatA bhAvAbhAvavibhAvinA || [ma. zA. 15.7] ##On this## candrakIrti ##remarks :## idaM ca sUtraM sarvanikAyeSu paThyate (ma. zA. 15.7) ##The statement of## asti ##and## nAsti, ##two conflicting, contra- dictory and extreme categories which have been denied by Buddha, recommends or suggests the way out of these, which the founder called## madhyamA (madhyamayA dharmaM dezayati). ##Expan- ding the concepts of## asti ##and## nAsti bhAvainto, saMsAra ##and## nirvANa, ##he evolves a solution negating these extremes, and thus founding the Middle Path.## nAgArjuna, ##following this line of thought, classifies the contents of the## sUtras ##into two classes of tenets, one recommending a view which is ultimately to be abandoned, and the other as final and absolute; the one practical,## vyAvahArika, ##and the other as absolute, final or## pAramArthika. ##That this is the ultimate objective of the system of## nAgArjuna ##is clear from the following## kArikA: dve satye samupAzritya buddhAnAM dharmadezanA | lokasaMvRtisatyaM ca satyaM ca paramArthata: || [ma. zA. 24.8] candrakIrti, at the end of his commentary on Madhya- maka zAstra ##confirms the above view when he says:-## samApta cedaM madhyamakazAstraM sakalalaukikalokottarapravacananItaneyArthavyAkhyAnanaipuNyavizAradam | @xx ##The system of## nAgArjuna ##thus classifies all discourses of Buddha into## nItArtha, ##i. e., absolute or final, and## neyArtha, ##i. e,## vyAvahArika ##or practical, and arrives at the conclusion that although from the point of lower philoso- phical plane all notions or concepts of worldly existence stand valid, from the point of view of higher or absolute philosophical plane, these notions have but a relative validity, and therefore one should reject both existence and non-existence and follow a middle path or relative validity.## nAgArjuna ##says;- ## astIti zAzvatagrAho nAstItyucchedadarzanam | tasmAdastitvanAstitve nAzrIyeta vicakSaNa: || [ma. zA. 15.10] ##The main authority for this view, of course, is the passage in the## kAtyAyanAvavAdasUtra ##admitted as authority by all Buddhists. The passage runs :-## yadbhUyasA kAtyAyana ayaM loko’stitAM vA abhiniviSTo nAstitAM ca | tena na parimucyate | …… astIti kAzyapa ayameko’nta: | nAstIti kAzyapa ayameko’nta: | yadenayo- rantayormadhyam, tadarUpyam, anidarzanam, apratiSTham, anAbhAsam, aniketam, avijJaptikam | iyamucyate kAzyapa madhyamA pratipat, bhUtAnAM bhUtapratyavekSA | ##( MS p. 132-33). The right view of the world thus runs through the two extremes. Therefore, when A# mAdhyamika ##is categorically asked to state his view-point, he would declare the eight Nos :## anirodhamanutpAdamanucchedamazAzvatam | anekArthamanAnArthamanAgamamanirgamam || [ma. zA. 1.1] ##leading ultimately to the doctrine of## pratItyasamutpAda, ##of relative or dependent origination, which is the first revela- tion of Buddha on attainment of enlightenment. So the## mAdhyamikas ##maintain that they alone represent correctly the doctrine as propounded by the Buddha.## candrakIrti ##vehemently refutes the charge that## mAdhyamika ##is no better than A# nAstika, ##in this way :- @xxi ##Introduction## atraike paricodayanti-nAstikAviziSTA mAdhyamikA:, yasmAt kuzalAkuzalaM karma kartAraM ca phalaM ca sarvaM ca lokaM bhAvasvabhAvazUnyamiti bruvate | nAstikA api hi ekatrAstIti bruvate | tasmAnnAstikAviziSTA mAdhyamikA iti | naivam | kuta: ? pratItyasamutpAdavAdino hi mAdhyamikA: hetupratyayAn prApya pratItya samutpannametat sarvameva ihaparalokaM ni:svabhAvaM varNayanti | yathAsvarUpavAdino naiva nAstikA: pratItyasamutpannatvAd bhAvasvabhAvazUnyatvena na paralokAdyabhAvaM pratipannA:, kiM tarhi aihalaukikaM vastujAtamupalamya svabhAvata: tasya paralokAdi- hAgamanam ihalokAcca paralokagamanamapazyanta: ihalokopalabdhapadArthasadRzapadArthAntarApavAdaM kurvanti | tathApi vastusvarUpeNa avidyamAnasyaiva te nAstitvaM pratipannA:, ityamunA tAvaddarzanena sAmyamastIti cet, na hi | kuta: ? saMvRtyA mAdhyamikai: astitvenAbhyupagamAnna tulyatA | vastutastulyateti cet, yadyapi vastuto’siddhistulyA, tathApi pratipattRbhedAdatulyatA | yathA hi kRtacauryaM puruSameka: samyagaparijJAyaiva tadamitraprerita: taM mithyA vyAcaSTe-cauryamanena kRtamiti, aparastu sAkSAd dRSTvA dUSayati, tatra yadyapi vastuto nAsti bheda:, tathApi parijJAtRbhedAdekastatra mRSAvAdItyucyate, aparastu satyavAdIti, ekazca ayazasA ca apuNyena ca samyak parIkSyamANo yujyate nApara:, evamihApi yathAvadviditavastusvarUpANAM mAdhyamikAnAM bruvatAmavagacchatAM ca vastusvarUpAbhede’pi yathAvadaviditavastusvarUpairnAstikai: saha jJAnAbhidhAnayornAsti sAmyam | yathaiva hi upekSAsAmAnye’pi apratisaMkhyAya pratisaMkhyAya upekSakayoriva pRthagjanArhato: jAtyandha- cakSuSmatozca viSamaprapAtapradezakinizcitasAmAnye’pi yathAsti mahAn vizeSa:, tathA nAstikAnAM mAdhyamikAnAM ca vizeSo bhaviSyatIti pUrvAcAryA: || ##(p. 176).## nAgArjuna ## does not refer in his## kArikAs ##to any## sUtra ##by name other than the## kAtyAyanAvavAda; ##but## candrakIrti ##in his commentary refers to a large number of them, and draws on them profusely in support of each and every tenet of the School. The method of dialectics to refute the views of the opponent adopted by## nAgArjuna ##and his followers like## BuddhapAlita ##and## candrakIrti ##is known as the## prasaGga, ##i. e., reducing the opponent to an absurd position contra- dictory to his accepted views;## bhAvaviveka ##or## Bhavya, though belonging to## nAgArjuna's ##school, follows an independent or rational method called## svatantra, candra- kIrti, ##however, holds the view that A# mAdhyamika ##as such should not adopt that method :-## na ca mAdhyamikasya sata: svatantramanumAnaM kartuM yuktam, pakSAntarAbhyupagamAbhAvAt | ##He further says that## nAgArjuna ##himself adopted the## prasaGga ##method in his work## vigrahavyAvartanI ## as well as in @xxii his## kArikAs (##see pp. 6-9). It is on account of this difference in the method of approach that the## mAdhyamika ##School stands divided into two branches, viz.,## prAsaGgika ##and## svAtantrika ##schools,## nAgArjuna, buddhapAlita ##and## candrakIrti ##belonging to the former, and## bhavya ##or## bhAvaviveka ##to the latter.## candrakIrti ##explains the advantages of this## prAsaGgika ##method as follows :## yo hi yamarthaM pratijAnIte, tena svanizcayavad anyeSAM nizcayotpAdanecchayA yayA upapattyA asAvartho’dhigata:, saivopapatti: parasmai upadeSTavyA | tasmAdeSa tAvannyAya:, yat pareNaiva svAbhyupagatapratijJAtArthasAdhanamupAdeyam, na cAnena paraM prati | hetudRSTAntAsaMbhavAt pratijJAnusArata- yaiva kevalaM svapratijJAtArthasAdhanamupAdatte iti nirupapattikapakSAbhyupagamAt svAtmAnamevAyaM kevalaM visaMvAdayan na zaknoti pareSAM nizcayamAdhAtumiti | idamevAsya spaSTataraM dUSaNaM yaduta svaprati- jJAtArthasAdhanAsAmarthyamiti | kimatra anumAnabAdhodbhAvanayA prayojanam ? ##(p. 7).## nAgArjuna ##in his## vigrahavyAvartanI ##(St. 29) states the same view more succinctly :-## yadi kAcana pratijJA syAnme tata eva me bhaveddoSa: | nAsti ca mama pratijJA tasyAnnaivAsti me doSa: || ##It should not, however, be supposed that the## prasaG- gika ##school is blind to the interests of its followers. It descends to the earthly plane to explain its stand as is done in chapter 24, where the absolute and practical standpoints are explained. The school also refutes the charge of its being no better than## nAstika ##as stated above. The main objective of the school is to explain away the apparent contradictions in the## sUtras ##as recommending practical and absolute stands by dividing their contents into## nItArtha ##and## neyArtha, ##as## zaMkarAcArya ##later did with reference to such contradictory statements found in the## upaniSads. ##In other words,## nAgArjuna ##did exactly for the conflicting statements in Buddhist## sUtras ##what## zaMkarAcArya ##later did for the## upaniSads. ##I would go a step further and say that## nAgArjuna ##showed the way to## zaMkarAcArya ##in this respect. There is another doctrinal point in the## mAdhyamika ##system which later was developed by## zam*karAcArya. ##in his famous## mAyAvAda. ##It is the introduction of the element of## @xxiii mAyA ##to explain away conflicting views. The## mAdhyamikas ##have but negative statements to make, corresponding to## upaniSadic neti neti. ##The highest principle of the## mAdhyamikas ##corresponding to## upaniSadic ##Brahman is the doctrine of## pratItyasamutpAda, ##which at one place is described in the following terms :-## ya imaM pratItyasamutpAdamevaM yathAbhUtaM samyakprajJayA satatasamitamajIvaM nirjIvaM yathAvada- viparItamajAtamabhUtamasaMskRtamapratipAdyamanAvaraNaM zivamabhayamanAhAryamavyamamavyupazamasvabhAvaM pazyati asatastucchato riktato’sArato rogato gaNData: zalyato’ghato’nityato du:khata: zUnyato ‘nAtmata:, na sap UrvAntaM pratisarati....aparAntaM vA punarna pratisarati | ##(MS. p. 291) Or, in the words of## nAgArjuna :- aparapratyayaM zAntaM prapaJcairaprapaJcitam | nirvikalpamanAnArthametattattvasya lakSaNam || [ma. zA. 18.9] ##The illustrations which the## mAdhyamikas ##used were also subsequently used by## zaMkarAcArya. ##For instance,## nAgArjuna ##says :## yathA mAyA yathA svapno gandharvanagaraM yathA | yathotpAdastathA sthAnaM tathA bhaGga udIrita: || [ma. zA. 7.34] Aryadeva, nAgArjuna’s ##pupil, adds a few more :-## alAtacakranirmANasvapnamAyAmbucandrakai: | dhUrmikAnta:pratizrutkAmarocyabhrai: samo bhava: || [catu: zataka-13.25] ##There are a few others found in older literature as, for instance, in the## laGkAvatArasUtra : AkAzaM zazazRGgaM ca vandhyAyA: putra eva ca | asantazcAbhilapyante tathA bhAveSu kalpanA || [laGkA-2.166; 10.453] ##and a few others like## turagazRGga rAsabhazRGga ##or## maNDUkajaTAziromaNi ##also occur here and there; but the following passage taken from## aSTasAhasrikA prajJApAramitA ##(Cal. ed. p. 39; B S T. ed. p. 20) sums up best the stand of the## mAdhyamikas : atha khalu devaputrA AyuSmantaM subhUtimetadavocan-samyaksaMbuddho’pi mAyopama: svapnopama iti, sanyaksaMbuddhatvamapi mAyopamaM svapnopamamiti AryasubhUte vadasi ? subhUtirAha-nirvANamapi devaputrA mAyopamaM svapnopamamiti vadAmi kiM punaranyaM dharmam ? devaputrA Ahu:-nirvANamapi AryasubhUte mAyopamaM svapnopamamiti vadasi ? subhUtirAha-yadyapi devaputrA nirvANAdapi anya: @xxiv kazciddharmo viziSTatara: syAt, tamapyahaM mAyopamaM svapnopamamiti vadeyam | iti hi mAyA ca nirvANaM ca advayametadadvaidhIkAramiti | ##(MS p. 220). The above extract clearly shows the part which the doctrine of## mAyA ##plays in the## mAdhyamika ##system. It is for the historian of the AdvaitA# vedAnta ##of## zaMkarAcArya ##to say to what extent the latter is influenced by the tenets of this school. I do not desire to close this brief review of## mAdhyamika system without reference to the doctrine of## zUnyatA. ##This doctrine of## zUnyatA, ##Void, is a very subtle doctrine, and is often misunderstood. Without rightly understanding it, there is no emancipation from## saMsArA. ##This emancipa- tion results from annihilation of karma, act, and## kleza, ##passion, which, in their turn, have their origin in vikalpas, doubts or inaccurate apprehension of the nature of things, which, in their turn, spring from## prapanca. ##All these are dissolved on realization of this doctrine of## zUnyatA :- karmaklezakSayAnmokSa: karmaklezA vikalpata: | te prapaJcAtprapaJcastu zUnyatAyAM nirudhyate || [ma. zA. 18.5] ##This## sUnyatA ##means the## pratItyasamutpAda, ##or condi- tional existence of all things in nature :-## ya: pratItyasamutpAda: zUnyatAM tAM pracakSmahe | sA prajJaptirupAdAya pratipatsaiva madhyamA || [ma. zA. 24.1] ##leading ultimately to the Middle Path. This middle path advises us to avoid extremes of existence and non-existence, because what has a conditional existence, cannot be equated with this or that :-## pratItya yadyadbhavati na hi tAvattadeva tat | na cAnyadapi tattasmAnnocchinnaM nApi zAzvatam | [ma. zA. 18.10] ##In other words, all objects that we perceive are## zUnya, ##void, because they do not possess any element of sign or characteristic of a notion, and yet they are accepted by all as self-illumined :## @xxv zUnyA: sarvadharmA ni:svabhAvayogena | nirnimittA: sarvadharmA nirnimittamupAdAya | apraNi- hitA: sarvadharmA apraNidhAnayogena | prakRtiprabhAsvarA: sarvadharmA: prajJApAramitAparizuddhyA || (p. 217) ##At the same time, we should not too much cling to this## zUnyatA ##as the path of emancipation or salvation. It should be utilized for the purpose of driving away all con- cepts; if we cling, we are doomed, and incurable :-## zUnyatA sarvadRSTInAM proktA ni:saraNa jinai: | yeSAM tu zUnyatA dRSTistAnasAdhyAn babhASire || [ma. zA. 13.8] ##Not only this, but if this doctrine of## zUnyatA ##is miscon- ceived, it ruins the man as an ill-caught snake or improperly acquired and handled magic lore killsA# sAdhaka:- vinAzayati durdRSTA zUnyatA manmamedhasama | sarpo yathA durgRhIto vidyA vA duSprasAdhitA || [ma. zA. 24.11] ##It is said that Buddha, on attainment of enlightenment hesitated for a time to communicate to the world the way of salvation he had just discovered, for fear of its not being rightly understood (MS. 24.12).## nAgArjuna, ##in his## catu:stava, ##while praising Buddha, has observed :-## sarvasaMkalpahAnAya zUnyatAmRtadezanA | yazca tasyAmapi grAhastvayAsAvavasAdita: || ##The subtleness of this doctrine and consequent inability of men of common understanding, even belonging to the faith of Buddha, has been very cleverly brought home to us by## candrakIrti ##in the following passage :-## atrAhu:-aho bata hatA pratyAzA asmAkm, ye hi nAma vayaM svavikalpavikalpitAti- kaThinakudarzanamAlutA latAjAlAvabaddheSu nirvANapuragAmyaviparItamArgagamanaparibhraSTeSu anatikrAnta- saMsArATavIkAntAradurgeSu kaNabhakSAkSapAdadigambarajaimininaiyAyikaprabhRtiSu tIrthakareSu aviparIta- svargApavargamArgopadezAbhimAniSu spRhAM parityajya niravazeSAnyatIrthamatAndhakAropaghAtakaM svargApavarganugAmyaviparItamArgasaMprakAzakaM saddharmadezanAtipaTutarakiraNavyAptAzeSAzAmukhaM vividha- vineyajanamatikamalakuGmalavibodhanatatparaM yathAvadavasthitapadArthatattvArthabhAjanAnAmamalaikacakSurbhUtaM sakalajagaccharaNyabhUtamadvitIyaM dazabalavaizAradyAveNikabuddhadharmAmalamaNDalaM mahAyAnamahAlayasArathivaraM saptabodhyaGgottuGgaturaGgapadAtiyojitaM sakalatribhuvanajanajAtijarAmaraNasaMsArakAntArasaricchoSaNa- tatparaM caturasamamArArAtisamarazarasaMpAtavijayinaM sakalajagadasadgrAharAhugrahavigrahodgrahanirAsinaM @xxvi tathAgatasavitAramajJAnaghanagahanAndhakAranirAkaraNAya mokSArthino’nuttarasamyaksaMbodhyarthina: zaraNaM pratipannA: | tasya ca tvayA evaM zUnyamupAdAnamupAdAtA ca sarvaza: | prajJapyate ca zUnyena kathaM zUnyastathAgata: || ityAdinA svabhAvato’sattvaM bruvatA bhavatA hatA asmAkaM mokSapratyAzA anuttarasamyaksaM- bodhyAgamAbhilASa: | tadalaM bhavatA tathAgatamahAdityapracchAdakena AkAlikaghanaghanAvalivisaraNena jagadandhakAropameneti | ucyate | asmAkameva hatA pratyAzA bhavadvidheSvabudhajaneSu, ye hi nAma bhavanta: mokSakAmatayA anyatIrthyaMmatAni parityajya bhagavantaM tathAgatamapi aviparItazAstAraM pratipadya paramagambhIramanuttaraM sarvatIrthyavAdAsAdhAraNaM nairAtmyasiMhanAdamasahamAnA: kuraGgamA iva svAdhimuktidaridratayA vividhakudRSTivyAlamAlAkulaM viparyastajanAnuyAtaM tameva mahAghorasaMsArA- TavIkAnta racArakAnugamArgamavagAhante | …na ca vayaM sarvathaiva niSprapaJcAnAM tathAgatAnAM nAstitvaM brUma: | …yena tvabhiprAyaNa zUnyatvAdikamupadizyate sa AtmaparIkSAto boddhavya: | ##(p. 215-17) 4. nAgArjuna ##AND HIS WORKS## nAgArjuna ##is rightly regarded as the founder of the## mAdhyamika ##School of Buddhists, and must be distinguished from another## nAgArjuna ##whose contribution is mainly, if not solely, to the field of Tantra including Vaidyaka (Chemistry and Metals).## mahAvyutpatti, ##177. 1-2, clearly mentions## nAgArjuna ##and## nAgAhvaya ##as two distinct## AcAryas ##of Buddhism, at the head of 36 other## AcAryas, ##many of whom have left their works to us.## nAgArjuna ##is also regarded by Hiuen Tsang as one of the four suns that illumined the world, the three others being## azvaghoSa, Aryadeva ##and## kumAralAta. ##The Chinese tradition makes him a contemporary of king## kaniSka. rAjataraGgiNI ##(11 th century A. D.) states (1. 168-77) him to be a contemporary of## huSka, juSka, ##and## kaniSka :- athAbhavan svanAmAGkapuratrayavidhAyina: | huSkajuSkakaniSkAkhyAstrayastatraiva pArthivA: || prAjye rAjyakSaNe teSAM prAya: kazmIramaNDalam | bhojyamAste sma bauddhAnAM pravrajyorjitatejasAm || bodhisattvazca deze’sminneko bhUmIzvaro’bhavat | sa ca nAgArjuna: zrImAn SaDarhadvanasaMzrayI || @xxvii tasminnavasare bauddhA deze prabalatAM yayu: | nAgArjunena sudhiyA bodhisattvena pAlitA: || ##For details of the## mAdhyamika ##School and its followers, the reader is referred to my work `Etudes## sur Aryadeva ##et son## catu:zataka’, ##Paris, 1923. Tradition also, almost uniformly, makes him a contemporary of## kaniSka, ##who seems to be friendly to## nAgArjuna, ##and a letter called## suhRllekha ##addressed by## nAgArjuna ##to him also exists in Tibetan translation. It is, therefore, safe to assume that## nAgArjuna ##lived in the latter half of the second century A. D. (about 170-200 A. D.). According to the biography of## nAgArjuna, ##translated into Chinese by## kumArajIva ##(circa 405 A. D.) he was born in a Brahmin family in southern India, studied the Vedas, and became well-versed in other Brahmanical lores. He was also known as a mighty magician.## bANa ##records a reference to## nAgArjuna ##having received a necklace of pearls from A# nAgA ##king. Tibetan chronicles almost invariably refer to him as a mighty magician. He had a pretty long life of 400 years ! All this looks like a legend, and to build up history from such records is very difficult.## laGkAva tArasUtra, ##a work belonging to the Nine Dharmas or## Agamas ##of Nepal, says (10. 164-166) :-## nirvRte sugate pazcAtkAlo’tIto bhaviSyati | mahAmate nibodha tvaM yo netrIM dhArayiSyati || dakSiNApathavedalyAM bhikSu: zrImAn mahAyazA: | nAgAhvaya: sa nAmnA tu sadasatpakSadAraka: || parkAzya loke madyAnaM mahAyAnamanuttaram | AsAdya bhUmiM muditAM yAsyate’sau sukhAvatIm || ##One important thing to be noted about the above- quoted stanzas is that they are found in 10 th and last chapter of the work. This last chapter generally puts together the stanzas occurring in the first nine chapters of the## sUtra, ##but precisely these stanzas are not found in the first nine chapters, and therefore, their antiquity and @xxviii genuineness become questionable. In any case,## nAgArjuna ##is associated in them with## dakSinApatha. ##The term## vedalI ##is of uncertain significance; it has been confounded with## Vidarbha; ##and so## nAgArjuna ##is made a resident or native of## Vidardha. ##I think we should rather go further south to find out his native land, and it may not be far from wrong to take his association with## nAgArjunikoNdA ##where Buddhist antiquities are recently discovered. After his conversion to Buddhism, he went to the North upto## kazmIra ##and made a name there. It is said that he spent his last days on## zrIzaila ##in modern## Andhra ##State.## candrakIrti ##in his## bhASya ##on## madhymakAvatAra ##records a tradition that## nAgArjuna ##was an incarnation of## Ananda, ##the famous attendant of Buddha. Leaving aside its value as a piece of history, we may take it that## nAgArjuna ##was held to be as faithful an interpreter or chronicler of Buddha’ s teaching as## Ananda ##was. Says Candraktrti :-## atha tAvat kathaM tasyAryanAgArjunasya aviparItAgamanirNaya: syAditi ? AgamAt.. AryadvAdazahasramahAmeghe’pyuktam- licchavikumAro’yaM sarvasattvAnAM darzane nandaka ityAnanda: nirvANAccatu:zateSu varSeSu vyatIteSu nAgAhvayo bhikSurbhUtbA maddezanAM vistareNa parkAzya anupUrveNa suvizuddhaprabhAbhUminAma- kalokadhAtau tathAgato’rhan samyaksaMbuddhau jJAnAkaraprabhAbhigho bhaviSyati | ##There is a very large number of works, no less than 122, ascribed to him in Tanjur and Kanjur (see Tohoku Catalogue). Leaving apart works on Tantra or VaidyakA# (AcAryanAgArjunabhASita-avabheSajakalpa ##Tohoku No. 4308), most of which seem to have been composed by another and positively later## nAgArjuna, ##we feel certain that philosopher## nAgArjuna ##composed the following works :## (1) prajJA ##or## kArikAs ##of the## madhyamakazAstra ##and its commentary called## akutobhayA; (2) vigrahavyAvartanI ##and its commentary;## (3) yuktiSaSTikA; (4) zUnyatAsaptati ##and its commentary;## @xxix (5) mahAyAnavimzikA; (6) akSarazataka ##and its commentary;## (7) pratityasamutpAdahRdaya ##and its commentary;## (8) catu:stava; (9) prajJApAramitAstava ##(found at the beginning of## aSTasAhasrikA); (10) bhAvanAkrama; (11) sUtrasamUccaya ##or anthology of## mahAyAna sUtras; (12) snhRllekha ##or## Arya nAgArjuna bodhisattva suhRllekha; (13) bhAvasamkrAnti; (14) ratnAvali; ##and## (15) viadalyaprakaraNa. ##The work under the title## dharmasaMgraha, ##which is a colleetion of Buddhist Technical Terms and edited in Anecdota Oxoniensia, Vol. 1, part V, is attributed to## nAgArjuna ##in the colophon, but it does not seem to be a genuine work of this philosopher, and may be by his later namesake, most probably A# hInayAnist. ##Some of the works above mentioned are available in the original Sanskrit, but many are still known only from their Tibetan or Chinese translations.## tArAnAtha ##(Geschichte, p. 71) says that adherents of## hInayAna ##ascribe the authorship of the## zatasAhasrikA prajJApAramitA ##to## nAgArjuna, ##but this does not seem likely. The## prajJApAramitA ##Literature, at least some works like## paJcaviMzati ##and## aSTasAhasrikA ##were already in existence. The ascription may be due to the confusion between## prajJA ##which figures as an alternative title of## madhyamakazAstra kArikA ##in Tibetan tradition and## prajJApAramitA. ##In fact,## nAgArjuna ##has codified the contents of## prajJApAramitA ##literature and other## mahAyAnasUtras ##in his## kArikAs, ##as## bAdarAyaNa ##codified the teaching of the## upaniSads ##in his## zArIrakasUtras. @xxx ##Of the 122 works found in Tohoku Catalogue under## nAgArjuna ##or## klusgrub ##or## nAgArjunagarbha, ##the most important and genuine works of the philosopher have been mentioned in the above list. Other works are minor and belong more or less to the class of Tantras.## 5. nAgArjuna’S ##FOLLOWERS## Aryadeva ##or Deva is mentioned as his direct pupil, who is the author of## catu:zataka, hastavAlaprakaraNa ##and a few minor works. Among his successors and commenta- tors, we may mention## buddhapAlita, ##Bhavya or## bhAvaviveka ##and## candrakIrti. ##of## budhapAlita ##we have only his commen- tary on## madhyamakazAstra ##found in Tibetan.## bhavya ##or## bhAvaviveka ##seems to be more prolific than## buddhapAlita. ##He wrote, in addition to the commentary on## madhyama- kazAstra, ##called## prajJApradIpa, ##and some handbooks on the## mAdhyamika ##system, viz,## (1) madhyamakaratnapradIpa (2) madhyamaka-hRdayakArikA ##with its commentary called## tarkajvAlA ##and## (3) madhyamakArthasaMgraha, ##all of them available in Tibtan Translation ;## (4) karatalaratna ##is known only from Chinese translation (Nanjio No. 1237, recently restored into Sanskrit by Prof. N. AiyaswamI# zAstrI ; (5) nikAyabhedavi-bhaGgavyAkhyA ##describing 18 schools of Buddhism, and## (6) tattvAmRtAvatAra ##referred to twice in (7) above.## tArAnAtha (XXVI) ##and following him Schiefner (p. 74) mention that## devazarmA ##wrote a commentary on## madhya- makazAstra ##called## sitAbhyudaya ##to refute the views of## candrakIrti. ##The Sanskrit original is not available, nor there is any trace of it in Tanjur or Kanjur. But of all commentaries on the## madhyamakazAstra ##the most important one is the## prasannapadA ##of## candrakIrti. ##He was the follower of the## prAsaGgika ##school of the## mAdhya- mikas ##and claims to have interpreted the## kArikAs ##truly to bring out the views held by## nAgArjuna. ##He has referred to the commentaries of both## buddhapAlita ##and## Bhavya, ##and @xxxi refuted the views of Bhavya at places. His commentary is truly## prasannapadA, ##and in point of view of elegance of style, is a forerunner of## zaMkarAcArya’s bhASya ##on the## brahmasUtras. ##I have given above some extracts from his commentary, which will convince the reader of his remark- able qualities of argument. He cites in support of his views numerous extracts from## mahAyAnasUtras. ##Like Bhavya, he also wrote a few handbooks on the## mAdhyamika ##system, viz.,## (1) madhyamakAvatAra, ##a work in six chapters in verse with his own## bhASya ##on it ;## (2) madhyamakaprajJAvatAra; (3) pancaskandhaprakaraNa, ##besides commentaries on## nAgArjuna's yuktiSaSTikA ##and## zUnyatAsaptati as also on## Arya- deva’s catu:zataka. ##Except his## prasannapadA ##and fragments of his commentary on## catu:zataka, ##all other works are preserved only in Tibetan translations.## zAntideva, ##the author of## zikSAsamuccaya ##and## bodhica- ryAvatAra ##and## prajJAkaramati ##are the only two noteworthy writers of the## mAdhyamika ##school after## candrakIrti. ##Poona, 1 st Junuary, 1959] P. L. Vaidya @xxxii @xlviii [hindi] @xlix ##PREFACE TO THE SECOND EDITION I have great pleasure in presenting the second edition of the## madhyamakazAstra ##of## nAgArjuna ##with the commentary called## prasannapadA ##by## candrakIrti. mAdhyamika ##and## yogAcAra ##are two important schools of the## mahAyAna ##Buddhism of which the## mAdhyamika ##school was founded by## nAgArjuna ##and his followers. The commentator of this work## candrakIrti ##was also one of his followers. For some of its special features,## madhyamakazAstra ##has earned a very wide reputation in India and abroad. On account of certain attractive philosophical approaches of Buddhism, this work has successfully placed itself in the row of very standard Buddhist texts. The book has exhausted in a short period. It shows the ever-increasing demand of the work. It would not be out of place to mention that this book has been carefully edited by the well-known scholar Dr. P. L. Vaidya and an elaborate introductory note of## zUnyavAda ##has been prepared by Dr. S. Bagchi, one of the doyens of tradi- tional and modern learning. Since nothing new has come in light after the publica- tion of this text, the second edition is being published with no change. Everything has been kept intact. I hope, the publication of the second edition will be widely welcomed in the same spirit. SHRIDHAR TRIPATHI @l [blank] @li ##ABBREVIATIONS## AK## (a^ ka^)-avadAna-kalpalatA ##of# kSemendra, ##Bibliotheca Indica edition; our edition in BST Nos. 22-23.## az (a^ za^)-avadAna-zataka ##by J. S. Speyer, Bibliotheca Buddhica edition; our edition in BST No. 19.## aSTa (aSTa^)-aSTasAhasrikA prajJApAramitA, ##ed. by Rajendralal Mitra. ##BC##-buddhacarita ##of## azvaghoSa, ##edns. by Cowell and Johnstone. BCA-## bodhicaryAvatAra ##of## zAntideva, ##with## paJjikA ##of## prajJAkaramati, ##ed. by Poussin; bare text in Zapiski. BCP-## bodhicaryAvatArapaJjikA ##of## prajJAkaramati, ##ed. by Poussin. CP-## cariyApiTaka, ##PTS edition; also by B. C. Law. CS-## catu:stava ##of## nAgArjuna ##(I.## nirupama, ##II.## lokAtIta, ##III.## acintya, ##and IV.## paramArtha). ##DA## (divyA^) divyAvadAna, ##our edition in BST No. 20 ; also Cowell and Neil’s edition. DBh## (da^ bhU^)-dazabhUmikasUtra, ##ed. by Rahder. GM- Gilgit Mss., ed. by N. Dutt. GV## (gaNDa^-gaNDavyUhasUtra, ##ed. by Suzuki and Idzumi, Kyoto, Japan, 1949. J## (jA^)-jAtaka, ##ed. by Fausbol. JM## (jA^ mA^)-jAtakamAlA ##of## Arya zUra, ##ed. by H. Kern, HOS.; our edition in BST No. 21. KV## (kAraNDa^)-kAraNDavyUha, ##BTS edition.## (laGkA^)-laGkAvatArasUtra, ##ed. by B. Nanjio, Kyoto, Japan, 1923; reprint 1956. LV## (lalita^)- ##lalitavistra, our edition in BST No. 1.## mz (ma^ zA^)-madhyamakazArtra ##of## nAgArjuna, ##our edition in BST No. 10. MV## (ma^ vR^)- madhyamakavRtti called## prasannapadA ##of## candrakIrti, ##our edition in BST No. 10. MVastU# (ma^ va^)-mahAvastu, ##ed. by E. Senart. MVy## (ma^ vyu^)-mahAvyutpatti ##ed. by I. P. Minayeff, BibliothecA# Buddhica. @lii madhyamakazAstra ##rp## (rASTra ^)-rASTrapAlaparipRcchA, ##ed. by L. Feer, Bibliotheca Buddhica.## zs (zikSA^)-zikSAsamuccaya ##of## zAntideva, ##ed. by Bendall in Bibliotheca Buddhica; our edition in BST No. 11. SA## (sUtrA^)-sUtrAlaMkAra ##of## asaNga, ##ed. by S. Levi. SN##-saundarananda ##of## azvaghoSa, ##edns. by H. P. Shastri and Johnstone. SR## (samAdhi^)-samAdhirAjasUtra, ##ed. by N. Dutt, in GM; our edition in BST No. 2. SDP## (saddharma^)-saddharmapuNDarikAsUtra, ##ed. by N. Dutt; also by Kern and Nanjio. SP## (suvarNa^)-suvarNaprabhAsasUtra, ##ed. by B. Nanjio and H. Idzumi, Kyoto, Japan, 1931; also by J. Nobel. SV## (sukhA^)-sukhAvatIvyUha, ##ed. by Max Muller. T-Tibetan translation. T-(followed by number)-Tohoku Catalogue. TG## (tathA^)-tathAgataguhyasUtra ##or## guhyasamAja, ##GOS edn. TS## (tattvasaM^)-tattvasaMgraha ##of## zAntarakSita, ##GOS, ed. TTP##-taisho tripiTaka, ##Tokyo, 1924-1934. VCh## (vaja^)-vajracchedikA, ##ed. by Max Muller. (N. B.-Most of the works mentioned above are planned to be included in the BUDDHIST SANSKRIT TEXTS Series. The list will be found at the end of the Volume). @001 nAgArjunIyaM madhyamakazAstram | AcAryacandrakIrtiviracitayA prasannapadAkhyavyAkhyayA saMvalitam | 1 pratyayaparIkSA nAma prathamaM prakaraNam | AryamaJjuzriye kumArabhUtAya nama: | yo’nta{1. ##Mss.## yo’ntardayAvAsa^ ##for## yo’ntadvayAvAsa^ ##which is confirmed by T,##}dvayAvAsavidhUtavAsa: saMbuddhadhIsAgaralabdhajanmA | saddharmatoyasya{2. ##T## saddharmakoSasya ##for## saddharmatoyasya.} gabhIrabhAvaM yathAnubuddhaM kRpayA jagAda ||1|| yasya darzanatejAMsi paravAdimatendhanam | dahantyadyApi lokasya mAnasAni tamAMsi ca ||2|| yasyAsamajJAnavaca:zaraughA nidhnanti ni:zeSabhavArisenAm | tridhAturAjyazriyamAdadhAnA vineyalokasya sadevakasya ||3|| nAgArjunAya praNipatya tasmai tatkArikANAM vivRtiM kariSye | uttAnasatprakriyavAkyanaddhAM tarkAnilAvyAkulitAM prasannAm ||4|| tatra `na svato nApi parato na dvAbhyAm’ (1.3) ityAdi vakSyamANaM zAstram | tasya kAni saMbandhAbhidhAnaprayojanAni iti prazne, madhyamakAvatAravihitavidhinA advayajJAnA- laMkRtaM mahAkaruNopAya{3. ##T. om.## upAya^.}pura:saraM prathamacittotpAdaM tathAgatajJAnotpattihetumAdiM kRtvA yAvadAcAryanAgArjunasya viditAviparItaprajJApAramitAnIte: karuNayA parAvabodhArthaM zAstrapraNayanam, ityeSa tAvacchAstrasya saMbandha:- ya{4. ##T om. this stanza.##}cchAsti va: klezaripUnazeSAnsaMtrAyate durgatito bhavAcca | tacchAsanAttrANaguNAcca zAstrametaddvayaM cAnyamateSu nAsti || @002 iti | svayameva cAcAryo vakSyamANasakalazAstrAbhidheyArthaM saprayojanamupadarzayan, tadaviparIta- saMprakAzatvena mAhAtmyamudbhAvya tatsvabhAvAvyatirekavartine paramagurave tathAgatAya zAstra- praNayananimittakaM pramANaM kartukAma Aha- anirodhamanutpAdamanucchedamazAzvatam | anekArthamanAnArthamanAgamamanirgamam || ya: pratItyasamutpAdam ityAdi | tadatrAnirodhAdyaSTavizeSaNaviziSTa: pratItyasamutpAda: zAstrAbhidheyArtha: | sarvaprapaJcopazamazivalakSaNaM nirvANaM zAstrasya prayojanaM nirdiSTam | taM vande vadatAM varam | ityanena praNAma: | ityeSa tAvacchlokadvayasya samudAyArtha: || avayavArthastu vibhajyate | tatra niruddhirnirodha: | kSaNabhaGgo nirodha ityucyate | utpAdanamutpAda: | AtmabhAvonmajjanamityartha: | ucchittiruccheda: | prabandhavicchitti- rityartha: | zAzvato nitya: | sarvakAle sthANu{1. ##Mss.## sthAnu: ##for## sthAsnu: (?).}rityartha: | ekazcAsAvarthazcetyekArtho- 'bhinnArtha: | na pRthagityartha: | nAnArtho bhinnArtha: | pRthagityartha: | AgatirAgama:, viprakRSTa- dezAvasthitAnAM saMnikRSTadezAgamanam | nirgatirnirgama:, saMnikRSTadezAvasthitAnAM viprakRSTa- dezagamanam | etirgatyartha:, prati: prAptyartha: | upasargavazena dhAtvarthavipariNAmAt- upasargeNa dhAtvartho balAdanyatra nIyate | gaGgAsalilamAdhuryaM sAgareNa yathAmbhasA || pratItyazabdo’tra lyabanta: prAptAvapekSAyAM vartate | samutpUrva: padi: prAdurbhAvArtha iti samutpAdazabda: prAdurbhAve vartate | tatazca hetupratyayApekSo bhAvAnAmutpAda: pratItya- samutpAdArtha: || apare tu bruvate-itirgamanaM vinAza: | itau sAdhava ityA: | pratirvIpsArtha: | ityevaM taddhitAntamityazabdaM vyutpAdya prati prati ityAnAM vinAzinAM samutpAda iti varNayanti | teSAM “pratItyasamutpAdaM vo{2. ##Mss.## bodhi vo ##which is confirmed by T.##} bhikSavo dezayiSyAmi”, “ya: pratItyasamutpAdaM pazyati sa dharmaM pazyati” ityevamAdau viSaye vIpsArthasya saMbhavAt samAsasadbhAvAcca syAjjyAyasI vyutpatti: | iha tu “cakSu: pratItya rUpANi ca utpadyate cakSurvijJAnam” ityevamAdau viSaye sAkSAdaGgIkRtArthavizeSe cakSu: pratItyeti pratItyazabda: ekacakSu- rindriyahetukAyAmapyekavijJAnotpattAvabhISTAyAM kuto vIpsArthatA ? prAptyarthastvanaGgI- kRtArthavizeSe’pi pratItyazabde saMbhavati-prApya saMbhava:, pratItya samutpAda iti | aGgIkRtArthavizeSe’pi saMbhavati-cakSu: pratItya, cakSu: prApya, cakSU rUpaM{3. ##Mss. P## cakSu: prekSyeti ##for## cakSU rUpaM cApekSya ##which is confirmed by T.##} cApekSyeti @003 vyAkhyAnAt | taddhitAnte cetyazabde “cakSu: pratItya rUpANi ca utpadyate cakSurvijJAnam” ityatra pratItyazabdasyAvyayatvAbhAvAt samAsAsadbhAvAcca vibhaktizrutau satyAM cakSu: pratItya vijJAnaM rUpANi ca iti nipAta: syAt | na caitadevam | ityavyayasyaiva lyabantasya vyutpattirabhyupeyA || yastu-“vIpsArthatvAtpratyupasargasya, ete: prAptyarthatvAt, samutpAdazabdasya ca saMbhavArthatvAt, tAMstAn pratyayAn pratItya samutpAda: prApya saMbhava ityeke | prati prati vinAzinAmutpAda: pratItyasamutpAda ityanye”-iti paravyAkhyAnamanUdya dUSaNamabhidhatte, | tasya parapakSAnuvAdAkauzalatvameva tAvatsaMbhAvyate | kiM kAraNam ? yo hi prAptyarthaM pratItyazabdaM {1. ##T## pratItyasamutpAdazabdaM ##for## pratItyazabdaM,} vyAcaSTe, nAsau pratiM vIpsArthaM vyAcaSTe, nApyetiM prAptyartham, kiM tarhi pratiM prAptyartham, samuditaM ca pratItyazabdaM prAptAveva varNayati || tena idAnIM prApya saMbhava: pratItyasamutpAda ityevaM vyutpAditena pratItyasamutpAda- zabdena yadi niravazeSasaMbhavipadArthaparAmarzo vivakSita:, tadA tAM tAM hetupratyayasAmagrIM prApya saMbhava pratItya samutpAda iti vIpsAsaMbandha: kriyate | atha vizeSaparAmarza:, tadA cakSu: prApya rUpANi ceti na vIpsAyA: saMbandha iti || evaM tAvadanuvAdAkauzala- mAcAryasya || etadvA {2. ##T om.## etadvA ayuktam | kiM ca.} ayuktam | kiM ca | ayuktametat “cakSu: pratItya rUpANi ca utpadyate cakSurvijJA{3. ##P## vijJAnamityatrAha yArthAbhisaMbhavAditi veti yaduktam; ##C## yArthAbhisaMbandhAditi ##for## vijJAnamiti atrArthadvayAsaMbhavAt ##which is confirmed by T.##}nam” iti, atrArthadvayAsaMbhavAt iti yaduktaM dUSaNam, tadapi nopapadyate | kiM kAraNam ? kathamanenaiva tatprApte: saMbhava iti yuktyanupAdAnena pratijJAmAtratvAt | athAyamabhiprAya: syAt-arUpitvAdvijJAnasya cakSuSA prAptirnAsti, rUpiNAmeva tatprApti- darzanAditi, etadapi na yuktam, `prAptaphalo’yaM bhikSu:’ ityatrApi prAptyabhyupagamAt | prApyazabdasya ca apekSyazabdaparyAyatvAt | prAptyarthasyaiva AcAryAryanAgArjunena pratItya- zabdasya tattatprApya yadutpannaM notpannaM tatsvabhAvata: | ityabhyupagamAt | tato dUSaNamapi nopapadyate ityapare || yaccApi svamataM vyavasthApitam-“kiM tarhi, asmin sati idaM bhavati, asyo- tpAdAdidamutpadyate, iti idaMpratyayatArtha: pratItyasamutpAdArtha iti”, tadapi nopapadyate, pratItyasamutpAdazabdayo: pratyekamarthavizeSAnamidhAnAt, tadvyutpAdasya ca vivakSitatvAt{4. ##Mss.## vivarjitatvAt ##for## vivakSitatvAt ##which is based on T.##} || @004 athApi rUDhizabdaM pratItyasamutpAdazabdamabhyupetya araNyetilakAdivadevamucyate, tadapi nopapannam, avayavArthAnugatasyaiva pratItyasamutpAdasya AcAryeNa tattatprApya yadutpannaM notpannaM tatsvabhAvata: | ityabhyupagamAt | atha asminsatIdaM bhavati hrasve dIrghaM yathA sati | iti vyAkhyAyamAnena nanu tadevAbhyupagataM bhavati, hrasvaM pratItya, hrasvaM prApya, hrasvamapekSya’ dIrghaM bhavatIti | tatazca yadeva dUSyate tadevAbhyupagamyate iti na yujyate | ityalaM prasaGgena || tadevaM hetupratyayApekSaM bhAvAnAmutpAdaM paridIpayatA bhagavatA ahetvekahetuviSama- hetusaMbhUtatvaM svaparobhayakRtatvaM ca bhAvAnAM niSiddhaM bhavati, tanniSedhAcca sAMvRtAnAM padArthAnAM yathAvasthitaM sAMvRtaM svarUpamudbhAvitaM bhavati | sa evedAnIM sAMvRta: pratItya- samutpAda: svabhAvenAnutpannatvAd AryajJAnApekSayA nAsminnirodho vidyate yAvannA- sminnirgamo vidyate ityanirodhAdibhiraSTAbhirvizeSaNairviziSyate | yathA ca nirodhAdayo na santi pratItyasamutpAdasya tathA sakalazAstreNa pratipAdayiSyati || anantavizeSaNasaMbhave’pi pratItyasamutpAdasya aSTAnAmevopAdAnameSAM prAdhAnyena vivAdAGgabhUtatvAt | yathAvasthitapratItyasamutpAdadarzane sati AryANA{2. ##T## abhidheyAbhidhAnalakSaNalakSyAdiprapaJcAnAM ##for## abhidheyAdilakSaNasya prapaJcasya.}mabhidheyAdi- lakSaNasya prapaJcasya sarvathoparamAt, prapaJcAnAmupazamo’sminniti sa eva pratItyasamutpAda: prapaJcopazama ityucyate | cittacaittAnAM ca tasminnapravRttau jJAnajJeyavyavahAranivRttau jAtijarAmaraNAdiniravazeSopadravarahitatvAt ziva: | yathAbhihitavizeSaNasya pratItya- samutpAdasya dezanAkriyayA IpsitatamatvAt karmaNA nirdeza: || anirodhamanutpAdamanucchedamazAzvatam | anekArthamanAnArthamanAgamamanirgamam ||1|| ya:pratItyasamutpAdaM prapaJcopazamaM zivam | dezayAmAsa saMbuddhastaM vande vadatAM varam ||2|| [maGgalazlokau] yathopavarNitapratItyasamutpAdAvagamAcca tathAgatasyaivaikasyAviparItArthavAditvaM pazyan sarvaparapravAdAMzca bAlapralApAnivAvetya atIva prasAdAnugata AcAryo bhUyo bhagavantaM vizeSayati-vadatAM varamiti || atra ca nirodhasya pUrvaM pratiSedha: utpAdanirodhayo: paurvAparyAvasthAyA: siddhya- bhAvaM dyotayitum | vakSyati hi- @005 pUrvaM jAtiryadi bhavejjarAmaraNamuttaram | nirjarAmaraNA jAtirbhavejjAyeta cAmRta: || [ma^ zA^ 11.3] iti | tasmAnnAyaM niyamo yat{1. ##T## yajjanma pUrvaM bhavati jarAmaraNaM pazcAt ##for## yatpUrvaM….nirodheneti.} pUrvamutpAdena bhavitavyaM pazcAnnirodheneti || idAnImanirodhAdiviziSTapratItyasamutpAdapratipipAdayiSayA utpAdapratiSedhena nirodhAdipratiSedhasaukaryaM manyamAna AcArya: prathamamevotpAdapratiSedhamArabhate | utpAdo hi parai: parikalpyamAna: svato vA parikalpyeta, parata:, ubhayata:, ahetuto vA parikalpyeta | sarvathA ca nopapadyata iti nizcityAha- na svato nApi parato na dvAbhyAM nApyahetuta: | utpannA jAtu vidyante bhAvA: kvacana kecana ||3|| tatra jAtviti kadAcidityartha: | kvacanazabda AdhAravacana: kvacicchabdaparyAya: | kecanazabda Adheyavacana: kecicchabdaparyAya: | tatazcaivaM saMbandha:-naiva svata utpannA jAtu vidyante bhAvA:, kvacana, kecana | evaM pratijJAtrayamapi yojyam || nanu ca-naiva svata utpannA ityavadhAryamANe parata utpannA ityaniSTaM prApnoti | na prApnoti | prasajyapratiSedhasya vivakSitatvAt, parato’pyutpAdasya prati- SetsyamAnatvAt | yayA copapattyA svata utpAdo na saMbhavati, sA- tasmAddhi tasya bhavane na guNo’sti kazci- jjAtasya janma punareva ca naiva yuktam | [madhyamakAvatAra-6.8] ityAdinA madhyamakAvatArAdidvAreNAvaseyA || AcAryabuddhapAlitastvAha-na svata utpadyante bhAvA:, tadutpAdavaiyarthyAt, atiprasaGgadoSAcca{2. ##T om.## doSa.} | na hi svAtmanA vidyamAnAnAM padArthAnAM punarutpAde prayojanamasti | atha sannapi jAyeta, na kadAcinna jAyeta iti || atraike dUSaNamAhu:-tadayuktam, hetudRSTAntAnabhidhAnAtparoktadoSAparihArAcca{3. ##Mss. om.## ca.} | prasaGgavAkyatvAcca{4. ##T om.## ca.} prakRtArthaviparyayeNa viparItArthasAdhyataddharmavyaktau parasmAdutpannA- bhAvAjanmasAphalyAt janmaniro (bo ?) dhAcceti kRtAntavirodha: syAt || sarvametaddUSaNamayujyamAnaM vayaM pazyAma: | kathaM kRtvA ? tatra yattAvaduktaM hetudRSTA- ntAnabhidhAnAditi, tadayuktam | kiM kAraNam ? yasmAtpara: svata utpattimabhyupagacchan{5. ##After## ^gacchan ##Mss. and P add## vidyamAnasya punarutpAde ##which T om.##} @006 pRcchyate-svata iti hetutvena tadeva cotpadyate iti ? na ca vidyamAnasya punarutpattau prayojanaM pazyAma:, anavasthAM ca pazyAma: | na ca tvayA utpannasya punarutpAda iSyate’na- vasthA cApyaniSTeti | tasmAnnirupapattika eva tvadvAda: svAbhyupagamavirodhazceti | kimiti codite paro nAbhyupaiti yato hetudRSTAntopAdAnasAphalyaM syAt ? atha svAbhyu- pagamavirodha{1. ##Mss.## ^viruddhacodanayApi ##for## ^virodha^.}codanayApi paro na nivartate, tadA nirlajjatayA hetudRSTAntAbhyAmapi naiva nivarteta | na conmattakena sahAsmAkaM vivAda iti | tasmAtsarvathA{2. ##T om.## sarvathA.} priyAnumAnatA- mevAtmana: AcArya: prakaTayati asthAne’pyanumAnaM pravezayan{3. ##Mss.## pravezayet ##for## pravezayan.} |na ca mAdhyamikasya sata:{4. ##P## svata: ##for## sata: ##which is not rendered in T.##} svatantramanumAnaM kartuM yuktaM pakSAntarAbhyupagamAbhAvAt | tathoktamAryadevena- sadasatsadasacceti yasya pakSo na vidyate | upAlambhazcireNApi tasya vaktuM na zakyate || (catu:zataka-16.25) vigrahavyAvartanyAM coktam- yadi kAcana pratijJA syAnme tata{5. ##Mss.## tadeSa ##for## tata eSa.} eva me bhaveddoSa: | nAsti ca mama pratijJA tasmAnnaivAsti me doSa: || yadi kiMcidupalabheyaM pravartayeyaM nivartayeyaM vA | pratyakSAdibhirarthaistadabhAvAnme’nupAlambha: || [vigrahavyAvartanI-29-30] iti | yadA caivaM svatantrAnumAnAnabhidhAyitvaM mAdhyamikasya, tadA kuta: “nAdhyAtmi- kAnyAyatanAni svata utpannAni” iti svatantrA pratijJA yasyAM sAMkhyA: pratyavasthA- pyante | ko’yaM pratijJArtha: kiM kAryAtmakatvAtsvata{6. ##Mss.## kAryAtmaka: svata: ##for## kAryAtmakatvAtsvata:.} uta kAraNAtmakatvAditi | kiM cAta: ? kAryAtmakAccet siddhasAdhanam, kAraNAtmakAccet viruddhArthatA, kAraNAtmanA vidyamAnasyaiva sarvasyotpattimata utpAdAditi | kuto’smAkaM vidyamAnatvAditi heturyasya siddhasAdhanaM viruddhArthatA vA syAt, yasya siddhasAdhanasya yasyAzca viruddhArthatAyA: pariah#rArthaM yatnaM kariSyAma: | tasmAtparoktadoSAprasaGgAdeva tatparihAra: AcArya- buddhapAlitena na varNanIya: || athApi syAt-mAdhyamikAnAM pakSahetudRSTAntAnAmasiddhe: svatantrAnumAnAnabhi- dhAyitvAt svata utpattipratiSedhapratijJAtArtha{7. ##T## pratijJArtha^ ##for## pratijJAtArtha^.}sAdhanaM mA bhUdubhayasiddhena vAnumAnena para- pratijJAnirAkaraNam, parapratijJAyAstu svata evAnumAnavirodhacodanayA svata eva pakSa- hetudRSTAnta{8. ##Mss.## dRSTAntApekSArahitai: ##for## dRSTAntadoSarahitai:,}doSarahitai: pakSAdibhirbhavitavyam | tatazca tadanabhidhAnAt taddoSAparihArAcca @007 sa eva doSa iti | ucyate | naitadevam | kiM kAraNam ? yasmAd yo hi yamarthaM prati- jAnIte, tena svanizcayavadanyeSAM nizcayotpAdanecchayA yayA upapattyA asAvartho’dhigata: saivopapatti: parasmai{1. ##Mss.## parasmAt ##for## parasmai.} upadeSTavyA | tasmAdeSa tAvannyAya:-yatpareNaiva svAbhyupagataprati- jJAtArthasAdhanamupAdeyam | na cAyaM (cAnena ?) paraM prati | hetudRSTAntAsaMbhavAt prati- jJAnusAratayaiva{2. ##Mss.## svapratijJAmAtrasAratayaiva ##for## pratijJAnusAratayaiva ##which is confirmed by T.##} kevalaM svapratijJAtArthasAdhanamupAdatta iti nirupapattikapakSAbhyupagamAt svAtmAnamevAyaM kevalaM visaMvAdayan na zaknoti pareSAM nizcayamAdhAtumiti | idamevAsya spaSTataraM dUSaNaM yaduta svapratijJAtArthasAdhanAsAmarthyamiti kimatrAnumAnabAdhodbhAvanayA prayojanam ? athApyavazyaM svato’numAnavirodhadoSa udbhAvanIya:, so’pyudbhAvita evA- cAryabuddhapAlitena | kathamiti cet, na svata utpadyante bhAvA:, tadutpAdavaiyarthyAditi vacanAt, atra hi tadityanena{3. ##Mss.## svata ityanena ##for## tadityanena ##which is confirmed by T.##} svAtmanA vidyamAnasya parAmarza: | kasmAditi cet, tathA hi tasya saM{4. ##Mss. confused. Our text is based on T.##}graheNoktavAkyasyaitadvivaraNavAkyam, na hi svAtmanA vidyamAnAnAM punarutpAde prayojanamiti | anena ca vAkyena sAdhyasAdhanadharmAnugatasya paraprasiddhasya sAdharmyadRSTAntasyopAdAnam | tatra svAtmanA vidyamAnasyetyanena hetuparAmarza: | utpAda- vaiyarthyAdityanena sAdhyadharmaparAmarza: || tatra yathA-anitya zabda: | kRtakatvAt{5. ##T## kRtakAnityatvAt ##for## kRtakatvAt.} | kRtakatvamanityaM dRSTaM yathA ghaTa: | tathA ca kRtaka: zabda: | tasmAtkRtakatvAdanitya iti kRtakatvamatra upanayAbhivyakto hetu: | evamihApi-na svata utpadyante bhAvA:, svAtmanA vidyamAnAnAM punarutpAdavaiyarthyAt | iha hi svAtmanA vidyamAnaM puro’vasthitaM ghaTAdikaM punarutpAdAnapekSaM dRSTam, tathA ca mRtpiNDAdyavasthAyAmapi yadi svAtmanA vidyamAnaM ghaTAdikamiti manyase, tadApi tasya svAtmanA vidyamAnasya nAstyutpAda iti | evaM svAtmanA vidyamAnatvena upanayAbhivyaktena punarutpAdapratiSedhAvyabhicAriNA hetunA svata eva sAMkhyasyAnumAnavirodhodbhAvanamanuSThitameveti | tatkimucyate tadayuktaM hetudRSTAntAna- bhidhAnAditi ? na ca kevalaM hetudRSTAntAnabhidhAnaM na saMbhavati, paroktadoSAparihAradoSo na saMbhavati | kathaM kRtvA ? sAMkhyA hi naiva abhivyaktarUpasya puro’vasthitasya ghaTasya punarabhivyaktimicchanti | tasyaiva ca iha dRSTAntatvenopAdAnam, siddharUpatvAt | anabhi- vyaktarUpasya ca zaktirUpApannasya utpattipratiSedhaviziSTasAdhyatvAt kuta: siddhasAdhana- pakSadoSAzaGkA, kuto vA hetorviruddhArthatAzaGketi | tasmAtsvato’numAnavirodhacodanAyA- mapi yathopavarNitadoSA {6. ##T## doSAnabhidhAnAt ##for## doSAbhAvAt.}bhAvAtparoktadoSAparihArAsaMbhava eva | ityasaMbaddhamevaitaddUSaNamiti vijJeyam || @008 ghaTAdikamityAdizabdena niravazeSotpitsupadArthasaMgrahasya vivakSitatvAdanaikAnti- katApi pa{1. ##Mss.## ghaTAdibhi: ##for## paTAdibhi: ##which is confirmed by T.##}TAdibhirnaiva saMbhavati || athavA | ayamanya: prayogamArga:-puruSavyatiriktA: padArthA:svata utpattivAdina: | tata eva na svata utpadyante | svAtmanA vidyamAnatvAt | puruSavat | itIdamudAharaNa- mudAhAryam || yadyapi ca abhivyaktivAdina utpAdapratiSedho na bAdhaka:, tathApi abhivyaktA- vutpAdazabdaM nipAtya pUrvaM pazcAcca anupalabdhyupalabdhisAdharmyeNa utpAdazabdenAbhivyakte- revAbhidhAnAdayaM pratiSedho na abAdhaka:{2. ##T## bAdhaka: ##for## abAdhaka:.} || kathaM punarayaM yathoktArthAbhidhAnaM vinA vyastavicAro labhyata iti cet, taducyate | atha{3. ##T and P## arthavAkyAni ##for## atha vAkyAni.} vAkyAni kRtAni, tAni mahArthatvAdyathoditamarthaM saMgRhya pravRttAni | tAni ca vyAkhyAyamAnAni yathoktamarthAtmAnaM prasUyanta iti nAtra kiMcidanupAttaM saMbhAvyate || prasaGgaviparItena cArthena parasyaiva saMbandho nAsmAkam | svapratijJAyA abhAvAt | tatazca siddhAntavirodhAsaMbhava: | parasya ca yAvadbahavo doSA: prasaGgaviparItApattyA Apadyante, tAvadasmAbhirabhISyata eveti | kuto nu khalu aviparItAcAryanAgArjunamatAnu- sAriNa: AcAryabuddhapAlitasya sAvakAzavacanAbhidhAyitvam, yato’sya paro’vakAzaM labheta ? ni:svabhAvabhAvavAdinA sasvabhAvabhAvavAdina: prasaGge Apa (pA ?)dyamAne kuta: prasaGgaviparItArthaprasaGgitA ? na hi zabdA: dANDapAzikA iva vaktAramasvatantrayanti, kiM tarhi satyAM zaktau vakturvivakSAmanuvidhIyante | tatazca parapratijJApratiSedhamAtraphalatvA- tprasaGgApAdanasya nAsti prasaGgaviparItArthApatti: | tathA ca AcAryo bhUyasA prasaGgA- pattimukhenaiva parapakSaM nirAkaroti sma | tadyathA- nAkAzaM vidyate kiMcitpUrvamAkAzalakSaNAt | alakSaNaM prasajyeta syAtpUrvaM yadi lakSaNAt || [ma^ zA^-5.1] rUpakAraNanirmukte rUpe rUpaM prasajyate | AhetukaM na cAstyartha: kazcidAhetukA:{4. ##P## ahetuka: ##for## Ahetuka:.} kvacit || [ma^ zA^-4.2] tadyathA- bhAvastAvanna nirvANaM jarAmaraNalakSaNam | prasajyetAsti bhAvo hi na jarAmaraNaM vinA || [ma^ zA^-24.4] @009 ityAdinA | atha arthavAkyatvAdAcAryavAkyAnAM mahArthatve sati anekaprayoganiSpatti- hetutvaM parikalpyate, AcAryabuddhapAlitavyAkhyAnAnyapi kimiti na tathaiva parikalpyante ? atha syAt-vRttikArANAmeSa nyAya:, yatprayogavAkyavistarAbhidhAnaM kartavya- miti, etadapi nAsti, vigrahavyAvartanyA{1. ##Mss.## vigrahavyApattibhyAM ##for## vigrahavyAvartanyA,} vRttiM kurvatApyAcAryeNa prayogavAkyAna- bhidhAnAt || api ca | AtmanastarkazAstrAtikauzalamAtramAvizcikIrSayA{2. ##T## ^mAtrAnidarzanecchayA ##for## ^mAtramAvizcikIrSayA,} aGgIkRtamadhyamaka- darzanasyApi yatsvatantraprayogavAkyAbhidhAnaM tadatitarAmanekadoSasamudAyAspadamasya tArkikasyopalakSyate | kathaM kRtvA ? tatra yattAvadevamuktam-atra prayogavAkyaM bhavati- na paramArthata: AdhyAtmikAnyAyatanAni svata utpannAni, vidyamAnatvAt, caitanyavaditi | kimarthaM punaratra paramArthata iti vizeSaNamupAdIyate ? lokasaMvRtyAbhyupagatasya utpAdasya apratiSidhyamAnatvAt, pratiSedhe ca abhyupetabAdhAprasaGgAditi cet, naitadyuktam | saMvRtyApi svata utpattyanabhyupagamAt | yathoktaM sUtre- “sa cAyaM bIjahetuko’Gkura utpadyamAno na svayaMkRto na parakRto nobhayakRto nApyahetusamutpanno nezvarakAlANuprakRtisvabhAvasaMbhUta:” iti | [zAlistambasUtre] tathA- bIjasya sato yathAGkuro na ca yo bIju sa caiva aGkuro | na ca anyu tato na caiva tadevamanuccheda azAzvatadharmatA || [lalitavistara-13.102] ihApi vakSyati- pratItya yadyadbhavati na hi tAvattadeva tat | na cAnyadapi tattasmAnnocchinnaM nApi zAzvatam || [ma^ zA^-18.7] iti || paramatApekSaM vizeSaNamiti cet, tadayuktam | saMvRtyApi tadIyavyavasthAnabhyu- pagamAt | satyadvayAviparItadarzanaparibhraSTA eva hi tIrthikA yAvadubhayathApi niSidhyante tAvad guNa eva saMbhAvyata iti | evaM paramatApekSamapi vizeSaNAbhidhAnaM na yujyate || na cApi loka: svata utpattiM pratipanna:, yatastadapekSayApi vizeSaNasAphalyaM syAt | loko hi svata: parata ityevamAdikaM vicAramanavatArya kAraNAtkAryamutpadyate itye- tAvanmAtraM pratipanna: | evamAcAryo’pi vyavasthApayAmAsa | iti sarvathA vizeSaNavaiphalya- meva nizcIyate || @010 api ca | yadi saMvRtyA utpattipra{1. ##T om.## ^pratiSedha^.}tiSedhanirAcikIrSuNA vizeSaNametadupAdIyate, tadA svato’siddhAdhAre pakSadoSa:, AzrayAsiddhau vA hetudoSa: syAt | paramArthata: svatazcakSu- rAdyAyatanAnAmanabhyupagamAt | saMvRtyA cakSurAdisadbhAvAdadoSa iti cet, paramArthata ityetattarhi kasya vizeSaNam ? sAMvRtAnAM cakSurAdInAM paramArthata utpattipratiSedhAd utpattipratiSedhavizeSaNe paramArthagrahaNamiti cet, evaM tarhi evameva vaktavyaM syAt- sAMvRtAnAM cakSurAdInAM paramArthato nAstyutpattiriti | na caivamucyate | ucyamAne’pi parairvastusatAmeva cakSurAdInAmabhyupagamAt, prajJaptisatAmanabhyupagamAt parato’siddhAdhAra: pakSadoSa: syAditi na yuktametat || atha syAt-yathA anitya: zabda iti dharmadharmisAmAnyameva gRhyate n avizeSa:, vizeSagrahaNe hi sati anumAnAnumeyavyavahArAbhAva: syAt | tathA hi-yadi cAturmahA- bhautika: zabdo gRhyate, sa parasyAsiddha: | athAkAzaguNo gRhyate, sa bauddhasya svato’- siddha: | tathA vaizeSikasya zabdAnityatAM pratijAnAnasya yadi kArya: zabdo gRhyate, sa parato’siddha: | atha vyaGgya:, sa svato’siddha: | evaM yathAsaMbhavaM vinAzo’pi yadi sahetuka:, sa bauddhasya {2. ##T om.## svata:.}svato’siddha: | atha nirhetuka:, sa parasyAsiddha iti | tasmAd yathAtra dharmadharmisAmAnyamAtrameva gRhyate, evamihApi dharmimAtramutsRSTavizeSaNaM grahISyata iti cet, naitadevam | yasmAd yadaivotpAdapratiSedho’tra sAdhyadharmo’bhipreta:, tadaiva dharmiNastadA- dhArasya viparyAsamAtrAsAditAtmabhAvasya pracyuti: svayamevAnenAGgIkRtA | bhinnau hi viparyAsAviparyAsau | tadyadA viparyAsena asatsattvena gRhyate, taimirikeNeva kezAdi, tadA kuta: sadbhUtapadArthalezasyApyupalabdhi: ? yadA ca aviparyAsAdabhUtaM nAdhyAropitaM vitaimirikeNeva kezAdi tadA kuto’sadbhUtapadArthalezasyApyupalabdhi:, yena tadAnIM saMvRti: syAt ? ata evoktamAcAryapAdai:- yadi kiMcidupalabheyaM pravartayeyaM nivartayeyaM vA | pratyakSAdibhirarthaistadabhAvAnme’nupAlambha: ||iti|| [vi^ vyA^-30] yatazcaivaM bhinnau viparyAsAviparyAsau, ato viduSAmaviparItAvasthAyAM viparItasyA- saMbhavAtkuta: sAMvRtaM cakSu: yasya dharmitvaM syAt ? iti na vyAvartate’siddhAdhAre pakSadoSa:, AzrayAsiddho vA hetudoSa: | ityaparihAra evAyam || nidarzanasyApi nAsti sAmyam | tatra hi zabdasAmAnyamanityatAsAmAnyaM ca avivakSitavizeSaM dvayorapi saMvidyate | na tvevaM cakSu:sAmAnyaM zUnyatAzUnyatAvAdibhyAM saMvRtyA aGgIkRtaM nApi paramArthata: | iti nAsti nidarzanasya sAmyam || @011 yazcAyamasiddhAdhArapakSadoSodbhAvane vidhi:, eSa eva sa{1. ##Mss.## sattvAdibhya: svaheto: ##for## sattvAdityasya heto: ##which is confirmed by T.##}ttvAdityasya hetora- siddhArthatodbhAvane’pi yojya: || itthaM caitadevam, yatsvayamapyanenAyaM yathokto’rtho’bhyupagatastArkikeNa | santyevAdhyAtmi- kAyatanotpAdakA hetvAdaya:, tathA tathAgatena nirdezAt | yaddhi yathA tathAgatenAsti nirdiSTaM tattathA, tadyathA zAntaM nirvANamiti || asya paropakSiptasya sAdhanasyedaM dUSaNamabhihitamanena-ko hi bhavatAmabhipreto’tra hetvartha: ? saMvRtyA tathA tathAgatena nirdezAt, uta paramArthata iti ? saMvRtyA cet, svato hetorasiddhArthatA | paramArthatazcet, na sannAsanna sadasaddharmo nirvartate yadA | sadasadubhayAtmakakAryapratyayatvanirAkaraNAt, tadA- kathaM nirvartako heturevaM sati hi yujyate || [ma^ zA^-1.7] naivAsau nirvartako heturiti vAkyArtha: | tatazca paramArthato nirvartyanirvartakatvAsiddhe: asiddhArthatA viruddhArthatA vA hetoriti || yatazcaivaM svayamevAmunA nyAyena hetorasiddhiraGgIkRtAnena, tasmAtsarveSvevAnumAneSu vastudharmopanyastahetukeSu svata eva hetvAdInAmasiddhatvAt sarvANyeva sAdhanAni vyAhanyante | tadyathA-na paramArthata: parebhyastatpratyayebhya: AdhyAtmikAyatanajanma, paratvAt, tadyathA paTasya{2. ##T## ghaTasya ##for## paTasya.} | athavA-na pare paramArthena vivakSitA: cakSurAdyAdhyAtmikAyatananirvartakA: pratyayA iti pratIyante, paratvAt, tadyathA tantvAdaya iti | paratvAdikamatra svata evAsiddham || yathA cAnena-utpannA eva AdhyAtmikA{3. ##T## AdhyAtmikAyatanA ##for## AdhyAtmikA.} bhAvA:, tadviSayiviziSTavyavahAra- karaNAt-ityasya parAbhihitasya hetorasi{4. ##T## asiddhiM ##for## asiddhArthatAM.} ddhArthatAmudbhAvayiSuNA idamuktam, atha samA- hitasya yogina: prajJAcakSuSA bhAvayAthAtmyaM pazyata: utpAdagatyAdaya: santi paramArthata iti sAdhyate, tadA tadviSayiviziSTavyavahArakaraNAditi hetorasiddhArthatA, gaterapyutpAda- niSedhAdeva niSedhAditi{5. ##After## iti, ##T adds## uktam.} | evaM svakRtasAdhane’pi-paramArthato’gataM naiva gamyate, adhvatvAt, gatAdhvavaditi adhvatvaheto:{6. ##Mss.## atha heto: ##for## adhvatvaheto: ##which is confirmed by T.##} svata evAsiddhArthatA yojyA || na paramArthata: sabhAgaM cakSU rUpaM pazyati, cakSurindriyatvAt, tadyathA tatsabhAgam | tathA-na cakSu: prekSate rUpam, bhautikatvAt, rUpavat{7. ##Mss.## svarUpavat ##for## rUpavat.}|kharasvabhAvA na mahI, bhUtatvAt, tadyathAnila:, {8. ##Mss.## nalina ##for## anila:.} ityAdiSu hetvAdyasiddhi: svata eva yojyA || @012 sattvAditi cAyaM hetu: parato’naikAntika: | kiM sattvAt caitanyavannAdhyAtmikA- nyAyatanAni svata utpadyantAm, utAho ghaTAdivat svata utpadyantAmiti ghaTAdInAM sAdhyasamatvAnnAnaikAntikateti cet, naitadevam, tathAnabhidhAnAt || nanu ca yathA parakIyeSvanumAneSu dUSaNamuktam, evaM svAnumAneSvapi yathoktadUSaNa- prasaGge sati sa eva asiddhAdhArAsiddhahetvAdidoSa: prApnoti, tatazca ya: ubhayordoSa:, na tenaikazcodyo bhavatIti sarvametaddUSaNamayuktaM jAyata iti | ucyate | svatantramanumAnaM bruvatAmayaM doSo jAyate | na vayaM svatantramanumAnaM prayu{1. ##Mss.## prayuJjAmahe ##for## prayuJjmahe.}Jjmahe parapratijJAniSedhaphala- tvAdasmadanumAnAnAm | tathA hi-para: cakSu: pazyatIti pratipanna: | sa tatprasiddhenaivAnu- mAnena nirAkriyate-cakSuSa: svAtmAdarzanadharmamicchasi, paradarzanadharmAvinAbhAvitvaM cAGgIkRtam, tasmAd yatra yatra svAtmAdarzanaM tatra tatra paradarzanamapi nAsti, tadyathA ghaTe, asti ca cakSuSa: svAtmAdarzanam, tasmAt paradarzanamapyasya naivAsti | tatazca svAtmA- darzanaviruddhaM nIlAdiparadarzanaM svaprasiddhenaivAnumAnena virudhyata iti etAvanmAtramasma- danumAnairudbhAvyata iti kuto’smatpakSe yathoktadoSAvatAra:, yata: samAnadoSatA syAt ? kiM puna:-anyataraprasiddhenApyanumAnenAstyanumAnabAdhA | asti, sA ca svaprasiddhenaiva hetunA, na paraprasiddhena, lokata evaM dRSTatvAt | kadAciddhi loke arthi- pratyarthibhyAM pramANIkRtasya sAkSiNo vacanena jayo bhavati parAjayo vA, kadAcit svavacanena | paravacanena tu na jayo nApi parAjaya: | yathA ca loke, tathA nyAye’pi | laukikasyaiva vyavahArasya nyAyazAstre prastutatvAt | ata eva kaizciduktam-na parata: prasiddhibalAdanumAnabAdhA, paraprasiddhereva nirAcikIrSitatvAditi | yastu manyate-ya eva ubhayanizcitavAdI, sa pramANaM dUSaNaM vA, nAnyataraprasiddhasaMdigdhavAcI iti, tenApi laukikIM vyavasthAmanurudhyamAnena anumAne yathokta eva nyAyo’bhyupeya: || tathA{2. ##Mss.## yathA ##for## tathA.} hi nobhayaprasiddhena vA Agamena bAdhA, kiM tarhi svaprasiddhenApi || svArthAnumAne tu sarvatra svaprasiddhireva garIyasI, nobhayaprasiddhi: | ata eva tarkalakSaNAbhidhAnaM niSprayojanam, yathAsvaprasiddhayA upapattyA buddhaistadanabhijJavineya- janAnugrahAt | ityalaM prasaGgena | prakRtameva vyAkhyAsyAma: || parato’pi notpadyante bhAvA: | parAbhAvAdeva | etacca- na hi svabhAvo bhAvAnAM pratyayAdiSu vidyate | [ma^ zA^-1.5] ityatra pratipAdayiSyati | tatazca parAbhAvAdeva nApi parata utpadyante | api ca- @013 anyatpratItya yadi nAma paro’bhaviSya- jjAyeta tarhi bahula: zikhino’ndhakAra: | sarvasya janmaca bhavetkhalu sarvatazca tulyaM paratvamakhile’janake’pi yasmAt || [madhyamakAvatAra-6.14] ityAninA [madhyamakAvatArAt] parata utpattipratiSedho’vaseya: || AcAryabuddhapAlitastu vyAcaSTe-na parata utpadyante bhAvA:, sarvata: sarvasaMbhava- prasaGgAt | AcAryabhAvaviveko dUSaNamAha-tadatra prasaGgavAkyatvAt sAdhyasAdhanaviparyayaM kRtvA, svata: ubhayata: ahetuto vA utpadyante bhAvA:, kutazcitkasyacidutpatte:, iti prAkpakSavirodha: | anyathA{1. ##T## anyathApi ##for## anyathA.} sarvata: sarvasaMbhavaprasaGgAt ityasya sAdhanadUSaNAnanta:pAti- tvAdasaMgatArthametat [iti] | etadapyasaMgatArtham | pUrvameva pratipAditatvAd dUSaNAnta:- pAtitvAcca parapratijJAtArthadUSaNeneti yatkiMcidetaditi na punaryatna AsthIyate || dvAbhyAmapi nopajAyante bhAvA:, ubhayapakSAbhihitadoSaprasaGgAt pratyekamutpAdA- sAmarthyAcca | vakSyati hi- syAdubhAbhyAM kRtaM du:khaM syAdekaikakRtaM yadi | iti || [ma^ zA^-12.9] ahetuto’pi notpadyante- hetAvasati kAryaM ca kAraNaM ca na vidyate | [ma^ zA^-8.4] iti vakSyamANadoSaprasaGgAt, gRhyeta naiva ca jagadyadi hetuzUnyaM syAdyadvadeva gaganotpalavarNagandhau || [madhyamakAvatAra-6.99] ityAdidoSaprasaGgAcca || AcAryabuddhapAlitastvAha-ahetuto notpadyante bhAvA:, sadA ca sarvatazca sarva- saMbhavaprasaGgAt | atrAcAryabhAvaviveko dUSaNamAha-atrApi prasaGgavAkyatvAt yadi viparItasAdhyasAdhanavyaktivAkyArtha iSyate, tadA etaduktaM bhavati-hetuta utpadyante bhAvA:, kadAcit kutazcit kasyacidutpatte:, ArambhasAphalyAcca{2. ##Mss.## ArambhasadbhAvAt ##or## ^saMbhavAt ##for## ArambhasAphalyAcca ##which is confirmed by T.##} | seyaM vyAkhyA na yuktA prAguktadoSAditi | tadetadayuktam, pUrvoditaparihArAdityapare || @014 yaccApi IzvarAdInAmupasaMgrahArtham, tadapi na yuktam | IzvarAdInAM svaparobhaya- pakSeSu yathAbhyupagamamantarbhAvAditi || tasmAt prasAdhitametannAstyupAda iti | utpAdAsaMbhavAcca siddho’nutpAdAdi- viziSTa: pratItyasamutpAda iti || atrAha-yadyevamanutpAdAdiviziSTa: pratItyasamutpAdo vyavasthito bhavadbhi:, yattarhi bhagavatoktam-avidyApratyayA: saMskArA:…avidyAnirodhAtsaMskAranirodha iti, tathA- anityAzca te (bata ?) saMskArA utpAdavyayadharmiNa: | utpadya hi nirudhyante teSAM vyupazama: sukha: || tathA-utpAdAdvA tathAgatAnAmanutpAdAdvA tathAgatAnAM sthitaivaiSA dharmANAM dharmatA, eko dharma: sattvasthitaye yaduta catvAra AhArA:, dvau dharmau lokaM pAlayato hrIzcApatrApyaM cetyAdi, tathA-paralokAdihAgamanamihalokAcca paralokagamanamiti, evaM nirodhAdi- viziSTa: pratItyasamutpAdo dezito bhagavatA:, sa kathaM na ni(vi ?) rudhyata iti ? yata evaM {1. ##Mss.## evAha ##or## eva hi ##for## evaM.} nirodhAdaya: pratotyasamutpAdasyopalabhyante, ata evedaM madhyamakazAstraM praNItamAcAryeNa neyanItArthasUtrAntavibhAgopadarzanArtham | tatra ya ete pratItyasamutpAdasyotpAdAdaya uktA:, n ate vigatAvidyAtimirAnAsravaviSayasvabhAvApekSayA, kiM tarhi avidyAtimiropahata- matinayanajJAnaviSayAyekSayA || tattvadarzanApekSayA tUktaM bhagavatA-etaddhi bhikSava: paramaM satyaM yaduta amoSadharma nirvANam, sarvasaMskArAzca mRSA moSadharmANa: iti {2. ##Mss.## ityAdi ##for## iti.} | tathA-nAstyatra tathatA vA avitathatA vA | moSadharmakamapyetat, pralopadharmakamapyetat, {3. ##T om.## pralopadharmakametat.} mRSApyetat, mAyeyaM bAla- lApinI iti | tathA- phenapiNDopamaM rUpaM vedanA budbudopamA | marIcisadRzI saMjJA saMskArA: kadalInibhA: | mAyopamaM ca vijJAnamuktamAdityabandhunA || iti || evaM dharmAn vIkSamANo bhikSurArabdhavIryavAn | divA vA yadi vA rAtrau saMprajAnan pratismRta: | pratividhyetpadaM{4. ##Mss.## pratibimbe pade ##for## pratividhyetpadaM ##which is confirmed by T.##} zAntaM saMskAropazamaM zivam || iti || nirAtmakatvAcca dharmANAmityAdi || @015 yasyaivaM dezanAbhiprAyAnabhijJatayA saMdeha: syAt-kA hyatra dezanA tattvArthA, kA nu khalu AbhiprAyikIti, yazcApi mandabuddhitayA neyArthAM dezanAM nItArthAmavagacchati, tayorubhayorapi vineyajanayo: AcAryo yuktyAgamAbhyAM saMzayamithyAjJAnApAkaraNArthaM zAstramidamArabdhavAn || tatra `na svata:' (ma^ zA^ 1.3) ityAdinA yuktirupavarNitA || tanmRSA moSadharma yadbhagavAnityabhASata | sarve ca moSadharmANa: saMskArAstena tem RSA || (ma^ zA^-13.1) pUrvA prajJAyate koTirnetyuvAca mahAmuni: | saMsAro’navarAgro hi nAstyAdirnApi pazcimam || (ma^ zA^-11.1) kAtyAyanAvavAde ca asti nAstIti cobhayam | pratiSiddhaM bhagavatA bhAvAbhAvavibhAvinA || (ma^ zA^-15.7) ityAdinA Agamo varNita: || uktaM ca AryAkSayamatisUtre- katame sUtrAntA neyArthA: katame nItArthA: ? ye sUtrAntA mArgAvatArAya nirdiSTA:, ima ucyante neyArthA: | ye sUtrAntA: phalAvatArAya nirdiSTA:, ima ucyante neyArthA:{1. ##The copyist seems to have abridged the text which according to T will be## yeSu sUtrAnteSu AtmasattvajIvapoSapuruSapudgalamanujamanuSyakArakavedakA nAnAzabdairAkhyAyante, yeSu cAsvAmikam % sasvAmikatvena nirdiSTam, te neyArthA:.} | yAvad ye sUtrAntA: zUnyatAnimittApraNihitAnabhisaMskArAjAtAnutpAdAbhAvanirAtma- ni:sattvanirjIvani `pudgalAsvAmikavimokSamukhA nirdiSTA:’ ta ucyante nItArthA: | iya- mucyate bhadanta zAradvatIputra nItArthasUtrAntapratizaraNatA, na naiyArthasUtrAntapratizaraNatA iti || tathA ca AryasamAdhirAjasUtre- nItArthasUtrAntavizeSa jAnati yathopadiSTA sugatena zUnyatA | yasmin puna: pudgalasattvapUruSA{2. ^pUruSo ##for## ^pUruSA.} neyArthato{3. neyArthatAM jAnati sarvadharmAn ##for the line.##} jAnati sarvadharmAn || (samAdhirAja-7.5) @016 tasmAdutpAdAdidezanAM mRSArthAM pratipAdayituM pratItyasamutpAdAnudarzanamArabdhavAnAcArya: || nanu ca-utpAdAdInAmabhAve sati yadi sarvadharmANAM mRSAtvapratipAdanArthamida- mArabdhavAnAcArya:, nanvevaM sati yanmRSA na tadastIti na santyakuzalAni karmANi, tada- bhAvAnna santi durgataya:, na santi kuzalAni karmANi, tadabhAvAnna santi sugataya:, sugatidurgatyasaMbhavAcca nAsti saMsAra:, iti sarvArambhavaiyarthyameva syAt | ucyate | saMvRtisatyavyapekSayA lokasya idaMsatyAbhinivezasya pratipakSabhAvena mRSArthatA bhAvAnAM pratipAdyate’smAbhi: | naiva tvAryA: kRtakAryA: kiMcidupalabhante yanmRSA amRSA vA syAditi | api ca | yena hi sarvadharmANAM mRSAtvaM{1. ##T## mRSArthatA ##for## mRSAtvaM.} parijJAtaM kiM tasya karmANi santi, saMsAro vA asti ? na cApyasau kasyaciddharmasya astitvaM nAstitvaM vopalabhate | yathoktaM bhagavatA AryaratnakUTasUtre- cittaM hi kAzyapa parigaveSyamANaM na labhyate | yanna labhyate tannopalabhyate | yannopalamyate tannaiva atItaM na anAgataM na pratyutpannam | yannaivAtItaM nAnAgataM na pratyutpannam, tasya nAsti svabhAva: | yasya nAsti svabhAva:, tasya nAstputpAda: | yasya nAstyutpAda:, tasya nAsti nirodha: || iti vistara: || yastu viparyA{2. ##C## viparyAsAbhyupagamAt ##for## ^nugamAnmR^.}sAnugamAnmRSAtvaM nAvagacchati, pratItya{3. ##T## pratItya bhAvAnAM svabhAvaM parikalpya abhinivizate ##for## pratItya^…^nivizate.} bhAvAnAM svabhAvamabhi- nivizate, sa dharmeSvidaMsatyAbhinivezAdabhiniviSTa: san karmANyapi karoti, saMsAre’pi saMsarati, viparyAsAvasthitatvAnna bhavyo nirvANamadhigantum || kiM puna:-mRSAsvabhAvA api padArthA: saMklezavyavadAnanibandhanaM bhavanti | tadyathA mAyAyuvatistatsvabhAvAnabhijJAnAm, tathAgatanirmitazca upacitakuzalamUlAnAm | uktaM hi dRDhAdhyAzayaparipRcchAsUtre- tadyathA kulaputra mAyAkAranATake pratyupasthite mAyAkAranirmitAM striyaM dRSTvA kazcidrAgaparItacetA: parSacchAradyabhayena utthAyAsanAdapakrAmet, so’pakramya tAmeva striyamazubhato manasikuryAt, anityato du:khata: zUnyato’nAtmato manasikuryAt | iti vistara: || vinaye ca- yantrakArakAritA yantrayuvati: sadbhUtayuvatizUnyA sadbhUtayuvatirUpeNa prati- bhAsate, tasyaca citrakArasya kAmarAgAspadIbhUtA | tathA mRSAsvabhAvA api bhAvA bAlAnAM saMklezavyavadAna{4. ##T om.## ^vyavadAna^.}nibandhanaM bhavanti || @017 tathA AryaratnakUTasUtre- atha khalu tAni paJcamAtrANi bhikSuzatAni bhagavato dharmadezanAmanavataratnyanavagAha- mAnAnyanadhimucyamAnAni utthAyAsanebhya: prakrAntAni | atha bhagavAn [tasyAM velAyAM] yena mArgeNaite bhikSavo gacchanti sma, tasmin mArge dvau bhikSU nirmimIte sma || atha tAni paJca bhikSuzatAni yena[mArgeNa] tau dvau bhikSU [nirmitakau] tenopa- saMkrAmanti sma | upasaMkramya tAvavocan-kutrAyuSmantau gamiSyatha: ? nirmitakAva- vocatAm-gamiSyAva AvAmaraNyAyataneSu, tatra dhyAnasukhasparzavihArairvihariSyAva: | yaM hi bhagavAn dharmaM dezayati, tamAvAM nAvatarAvo nAvagAhAvahe nAdhimucyAmahe uttrasyAva: saMtrAsamApadyAvahe | atha tAni paJca bhikSuzatAnyetadavocan-vayamapyA- yuSmanto bhavagato dharmadezanAM nAvatarAmo nAvagAhAmahe nAdhimucyAmahe uttrasyAma: saMtrasyAma: saMtrAsamApadyAmahe | tena vayamaraNyAyataneSu dhyAnasukhasparzavihArairvihariSyAma: | nirmitakAvavocatAm-tena hi AyuSmanta: saMgAsyAmo na vivadiSyAma: | avivAda- paramA hi zramaNasya dharmA: | …kasyAyuSmanta: prahANAya pratipannA ? tAnyavocan- rAgadveSamohAnAM prahANAya vayaM pratipannA: | nirmitakAvavocatAm-kiM punarAyuSmatAM saMvidyante rAgadveSamohA yAn kSapayiSyatha ? tAnyavocan-na te’dhyAtmaM na bahirdhA nobhayamantareNopalabhyante, nApi te’parikalpitA utpadyante | nirmitakAvavocatAm- tena hi AyuSmanto mA kalpayata, [mA vikalpayata] | yadA cAyuSmanto na kalpayiSyatha na vikalpayiSyatha, tadA na raMkSyatha na viraMkSyatha | yazca na rakto na virakta:, sa zAnta ityucyate | zIlamAyuSmanto na saMsarati na parinirvAti | samAdhi: prajJA vimukti- rvimuktijJAnadarzanamAyuSmanto na saMsarati na parinirvAti | ebhizcAyuSmanto dharmainirvANaM sUcyate | ete ca dharmA: zUnyA: prakRtiviviktA: | prajahItaitAmAyuSmanta: saMjJAM yaduta parinirvANamiti | mA ca saMjJAyAM saMjJAM kArSTa, mA ca saMjJAyAM saMjJAM parijJAsiSTa | yo hi saMjJAyAM saMjJAM parijAnAti, saMjJA bandhanamevAsya tadbhavati | saMjJAvedayita- nirodhasamApattimAyuSmanta: samApadyadhvam | sajJAvedayitanirodhasamApattisamApannasya bhikSornAstyuttarIkaraNIyamiti vadAva: || atha teSAM paJcAnAM bhikSuzatAnAmanupAdAyAzravebhyazcittAni vimuktAnyabhUvan | tAni vimuktacittAni yena bhagavAMstenopasaMkrAntAni | upasaMkramya bhagavata: pAdau zirasAbhivandyaikAnte nyasIdan || athAyuSmAn subhUtistAn bhikSUnetadavocat-kutrAyuSmanto gatA: kuto vAgatA: ? te’vocan-na kvacidgamanAya na kutazcidAgamanAya bhadanta subhUte bhagavatA dharmo dezita: | Aha-ko nAmAyuSmatAM zAstA ? Ahu:-yo notpanno na parinirvAsyati | Aha- @018 kathaM yuSmAbhirdharma: zruta: ? Ahu:-na bandhanAya na mokSAya | Aha-kena yUyaM vinItA: ? Ahu:-yasya na kAyo na cittam | Aha-kathaM yUyaM prayaktA: ? Ahu:-nAvidyAprahANAya na vidyotpAdanAya | Aha-kasya yUyaM zrAvakA: ? Ahu:-yena na prAptaM nAbhisaMbuddham | Aha-ke yuSmAkaM sabrahmacAriNa: ? Ahu:-ye traidhAtuke nopavicaranti | Aha- kiyaccireNAyuSmanta: parinirvAsyanti ? Ahu:-yadA tathAgatanirmitA: parinirvAsyanti | Aha-kRtaM yuSmAbhi: karaNIyam ? Ahu-ahaMkAramamakAraparijJAnata: | Aha- kSINA yuSmAkaM klezA: ? Ahu:-atyantakSayAtsarvadharmANAm | Aha-dharSito yuSmA- bhirmAra: ? Ahu:-skandhamArAnupalambhAt | Aha-paricarito yuSmAbhi: zAstA ? Ahu:-na kAyena na vAcA na manasA | Aha-vizodhitA yuSmAbhirdakSiNIyabhUmi: ? Ahu:-agrAhato’pratigrAhata: Aha-uttIrNo yuSmAbhi: saMsAra: ? Ahu:-anucchedato’- zAzvatata: | Aha-pratipannA yuSmAbhirdakSiNIyabhUmi: ? Ahu:-sarvagrAhavinirmuktita: | Aha-kiMgAmina AyuSmanta: ? Ahu:-yaMgAminastathAgatanirmitA: | iti hyAyuSmata: subhUte: paripRcchatasteSAM bhikSUNAM prativisarjayatAM tasyAM parSadi aSTAnAM bhikSuzatAnA- manupAdAyAzravebhyazcittAni vimuktani, dvAtriMzatazca prANisahasrANAM virajo vigatamalaM dharmacakSurvizuddham | iti || ityevaM mRSAsvabhAvAbhyAM tathAgatanirmitAbhyAM bhikSubhyAM paJcAnAM bhikSuzatAnAM vyavadAnanibandhanaM kRtamiti || uktaM ca AryavajramaNDAyAM dhAraNyAm- tadyathA maJjuzrI: kANDaM ca pratItya mathanIM ca pratItya puruSasya hasyavyAyAmaM ca pratItya dhUma: prAdurbhavatIti agnirabhinirvartate | sa cAgnisaMtApo na kANDasaMnizrito na mathanIsaMnizrito na puruSahastavyAyAmasaMnizrita: | evameva maJjuzrI: asadviparyAsamohitasya puruSapudgalasya utpadyate rAgaparidAho dveSaparidAho mohaparidAha: | sa ca paridAho nAdhyAtmaM na bahirdhA nobhayamantareNa sthita: || api tu maJjuzrI: yaducyate moha iti, tatkena kAraNenocyate moha iti ? atyantamukto hi maJjuzrI: sarvadharmairmohastenocyate moha iti | tathA narakamukhA maJjuzrI: sarvadharmA idaM dhAraNIpadam | Aha-kathaM bhagavannidaM dhAraNIpadam ? Aha- narakA maJjuzrI: bAlapRgthajanairasadviparyAsaviThapitA: svavikalpasaMbhUtA: | Aha-ku tra bhagavannarakA: samavasaranti ? bhagavAnAha-AkAzasamavasaraNA maJjuzrI: narakA: | tatkiM manyase maJjuzrI: svavikalpasaMbhUtA narakA uta svabhAvasaMbhUtA: ? Aha-sva- vikalpenaiva bhagavan sarvabAlapRthagjanA narakatiryagyoniyamalokaM saMjAnanti | te ca asatsamAropeNa du:khAM vedanAM vedayanti du:khamanubhavanti triSvapyapAyeSu || @019 yathA cAhaM bhagavan narakAn pazyAmi tathA nArakaM du:kham | tadyathA bhagavan kazci- deva puruSa: sputa: svapnAntaragato narakagatamAtmAnaM saMjAnIte | sa tatra kvathitAyAM{1. ##P## kathitAyAM ##for## kvathitAyAM.} saMprajvalitAyAmanekapauruSAyAM lohakumbhyAM{2. ##C## lohakuNDyAM ##for## ^kumbhyAM.} prakSiptamAtmAnaM saMjAnIyAt | sa tatra kharAM kaTukAM tIvrAM du:khAM vedanAM vedayet | sa tatra mAnasaM paridAhaM saMjAnIyAt uttraset saMtrA- samApadyeta | sa tatra pratibuddha: samAna:-aho du:kham, aho du:kham, iti krandet zocet paridevet | atha tasya mitrajJAtisAlohitA: paripRccheyu:-kena tatte du:khamiti | sa tAn mitrajJAtisAlohitAnevaM vadet{3. ##Mss.## vedayet ##for## vadet ##which is confirmed by T.##}-nairayikaM du:khamanubhUtam | sat AnAkrozet paribhASet- ahaM ca nAma nairayikaM du:khamanubhavAmi | yUyaM ca me uttari paripRcchatha kenaitattava du:kha- miti | atha te mitrajJAtisAlohitAstaM puruSamevaM vadeyu:-mA bhairbho: puruSa | supto hi tvam | na tvamito gRhAt kvacinnirgata: | tasya punarapi smRtirutpadyate-supto’hamabhUvam | vitathametanmayA parikalpitamiti{4. ##Mss.## parikalpitamanubhUtamiti ##for## parikalpitamiti ##which is confirmed by T.##} | sa punarapi saumanasyaM pratilabhate || tadyathA bhagavan sa puruSo’satsamAropeNa supta: svapnAntaragato narakagatamAtmAnaM saMjAnIyAt, evameva bhagavan sarvabAlapRthagjanA asadbhAgaparyavanaddhA: strInimittaM kalpa- yanti | te strInimittaM kalpayitvA tAbhi: sArdhaM ramamANamAtmAnaM saMjAnanti | tasya bAlapRthajanasyaivaM bhavati-ahaM puruSa:, iyaM strI, mamaiSA strI | tasya tena cchandarAgaparya- vasthitena cittena bhogaparyeSTiM{5. ##Mss.## bhogaparyastiM ##for## ^paryeSTiM ##which is confirmed by T.##} cittaM krAmayanti | sa tatonidAnaM kalahavigrahavivAdaM saMjanayati | tasya praduSTendriyasya vairaM saMjAyate | sa tena saMjJAviparyAsena kAlagata: samAno bahUni kalpasahasrANi narakeSu du:khAM vedanAM vedayamAnamAtmAnaM saMjAnAti || tadyathA bhagavan tasya puruSasya mitrajJAtisAlohitA evaM vadanti-mA bhai:, mA bhai:, bho puruSa | supto hi tvam | na tvamito gRhAt kutazcinnirgata: iti | evameva buddhA bhagavanta- zcaturviparyAsaviparyastAnAM sattvAnAmevaM dharmaM dezayanti-nAtra strI na puruSo na sattvo na jIvo na puruSo na pudgala: | vitathA ime sarvadharmA: | asanta ime sarvadharmA: | viThapitA ime sarvadharmA: | mAyopamA ime sarvadharmA: | svapnopamA ime sarvadharmA: | nirmitopamA ime sarvadharmA: | udakacandropamA ime sarvadharmA: | iti vistara: | te imAM tathAgatasya dharma- dezanAM zrutvA vigatarAgAn sarvadharmAn pazyanti | vigatamohAn sarvadharmAn pazyanti asvabhAvAnanAvaraNAn | te AkAzasthitena cetasA kAlaM{6. ##T## maraNakAlaM ##for## kAlaM.} kurvanti | te kAlagatA:{7. ##T## kAlaM kRtvA samanantaraM ##for## kAlagatA: samAnA:.} samAnA nirupadhizeSe nirvANadhAtau parinirvAnti | evamahaM bhagavan narakAn pazyAmi | iti || @020 uktaM ca AryopAliparipRcchAyAm- bhaya darzita nairayikaM me sattvasahasra savejita naike | na ca vidyati kazciha sattva yo cyutu gacchati ghoramapAyam || na ca kAraku kAraNa santi yehi kRtA asitomarazastrA: | kalpavazena tu pazyati tatra kAyi patanti apAyita zastrA: || citramanorama sajjitapuSpA: svarNavimAna jalanti manojn ~A: | teSvapi kAraku nAstiha kazci te’pi ca sthApita kalpavazena || kalpavazena vikalpitu loka: saMjJagaheNa vikalpitu bAla: {1. ##Mss.## vAsa: ##for## bAla:.}| so ca gaho agaho asabhUto mAyamarIcisamA hi vikalpA: || tadevamete’svabhAvA bhAvA: svaviparyAsaviThapitA bAlAnAM saMklezahetavo bhavanti saMsAre iti sthitam || yathA ca mRSAsvabhAvAnAM padArthAnAM saMklezavyavadAnahetutvaM tathA madhyamakAva- tArAdvistareNAvaseyam || atrAha-yadi svata: parata: ubhayato’hetutazca nAsti bhAvAnAmutpAda:, tatra kathamavidyApratyayA: saMskArA ityuktaM bhagavatA ? ucyate | saMvRtireva na tattvam || kiM saMvRtervyavasthAnaM vaktavyam ? idaMpratyayatAmAtreNa saMvRte: siddhirabhyupagamyate | na tu pakSacatuSTayAbhyupagamena sasvabhAvavAdaprasaGgAt, tasya cAyuktatvAt | idaMpratyayatA- mAtrAbhyupagame hi sati hetuphalayoranyonyApekSatvAnnAsti svAbhAvikI siddhiriti nAsti sasvabhAvavAda: | ata evoktam- svayaM kRtaM parakRtaM dvAbhyAM kRtamahetukam | tArkikairiSyate du:khaM tvayA tUktaM pratItyajam || [lokAtItastava-9] @021 ihApi vakSyati- pratItya kAraka: karma taM pratItya ca kArakam | karma pravartate nAnyatpazyAma: siddhikAraNam ||iti|| [ma^ za^-8.12] bhagavatApyetAvanmAtramevoktam- tatrAyaM dharmasaMketo yadutAsmin satIdaM bhavati, asyotpAdAdidamutpadyate, yaduta avidyApratyayA: saMskArA:, saMskArapratyayaM vijJAnamityAdi || atra kecitparicodayanti-anutpannA bhAvA iti kimayaM pramANajo nizcaya utApramANaja: ? tatra yadi pramANaja iSyate, tadedaM vaktavyam-kati pramANAni kiMlakSaNAni kiMviSayANi, kiM svata utpannAni kiM parata ubhayato’hetuto veti | athApramANaja:, sa na yukta:, pramANAdhInatvAtprameyAdhigamasya | anadhigato hyartho na vinA pramANairadhigantuM zakyata iti pramANAbhAvAdarthAdhigamAbhAve sati kuto’yaM samyagnizcaya iti na yukta- metadaniSpannA bhAvA iti | yato vAyaM nizcayo bhavato’nutpannA bhAvA iti bhaviSyati, tata eva mamApi sarvabhAvA: santIti | yathA cAyaM ten izcaya:-anutpannA sarvadharmA iti, tathaiva mamApi sarvabhAvotpattirbhaviSyati | atha ten Asti nizcayo’nutpannA: sarvabhAvA iti, tadA svayamanizcitasya parapratyAyanAsaMbhavAcchAstrArambhavaiyarthyameveti santyapratiSiddhA:{1. ##Mss.## aprasiddhA: ##for## apratiSiddhA:.} sarvabhAvA iti | ucyate | yadi kazcinnizcayo nAmAsmAkaM syAt, sa pramANajo vA syAda- pramANajo vA | na tvasti | kiM kAraNam ? ihAnizcayasaMbhave sati syAttatpratipakSa- stadapekSo nizcaya: | yadA tvanizcaya eva tAvadasmAkaM nAsti, tadA kutastadviruddhAviruddho{2. ##T## tadviruddho ##for## tadviruddhAviruddho.} nizcaya: syAt saMbandhyantaranirapekSatvAt, kharaviSANasya hrasvadIrghatAvat | yadA caivaM nizcayasyAbhAva:, tadA kasya prasiddhyarthaM pramANAni parikalpayiSyAma: ? kuto vaiSAM saMkhyA lakSaNaM viSayo vA bhaviSyati-svata: parata ubhayato’hetuto vA samutpattiriti sarvametanna vaktavyamasmAbhi: || yadyevaM nizcayo nAsti sarvata:, kathaM punaridaM nizcitarUpaM vAkyamupalabhyate bhavatAm-na svato nApi parato na dvAbhyAM nApyahetuto bhAvA bhavantIti ? ucyate | nizcitamidaM vAkyaM lokasya svaprasiddhayaivopapattyA, nAryANAm | kiM khalu AryANA- mupapattirnAsti ? kenaitaduktamasti vA nAsti veti | paramArtho hyAryANAM{3. ##Mss.## Arya: ##for## AryANAM.} tUSNIMbhAva: | tata: kutastatra prapaJcasaMbhavo yadupapattiranupapattirvA syAt ? @022 yadi hyAryA upapattiM na varNayanti, kena khalvidAnIM paramArthaM lokaM bodhayiSyanti ? na khalvAryA lokasaMvyavahAreNopapattiM varNayanti, kiM tu lokata eva yA prasiddhopapatti:, tAM parAvabodhArthamabhyupetya tayaiva lokaM bodhayanti | yathaiva hi vidyamAnAmapi zarIrA- zucitAM viparyAsAnugatA rAgiNo nopalabhante, zubhAkAraM cAbhUtamadhyAropya pariklizyante, teSAM vairAgyArthaM tathAgatanirmito dev ovA zubhasaMjJayA prAk pracchAditAn kAyadoSAnupa- varNayet-santyasmin kAye kezA ityAdinA | te ca tasyA: zubhasaMjJAyA{1. ##Mss.## saMjJAyA viSayA ##for## ^saMjJAyA vimuktA: ##which is based on T.##} vimuktA vairAgyamAsAdayeyu: | evamihApyAryai: sarvathApyanupalabhyamAnAtmakaM bhAvAnAmavidyAtimiro- pahatamatinayanatayA viparItaM svabhAvamadhyAropya kvacicca kaMcidvizeSamatitarAM pari- klizyanti pRthagjanA: | tAnidAnImAryA: tatprasiddhayaivopapattyA paribodhayanti | yathA vidyamAnasya ghaTasya{2. ##T om.## ghaTasya.} na mRdAdibhya utpAda ityabhyupetam, evamutpAdAtpUrvaM vidyamAnasya vidyamAnatvAnnAstyutpAda ityavasIyatAm | yathA ca parabhUtebhyo jvAlAGgArAdibhyo- ‘GkurasyotpattirnAsti iti abhyupetam, evaM vivakSitebhyo’pi bIjAdibhyo nAstItya- vasIyatAm || athApi syAt-anubhava eSo’smAkamiti, etadapyuktam | yasmAdanubhava eSa mRSA, anubhavatvAt, taimirikadvicandrAdyanubhavavaditi | tatazcAnubhavasyApi sAdhyasamatvAttena pratyavasthAnaM na yuktamiti{3. ##After## iti, ##T adds :## tatprasiddhayevopapattyA bodhayanti.} |tasmAdanutpannA bhAvA ityevaM tAvadviparItasvarUpAdhyAropa- pratipakSeNa prathamaprakaraNArambha: | idAnIM kvacidya: kazcidvizeSo’dhyAropita:, tadvizeSA- pAkaraNArthaM zeSaprakaraNArambha:, gantRgantavyagamanAdiko’pi niravazeSo vizeSo nAsti pratItyasamutpAdasyeti pratipAdanArtham || atha syAt-eSa eva pramANaprameyavyavahAro laukiko’smAbhi: zAstreNAnuvarNita iti, tadanuvarNanasya tarhi phalaM vAcyam | kutArkikai: sa nAzito viparItalakSaNAbhidhAnena, tasyAsmAbhi: samyaglakSaNamuktamiti cet, etadapyayuktam | yadi hi kutArkikairviparIta- lakSaNapraNayanAtkRtaM lakSyavaiparItyaM lokasya syAt, tadarthaM prayatnasAphalyaM syAt | na caitadevam | iti vyartha evAyaM prayatna iti || api ca | yadi pramANAdhIna: prameyAdhigama:, tAni pramANAni kena paricchidyanta ityAdinA vigrahavyAvartanyAM vihito doSa: | tadaparihArAt samyaglakSaNadyotakatvamapi nAsti || kiM ca | yadi svasAmAnyalakSaNadvayAnurodhena pramANadvayamuktaM yasya tallakSaNadvayam, kiM tallakSyamasti atha nAsti ? yadyasti, tadA tadaparaM prameyamastIti kathaM pramANadvayam ? @023 atha nAsti lakSyam,{1. ##Mss.## lakSaNaM ##for## lakSyaM ##which is confirmed by T.##} tadA lakSaNamapi nirAzrayaM nAstIti kathaM pramANadvayam ? vakSyati hi- lakSaNAsaMpravRttau ca na lakSyamupapadyate | lakSyasyAnupapattau ca lakSaNasyApyasaMbhava: ||iti || [ma^ zA^-5.4] atha syAt-na lakSyate’neneti lakSaNam, kiM tarhi `kRtyalyuTo bahulam [pA^ 3.3.113] iti karmaNi lyuTaM kRtvA lakSyate taditi lakSaNam | evamapi tenaitasya{2. ##T## tenaiva ##for## tenaitasya.} lakSyamANatvAsaMbhavAdyenaitallakSyate, tasya karaNasya karmaNo’rthAntaratvAt sa eva doSa: || atha syAt-jJAnasya karaNatvAttasya ca svalakSaNAntarbhAvAdayamadoSa iti, ucyate | iha bhAvAnAmanyAsAdhAraNamAtmIyaM yatsvarUpaM tatsvalakSaNam, tadyathA pRthivyA: kAThinyaM vedanAyA viSayAnubhavo vijJAnasya viSayaprativijJapti: | tena hi tallakSyata{3. ##Mss.## tadvA na lakSyate ##for## tallakSyate.} iti kRtvA prasiddhAnugatAM ca vyutpattimavadhUya karmasAdhanamabhyupagacchati | vijJAnasya ca karaNabhAvaM pratipadyamAnenetyuktaM bhavati svalakSaNasyaiva karmatA svalakSaNAntarasya karaNa- bhAvazceti | tatra yadi vijJAnasvalakSaNaM karaNam, tasya vyatiriktena karmaNA bhavitavya- miti sa eva doSa: || atha syAt-yatpRthivyAdigataM kAThinyAdikaM vijJAnagamyaM tattasya karmAstyeva, tacca svalakSaNAvyatiriktamiti | evaM tarhi vijJAnasvalakSaNasya karmatvAbhAvAtprameyatvaM na syAt, karmarUpasyaiva svalakSaNasya prameyatvAt | tatazca dvividhaM prameyaM svalakSaNaM sAmAnyalakSaNaM ca ityetadvizeSya vaktavyam-kiMcitsvalakSaNaM prameyaM yallakSyata ityevaM vyapa- dizyate, kiMcidaprameyaM{4. ##Mss## prameyaM ##for## aprameyaM ##which is confirmed by T.##} yallakSyate’neneti vyapadizyata iti | atha tadapi karmasAdhanaM tadA tasyAnyena karaNena bhavitavyam | jJAnAntarasya karaNabhAvaparikalpanAyAmanavasthA- doSazcApadyate || atha manyase-svasaMvittirasti, tatastayA svasaMvittyA grahaMAtkarmatAyAM satyA- mastyeva prameyAntarbhAva iti, ucyate | vistareNa madhyamakAvatAre svasaMvittiniSedhAt svalakSaNaM svalakSaNAntareNa lakSyate, tadapi svasavittyA iti na yujyate | api ca | tadapi nAma jJAnaM svalakSaNavyatirekeNasiddherasaMbhavAllakSyAbhAve nirAzrayalakSaNapravRttyasaMbhavAt sarvathA nAstIti kuta: svasaMvitti: ? tathA coktamAryaratnacUDaparipRcchAyAm- sa cittamasamanupazyan cittadhArAM paryeSate kutazcittasyotpattiriti | tasyaivaM bhavati-Alambane sati cittamutpadyate | tatkimanyadAlambanamanyaccittam, atha yadevAlambanaM @024 tadeva cittam, yadi tAvadanyadAlambanamanyaccittam, tadA dvicittatA bhaviSyati | atha yadevAlambanaM tadeva cittam ? tatkathaM cittena cittaM samanupazyati ? na ca cittaM cittaM samanupazyati | tadyathApi nAma tayaivAsidhArayA saivAsidhArA na zakyate chettum, na tenaivAGgulyagreNa tadevAGgulyagraM zakyate spraSTum, evameva na tenaiva cittena tadeva cittaM zakyaM draSTum | tasyaivaM yoniza: prayuktasya yA cittasyAnavasthAnatA anucchedAzAzvatatA na kUTasthatA nAhetukI na pratyayaviruddhA na tato nAnyato na saiva nAnyA | tAM cittadhArAM cittalatAM cittadharmatAM cittAnavasthitatAM cittApracAratAM cittAdRzyatAM cittasvalakSaNatAM tathA jAnAti tathA pazyati yathA tathatAM na ca nirodhayati | tAM ca cittavivekatAM tathA prajAnAti tathA pazyati | iyaM kulaputra [bodhisattvasya] citte cittAnupazyanA smRtyu- pasthAnamiti || tadevaM nAsti svasaMvitti: | tadabhAvAt kiM kena lakSyate ? kiM ca | bhedena vA tallakSaNaM lakSyAtsyAdabhedena vA ? tatra yadi tAvad bhedena, tadA lakSyAd bhinnatvAdalakSaNavallakSaNamapi na lakSaNam | lakSaNAcca bhinnatvAdalakSyavallakSyamapi na lakSyam | tathA lakSyAdbhinnatvAllakSaNasya lakSaNanirapekSaM lakSyaM syAt | tatazca na tallakSyaM lakSaNanirapekSatvAt khapuSpavat | athAbhinne lakSyalakSaNe, tadA lakSaNAdavyatiriktattvA- llakSaNasvAtmavadvihIyate lakSyasya lakSyatA | lakSyAccAvyatiriktatvAllakSyasvAtmavalla- kSaNamapi na lakSaNasvabhAvam | yathA coktam- lakSyAllakSaNamanyaccetsyAttallakSyamalakSaNam | tayorabhAvo’nanyatve vispaSTaM kathitaM tvayA || iti || [lokAtItastava-11] na ca vinA tattvAnyatvena lakSyalakSaNasiddhau anyA gatirasti tathA ca vakSyati- ekIbhAvena vA siddhirnAnAbhAvena vA yayo: | na vidyate, tayo: siddhi: kathaM nu khalu vidyate || iti || [ma^ zA^-2.21] athavocyate-avAcyatayA siddhirbhaviSyatIti cet, naitadevam | avAcyatA hi nAma parasparavibhAgaparijJAnAbhAve sati bhavati | yatra ca vibhAgaparijJAnaM nAsti, tatra idaM lakSaNam, idaM lakSyam, iti vizeSata: paricchedAsaMbhave sati dvayorapyabhAva eveti | tasmAdavAcyatayApi nAsti siddhi: || api ca | yadi jJAnaM karaNaM viSayasya paricchede, ka: kartA ? na ca kartAramanta- reNAsti karaNAdInAM saMbhava:{1. ##Mss.## saMbheda: ##for## saMbhava:.} chidikriyAyAmiva | atha cittasya tatra kartRtvaM pari- @025 kalpyate, tadapi na yuktam, yasmAdarthamAtradarzanaM cittasya vyApAra:, arthavizeSadarzanaM caitasAnAm, tatrArthadRSTirvijJAnaM tadvizeSe tu caitasA: | ityabhyupagamAt | ekasyAM hi pradhAnakriyAyAM sAdhyAyAM yathAsvaM guNakriyAnirvRttidvAreNA- GgIbhAvopagamAt karaNAdInAM karaNAditvam | na ceha jJAnavijJAnayorekA pradhAnakriyA, kiM tarhi, arthamAtraparicchittirvijJAnasya pradhAnakriyA, jJAnasya tu arthavizeSapariccheda iti nAsti jJAnasya karaNatvaM nApi cittasya kartRtvam | tatazca sa eva doSa: || atha syAt-anAtmAna: sarvadharmA ityAgamAt kartu: sarvathAbhAvAt kartAramanta- reNApi vidyata eva kriyAdivyavahAra iti, etadapi nAsti | Agamasya samyagarthAnava- dhAraNAt | etadevoktaM madhyamakAvatAre || athApi syAt-yathA zilAputrakasya zarIram, rAho: zira:, iti zarIraziro- vyatiriktavizeSaNAsaMbhave’pi vizeSaNavizeSyabhAvo’sti, evaM pRthivyA: svalakSaNamiti svalakSaNavyatiriktapRthivyasaMbhave’pi bhaviSyatIti, naitadevam | atulyatvAt | zarIra- zira:zabdayorhi buddhyAdipANyAdivatsahabhAvipadArthAntarasApekSatApravRttau zarIrazira:- zabdamAtrAlambano buddhyupajanana: sahacAripadArthAntarasAkAGkSa eva vartate, kasya zarIram, kasya zira iti | itaro’pi vizeSaNAntarasaMbandhanirAcikIrSayA zilAputra- karAhuvizeSaNadhvaninA laukikasaMketAnuvidhAyinA pratikartu: kAGkSAmapahantIti yuktam | iha tu kAThinyAdivyatiriktapRthivyAdyasaMbhave sati na yukto vizeSaNavizeSyabhAva: | tIrthikairvyatiriktalakSyAbhyupagamAttadanurodhena vizeSaNAbhidhAnamaduSTamiti cet, naiMtadevam | na hi tIrthikaparikalpitA yuktividhurA: padArthA: svasamaye’bhyupagantuM nyAyyA:, pramANAntarAderapyabhyugamaprasaGgAt | api ca | pudgalAdiprajJaptivat sazarIropAdAnasya zilAputrakasyopAdAturlaukikavyavahArAGgabhUtasya vizeSaNasyAvicAraprasiddhasya sadbhAvAt, zira upAdAnasya ca rAhorupAdAtu: sadbhAvAdayuktametannidarzanam | zarIrazirovyatirikta- syArthAntarasyAsiddhestanmAtrasyopalambhAt siddhameva nidarzanamiti cet, naitadevam | laukike vyavahAre itthaM vicArApravRtteravicAratazca laukikapadArthAnAmastitvAt | yathaiva hi rUpAdivyatirekeNa vicAryamANa AtmA na saMbhavati, api ca lokasaMvRtyA skandhAnupAdAya asyAstitvam, evaM rAhuzilAputrakayorapIti nAsti nidarzanasiddhi: || evaM pRthivyAdInAM yadyapi kAThinyAdivyatiriktaM vicAryamANaM lakSyaM nAsti, lakSyavyatirekeNa ca lakSaNaM nirAzrayam, tathApi saMvRtireveti parasparApekSayA tayo: siddhyA siddhiM vyavasthApayAMbabhUvurAcAryA: | avazyaM caitadevamabhyupeyam | anyathA hi saMvRtirupapattyA na viyujyeta, tadeva tattvameva syAnna saMvRti: | na ca upapattyA vicArya- mANAnAM zilAputrakAdInAmevAsaMbhava:, kiM tarhi vakSyamANayA yuktyA rUpavedanAdInAmapi @026 nAsti saMbhava iti teSAmapi saMvRtyA zilApu{1. ##Mss.## ^putraka ivAstitvaM ##for## ^putrakAdivannAstitvaM ##which is confirmed by T.##}trakAdivannAstitvamAstheyaM syAt | na caitadevamityasadetat{2. ##After## ^detat, ##T adds:## etadapyupAdAya prajJaptivyavasthAnaM vistareNa madhyamakAvatAre nirdiSTamiti tata evAvaseyam.} || atha syAt-kimanayA sUkSmekSikayA ? naiva hi vayaM sarvapramANaprameyavyavahAraM satyamityAcakSmahe, kiM tu lokaprasiddhireSA amunA nyAyena vyavasthApyata iti | ucyate | vayamapyevaM brUma:-kimanayA sUkSmekSikayA laukikavyavahAre’vatArika(ta ?)yA ? tiSThatu tAvadeSA viparyAsamAtrAsAditAtmabhAvasattAkA saMvRti: mumukSUNAM mokSAvAhakakuzala- mUlopacayahetu:, yAvanna tattvAdhigama iti | bhavAMstu etAM saMvRtiparamArthasatyavibhAga- durvidagdhabuddhitayA kvacidupapattimavatArya anyAyato nAzayati | so’haM saMvRtisatya- vyavasthAvaicakSaNyAllaukika eva pakSe sthitvA saMvRtyekadezanirAkaraNopakSiptopapattyantara- mupapattyantareNa vinivartayan lokavRddha iva lokacArAtparibhrazyamAnaM bhavantameva nivartayAmi na tu saMvRtim | tasmAd yadi laukiko vyavahAra:, tadA avazyaM lakSaNavallakSyeNApi bhavitavyam | tatazca sa eva doSa: | atha paramArtha:, tadA lakSyAbhAvAllakSaNadvayamapi nAstIti kuta: pramANadvayam ? atha zabdAnAmevaM kriyAkArakasaMbandhapUrvikA vyutpattirnAGgIkriyate, tadidamati- kaSTam | taireva kriyAkArakasaMbandhapravRttai: zabdairbhavAn vyavaharati, zabdArthaM kriyAkaraNAdikaM{3. ##T## kriyAkArakAdizabdArthaM ##for## kriyAkaraNAdikaM.} ca necchatIti aho bata icchAmAtrapratibaddhapravRttito (vRtti: ?) bhavata: | yadA caivaM prameyadvayamavyavasthitaM tadA svasAmAnyalakSaNAviSayatvena AgamAdInAM pramANAntaratvam | kiM ca ghaTa: pratyakSa ityevamAdikasya laukikavyavahArasyAsaMgrahAdanArya- vyavahArAbhyupagamAcca avyApitA lakSaNasyeti na yuktametat || atha syAt-ghaTopAdAnanIlAdaya: pratyakSA: pratyakSapramANaparicchedyatvAt | tatazca yathaiva kAraNe kAryopacAraM kRtvA buddhAnAM sukha utpAda iti vyapadizyate, evaM pratyakSa- nIlAdinimittako’pi ghaTa: kArye kAraNopacAraM kRtvA pratyakSa iti vyapadizyate | naivaM- viSaye upacAro yukta: | utpAdo hi loke sukhavyatirekeNopalabdha:, sa ca saMskRtalakSaNa- svabhAvatvAdanekaduSkarazatahetutvAdasukha eva, sa sukha iti vyapadizyamAna: asabaddha evetyevaMviSaye yukta upacAra: | ghaTa: pratyakSa ityatra tu-na hi ghaTo nAma kazcidyo’pratyakSa. pRthagupalabdho yasyopacArAtpratyakSatva syAt | nIlAdivyatiriktasya ghaTasyAbhAvAdaupa- cArikaM pratyakSatvamiti cet, evamapi sutarAmupacAro na yukta:, upacaryamANasyAzrayasyA- bhAvAt | na hi kharaviSANe taikSNyamupacaryate | api ca | lokavyavahArAGgabhUto ghaTo yadi @027 nIlAdivyatirikto nAstIti kRtvA tasyaupacArikaM pratyakSatvaM parikalpyate, nanvevaM sati pRthivyAdivyatirekeNa nIlAdikamapi nAstIti nIlAderasyaupacArikaM pratyakSatvaM kalpya- tAm | yathoktam- rUpAdivyatirekeNa yathA kumbho na vidyate | vAyvAdivyatirekeNa tathA rUpaM na vidyate || iti | [catu:zataka-14.14] tasmAdevamAdikasya lokavyavahArasya lakSaNenAsaMgrahAdavyApitaiva lakSaNasyeti | tattva- vidapekSayA hi- pratyakSatvaM ghaTAdInAM nIlAdInAM ca neSyate | lokasaMvRtyA tvabhyupagantavyameva pratyakSatvaM ghaTAdInAm | yathoktaM zatake- sarva eva ghaTo’dRSTo rUpe dRSTe hi jAyate | brUyAtkastattvavinnAma ghaTa: pratyakSa ityapi || etenaiva vicAreNa sugandhi madhuraM mRdu | pratiSedhayitavyAni sarvANyuttamabuddhinA || iti | [catu:zataka-13.1-2] api ca | aparokSArthavAcitvAtpratyakSazabdasya sAkSAdabhimukho’rtha: pratyakSa:, pratigatamakSa- masminniti kRtvA ghaTanIlAdInAmaparokSANAM pratyakSatvaM siddhaM bhavati | tatparicchedakasya jJAnasya tRNatuSAgnivat pratyakSakAraNatvAt pratyakSatvaM vyapadizyate | yastu akSamakSaM prati vartata iti pratyakSazabdaM vyutpAdayati, tasya jJAnasyendriyAviSayatvAd viSayaviSayatvAcca na yuktA vyutpatti: | prativiSayaM tu syAt pratyarthamiti vA || atha syAt-yathA ubhayAdhInAyAmapi vijJAnapravRtau Azrayasya paTumanda- tAnuvidhAnAd vijJAnAnAM tadvikAravikAritvAdAzrayeNaiva vyapadezo bhavati cakSurvi- jJAnamiti, evaM yadyapi arthamarthaM prati vartate, tathApi akSamakSamAzritya vartamAnaM vijJAnamAzrayeNa{1. ##Mss.## Azrayasya ##for## AzrayeNa ##which is confirmed by T.##} vyapadezAt pratyakSamiti bhaviSyati | dRSTo hi asAdhAraNena vyapadezo bherIzabdo yavAGkura iti | naitatpUrveNa tulyam | tatra hi viSayeNa vijJAne vyapadizyamAne rUpavijJAnamityemAdinA vijJAnaSaTkasya bhedo nopadarzita: syAt, manovijJAnasya cakSu- rAdivijJAnai: sahaikaviSayapravRttatvAt | tathA{2. ##Mss.## tadA ##for## tathA.} hi nIlAdivijJAnaSaTke vijJAnamityukte sAkAGkSa eva pratyayAjjAyate kimetadrUpIndriyajaM vijJAnamAhosvinmAnasamiti | AzrayeNa tu vyapadeze manovijJAnasya cakSurAdivijJAnaviSaye pravRttisaMbhave’pi parasparabheda: siddho bhavati | iha tu pramANalakSaNavivakSayA kalpanApoDhamAtrasya pratyakSatvAbhyupagame sati @028 vikalpAdeva {1. ##C## tadvizeSasyAbhi^ ##for## tadvizeSatvAbhi^.}tadvizeSatvAbhimatatvAdasAdhAraNakAraNena vyapadeze sati na kiMcit prayojanamupalakSyate | prameyaparatantrAyAM ca pramANasaMkhyApravRttau prameyAkArAnukAritA- mAtratayA ca samAsAditAtmabhAvasattAkayo: pramANayo: svarUpasya vyavasthApanAnnendriyeNa vyapadeza: kiMcidupakarotIti sarvathA viSayeNaiva vyapadezo nyAyya: || loke pratyakSazabdasya prasiddhatvAdvivakSite’rthe pratyarthazabdasyAprasiddhatvAdAzrayeNaiva vyutpattirAzrIyata iti cet, ucyate | astyayaM pratyakSazabdo loke prasiddha: | sat u yathA loke, tathA asmAbhirucyata eva | yathAsthitalaukikapadArthatiraskAreNa tu tadvyutpAde kriyamANe prasiddhazabdatiraskAra: prasiddha:{2. ##T om.## prasiddha:.} syAt, tatazca pratyakSamityevaM{3. ##Mss.## pratyarthamityevaM syAt ##for## pratyakSamityevaM na syAt ##which is confirmed by T.##} na syAt | ekasya ca cakSurvijJAnasya ekendriyakSaNAzrayasya pratyakSatvaM na syAd vIpsArthAbhAvAt, ekaikasya ca pratyakSatvAbhAve bahUnAmapi na syAt || kalpanApoDhasyaiva ca jJAnasya pratyakSatvAbhyupagamAt, tena ca lokasya saMvyavahArA- bhAvAt, laukikasya ca pramANaprameyavyavahArasya vyAkhyAtumiSTatvAd vyarthaiva pratyakSapramANa- kalpanA saMjAyate | cakSurvijJAnasamaGgI nIlaM jAnAti no tu nIlamiti cAgamasya pratyakSalakSaNAbhidhAnArthasyAprastutatvAt, paJcAnAmindriyavijJAnAnAM jaDatvapratipAdakatvAcca nAgamAdapi kalpanApoDhasyaiva vijJAnasya pratyakSatvamiti na yuktametat | tasmAlloke yadi lakSyaM yadi vA svalakSaNaM sAmAnyalakSaNaM vA, sarvameva sAkSAdupalabhyamAnatvAdaparokSam, ata: pratyakSaM vyavasthApyate tadviSayeNa jJAnena saha | dvicandrAdInAM tu ataimirikajJAnA- pekSayA apratyakSatvam, taimirikAdyapekSayA tu pratyakSatvameva || parokSaviSayaM tu jJAnaM sAdhyAvyabhicAriliGgotpannamanumAnam || sAkSAdatIndriyArthavidAmAptAnAM yadvacanaM sa Agama: || sAdRzyAdananubhUtArthAdhigama upamAnaM gauriva gavaya iti yathA || tadevaM pramANacatuSTayAllokasyArthAdhigamo vyavasthApyate || tAni ca parasparApekSayA sidhyanti-satsu pramANeSu prameyArthA:, satsu prameyeSvartheSu pramANAni | no tu khalu svAbhAvikI pramANaprameyayo: siddhiriti | tasmAllaukikamevAstu yathAdRSTamityalaM prasaGgena | prastutameva vyAkhyAsyAma: | laukika eva darzane sthitvA buddhAnAM bhagavatAM dharmadezanA ||3|| atrAhu: svayUthyA:-yadidamuktaM na svata utpadyante bhAvA iti, tadyuktam, svata utpattivaiyarthyAt | yaccoktaM na dvAbhyAmiti, tadapi yuktam, {4. ##Mss.## ekAMzahAve: (ne: ?)}ekAMzavaikalyAt | ahetu- @029 pakSastu ekAntanikRSTa iti tatpratiSedho’pi yukta: | yattu khalvidamucyate nApi parata iti, tadayuktam, yasmAtparabhUtA eva bhagavatA bhAvAnAmutpAdakA nirdiSTA: | catvAra: pratyayA hetuzcAlambanamanantaram | tathaivAdhipateyaM ca pratyayo nAsti paJcama: ||4|| tatra nirvartako heturiti lakSaNAt, yo hi yasya nirvartako bIjabhAvenAvasthita:, sa tasya hetupratyaya: | utpadyamAno dharmo yenAlambanenotpadyate, sa tasyAlambanapratyaya: | kAraNasyAnantaro nirodha: kAryasyotpattipratyaya:, tadyathA bIjasyAnantaro nirodho’Gkura- syotpAdapratyaya: | yasmin sati yadbhavati tattasyAdhipateyamiti | ta ete catvAra: pratyayA: | ye cAnye purojAtasahajAtapazcAjjAtAdaya:, te eteSveva antarbhUtA: | IzvarA- dayastu pratyayA eva na saMbhavantIti, ata evAvadhArayati-pratyayo nAsti paJcama iti | tasmAdebhya: parabhUtebhyo bhAvAnAmutpattirasti parata utpattiriti ||4|| atrocyate-naiva hi bhAvAnAM parabhUtebhya: pratyayebhya utpattiriti | yasmAt- na hi svabhAvo bhAvAnAM pratyayAdiSu vidyate | avidyamAne svabhAve parabhAvo na vidyate ||5|| iti | yadi hi hetvAdiSu parabhUteSu pratyayeSu samasteSu vyasteSu vyastasamasteSu hetupratyaya- sAmagryA{1. ##Mss.## ^sAmagryAM ##for## ^sAmagryA ##which is confirmed by T,##} anyatra vA kvacid bhAvAnAM kAryANAmutpAdAtpUrvaM sattvaM syAt, syAttebhya utpAda: | na caivaM yadutpAdAtpUrvaM saMbhava: syAt | yadi syAt, gRhyeta ca, utpAdavaiyarthyaM ca syAt | tasmAnna cAsti bhAvAnAM pratyayAdiSu svabhAva: | avidyamAne ca svabhAve nAsti parabhAva: | bhavanaM bhAva utpAda:, parebhya utpAda: parabhAva:, san a vidyate | tasmAdayukta- metat parabhUtebhyo bhAvAnAmutpattiriti || atha vA bhAvAnAM kAryANAmaGkurAdInAM bIjAdiSu pratyayeSu satsvavikRtarUpeSu nAsti svabhAvo nirhetukatvaprasaGgAt || tatkimapekSaM paratvaM pratyayAdInAm ? vidyamAnayoreva hi maitropagrAhakayo: parasparA- pekSaM paratvam ? na caivaM bIjAGkurayoryaugapadyam | tasmAdavidyamAne svabhAve kAryANAM parabhAva: paratvaM bIjAdInAM nAstIti paravyapadezAbhAvAdeva na parata utpAda iti | tasmAdAgamAbhiprAyAnabhijJataiva parasya | na hi tathAgatA yuktiviruddhaM vAkyamudAharanti | Agamasya cAbhiprAya: prAgevopavarNita: ||5|| tadevaM pratyayebhya utpAdavAdini pratiSiddhe kriyAta utpAdavAdI manyate-na cakSUrUpAdaya: pratyayA: sAkSAdvijJAnaM janayanti | vijJAnajanikriyAniSpAdakatvAttu pratyayA @030 ucyante | sA ca kriyA{1. ##Mss.## bhAvakriyA ##for## kriyA ##which is confirmed by T.##} vijJAnaM janayati | tasmAtpratyayavatI vijJAnajanikriyA vijJAnajanikA, na pratyayA: | yathA pacikriyA odanasyeti | ucyate- kriyA na pratyayavatI yadi kriyA kAcit syAt, sA cakSurAdibhi: pratyayai: pratyayavatI vijJAnaM janayet | na tvasti | kathaM kRtvA ? iha kriyeyamiSyamANA jAte vA vijJAne iSyate, ajAte vA jAyamAne vA ? tatra jAte na yuktA | kriyA hi bhAvaniSpAdikA | bhAvazce- nniSpanna:, kimasya kriyayA ? jAtasya janma punareva ca naiva yuktam | [madhyamakAvatAra-6.8] ityAdinA ca madhyamakAvatAre pratipAditametat | ajAte’pi na yuktA, kartrA vinA janiriyaM na ca yuktarUpA | [madhyamakAvatAra-6.19] ityAdivacanAt | jAyamAne’pi bhAve kriyA na saMbhavati, jAtAjAtavyatirekeNa jAya- mAnAbhAvAt | yathoktam- jAyamAnArthajAtatvAjjAyamAno na jAyate | atha vA jAyamAnatvaM sarvasyaiva prasajyate || iti | [catu:zataka-15.16] yatazcaivaM triSu kAleSu janikriyAyA asaMbhava:, tasmAnnAsti sA | ata evAha-kriyA na pratyayavatI iti | vizeSaNaM nAsti vinA vizeSam | [madhyamakAvatAra-6.57] ityAdinA pratipAditametanmadhyamakAvatAre | na hi vandhyAputro gomAnityucyate || yadyevam, apratyayavatI tarhi bhaviSyatIti, etadapyayuktamityAha- nApratyayavatI kriyA | yadA pratyayavatI nAsti, tadA kathamapratyayavatI nirhetukA syAt ? na hi tantu- maya: paTo na yukta iti vIraNamayo’bhyupagamyate | tasmAtkriyA na bhAvajanikA || atrAha-yadyevaM kriyAyA asaMbhava:, pratyayAstarhi janakA bhaviSyanti bhAvAnA- miti | ucyate- @031 pratyayA nAkriyAvanta: yadA kriyA nAsti, tadA kriyArahitA akriyAvanto nirhetukA: pratyayA: katha janakA:, ? atha kriyAvanta eva janakA iti, ucyate- kriyAvantazca santyuta ||6|| neti prakRtenAbhisaMbandha: | utazabdo’vadhAraNe | tatra kriyAyA abhAva ukta:, katha kriyAvattvaM pratyayAnAmiti ? yathA ca vijJAnajanikriyoktA, evaM parikriyAdayo’pi bhAvA uktA veditavyA iti nAsti kriyAto’pi samutpattirbhAvAnAmiti bhavatyutpAdAbhidhAna- marthazUnyam ||6|| atrAha-kiM na etena kriyAvanta: pratyayA ityAdivicAreNa ? yasmAccakSurAdIn pratItya pratyayAn vijJAnAdayo bhAvA jAyante, tasmAccakSurAdInAM pratyayatvaM tebhyazco- tpAdo vijJAnAdInAmiti | etadapyayuktamityAha- utpadyate pratItyemAnitIme pratyayA: kila | yAvannotpadyata ime tAvannApratyayA: katham ||7|| yadi cakSurAdIn pratyayAn pratItya vijJAnamutpadyate iti asya ime pratyayA ucyante, nanu yAvattadvijJAnAkhyaM kAryaM notpadyate tAvadime cakSurAdaya: kathaM nApratyayA: ? apratyayA evetyabhiprAya: | na cApratyayebhya utpatti: sikatAbhya iva tailasya | atha matam-pUrvamapratyayA: santa: kiMcidanyaM pratyayamapekSya pratyayatvaM pratipadyanta iti, etadapyayuktam | yat tat pratyayAntaramapratyayasya tasya{1. ##T om.## tasya.} pratyayatvena kalpyate, tadapi pratyayatve sati asya pratyayo bhavati | tatrApyeSaiva cintaneti na yuktametat ||7|| kiM ca | iha ime cakSurAdayo vijJAnasya pratyayA: kalpyamAnA: sat ovA asya kalpyeran, asato vA ? sarvathA ca na yujyate ityAha- naivAsato naiva sata: pratyayo’rthasya yujyate | kasmAdityAha- asata: pratyaya: kasya satazca pratyayena kim ||8|| asato hyarthasya avidyamAnasya kathaM pratyaya: syAt ? bhaviSyatA vyapadezo bhaviSyatIti cet, naivam- bhaviSyatA cedvyapadeza iSTa: zaktiM vinA nAsti hi bhAvitAsya | [madhyamakAvatAra-6.58] @032 ityAdinoktadoSatvAt | sato’pi vidyamAnasya labdhajanmano niSphalaiva pratyayakalpanA || evaM samastAnAM pratyayAnAM kAryotpAdanAsAmarthyena apratyayatvamudbhAvya ata: paraM vyastAnAmapratyayatvaM pratipAdyate || atrAha-yadyapyevaM pratyayAnAmasaMbhava:, tathApi astyeva lakSaNopadezAtpratyaya- prasiddhi: | tatra nirvartako heturiti lakSaNamucyate hetupratyayasya | na cAvidyamAnasya lakSaNopadezo yukto vandhyAsutasyeveti | ucyate | syAddhetupratyayo yadi tasya lakSaNaM syAt | yasmAt- na sannAsanna sadasan dharmo nirvartate yadA | kathaM nirvartako heturevaM sati hi yujyate ||9|| tatra nirvartaka utpAdaka: | yadi nirvartyo dharmo nirvarteta, tamutpAdako heturutpA- dayet | na tu nirvartate, sadasadubhayarUpasya nirvartyasyAbhAvAt | tatra sanna nirvartate vidyamAnatvAt | asannapi, avidyamAnatvAt | sadasannapi, parasparaviruddhasyaikArthasyA- bhAvAt ubhayapakSAbhihitadoSatvAcca | yata evaM kAryasyotpattirnAsti, hetupratyayo’pyato nAsti | tatazca yaduktaM lakSaNasaMbhavAdvidyate hetupratyaya iti, tadevaM sati na yujyate ||9|| idAnImAlambanapratyayaniSedhArthamAha- anAlambana evAyaM san{1. ##Mss.## sa dharma ##for## san dharma.} dharma upadizyate | athAnAlambane dharma kuta AlambanaM puna: ||10|| iha sAlambanadharmA: katame ? sarvacittacaittA ityAgamAt | cittacaittA yenAlambane- notpadyante yathAyogaM rUpAdinA, sa teSAmAlambanapratyaya: | ayaM ca vidyamAnAnAM vA parikalpyeta avidyAmAnAnAM vA | tatra vidyamAnanAM nArthastadAlambanapratyayena | dharmasya hi utpattyarthamAlambanaM parikalpyate, sa cAlambanAtpUrvaM vidyamAna eveti | athaivamanA- lambane dharme svAtmanA prasiddhe kimasya Alambanayogena parikalpitena, ityanAlambana evAyaM san vidyamAno dharma: cittAdika: kevalaM sAlambana ityucyate bhavadbhi: svamanI- SikayA, na tvasya Alambanena kazcitsaMbandhosti | athAvidyamAnasyAlambanaM parikalpyate, tadapi na yuktam, anAlambana evAyamityAdi | avidyamAnasya hi nAsti Alambanena yoga: | anAlambana evAyaM san dharma upadizyate | bhavadbhi: sAlambana iti vAkyazeSa: | athAnAlambane dharma kuta AlambanaM puna: || @033 athazabda: prazne | kuta iti hetau | tenAyamartha:-athaivamanAlambane dharme’sati avidyamAne bhUya: kuta Alambanam ? AlambanakAbhAvAdAlambanasyApyabhAva ityabhiprAya: | kathaM tarhi sAlambanAzcittacaittA: ? sAMvRtametallakSaNaM na pAramArthikamityadoSa: ||10|| idAnIM samanantarapratyayaniSedhArthamAha- anutpanneSu dharmeSu nirodho nopapadyate | nAnantaramato yuktaM niruddhe pratyayazca ka: ||11|| tatra pazcime zlokasyArdhe pAdavyatyayo draSTavya:, cazabdazca bhinnakramo niruddhe ceti | tenaivaM pATha:-niruddhe ca pratyaya: ka: ? nAnantaramato yuktam iti | zlokabandhArthaM tvevamuktam || tatra kAraNasyAnantaro nirodha: kAryasyotpAdapratyaya: samanantarapratyayalakSaNam | atra vicAryate-anutpanneSu dharmeSu kAryabhUteSvaGkurAdiSu nirodho nopapadyate kAraNasya bIjAde: | yadaitadevam, tadA kAraNasya nirodhAbhAvAdaGkurasya ka: samanantarapratyaya: ? athAnutpanne’pi kArye bIjanirodha iSyate, evaM sati niruddhe bIje abhAvIbhUte aGkurasya ka: pratyaya: ? k ovA bIjanirodhasya pratyaya iti | ubhayametadahetukamityAha-niruddhe ca ka: pratyaya iti | cazabdo’nutpannazabdApekSa: | tena anutpanne cAGkure bIjAdInAM nirodhe iSyamANe’pyubhayametadahetukamApadyata iti nAnantaramato yuktam | atha vA | na svato nApi parata ityAdinA utpAdo niSiddha:, tamabhisaMdhAyAha- anutpanneSu dharmeSu nirodho nopapadyate | nAnantaramato yuktam iti | api ca | niruddhe pratyayazca ka: || ityatra pUrvakameva vyAkhyAnam ||11|| idAnImadhipatipratyayasvarUpa{1. ##T om.## ^svarUpa^.} niSedhArthamAha-bIjAdInAM bhAvAnAM ni:svabhAvAnAM na sattA vidyate yata: | satIdamasmin bhavatItyetannaivopapadyate ||12|| iha yasmin sati yadbhavati, tattasya AdhipateyamityadhipatipratyayalakSaNam | bhAvAnAM ca pratItyasamutpannatvAt svabhAvAbhAve kutastad yadasminniti kAraNatvena vyapadizyate, kutastad yadidamiti kAryatvena ? tasmAnnAsti lakSaNato’pi pratyaya- siddhi: ||12|| @034 atrAha-tantvAdibhya: paTAdikamupalabhya paTAdestantvAdaya: pratyayA iti | ucyate | paTAdiphalapravRttireva svarUpato{1. ##T om.## svarUpato.} nAsti, kuta: pratyayAnAM pratyayatvaM setsyati ? yathA ca paTAdiphalapravRttirasatI, tathA pratipAdayannAha- na ca vyastasamasteSu pratyayeSvasti tatphalam | pratyayebhya: kathaM tacca bhavenna pratyayeSu yat ||13|| tatra vyasteSu tantuturIvematasarazalAkAdiSu pratyayeSu paTo nAsti, tatrAnupalabhya- mAnatvAt, kAraNabahutvAcca kAryabahutvaprasaGgAt | samuditeSvapi tantvAdiSu nAsti paTa:, pratyekamavayaveSvavidyamAnatvAt ekasya kAryasya khaNDaza utpattiprasaGgAt | tasmAtphalA- bhAvAnna santi pratyayA svabhAvata{2. ##T om.## svabhAvata:} iti ||13|| athAsadapi tattebhya: pratyayebhya: pravartate | ityabhiprAya: syAt- apratyayebhyo’pi kasmAtphalaM{3. ##P## kasmAnnAbhivaprartate phalaM ##for## kasmAtphalaM nAbhipravartate.} nAbhipravartate ||14|| apratya Svapi nAsti phalamiti | apratyayebhyo’pi vIraNAdibhya: kasmAnnAbhi- pravartate paTa iti nAsti phalapravRtti: svarUpata:{4. ##T om.## svarUpata:.} ||14|| atrAha-yadi anyat phalaM syAdanye ca pratyayA:, tadA kiM pratyayeSu phalamasti nAstIti cintA syAt | nAsti tu vyatiriktaM phalam, kiM tarhi pratyayamayameveti ? ucyate— phalaM ca pratyayamayaM pratyayAzcAsvayaMmayA: | phalamasvamayebhyo yattatpratyayamayaM katham ||15|| yadi pratyayamayaM pratyayavikAra: phalamiti vyavasthApyate, tadayuktam | yasmAtte’pi pratyayA asvayaMmayA apratyayasvabhAvA ityartha: | tantumayo hi paTa ityucyate | syAt paTo yadi tantava eva svabhAvasiddhA: syu: | te hi aMzumayA{5. aMzamayA aMzavikArA ##for## aMzumayA aMzuvikArA.} aMzuvikArA na svabhAvasiddhA: | tatazca tebhyo’svayaMmayebhyo’svabhAvebhyo yatphalaM paTAkhyam, tatkathaM tantumayaM bhaviSyati ? yathoktam- paTa: kAraNata: siddha: siddhaM kAraNamanyata: | siddhiryasya svato nAsti tadanyajjanayetkatham || iti || 15 || [zUnyatAsaptati] @035 tasmAnna pratyayamayaM phalaM saMvidyate | apratyamayaM tarhi astu- nApratyamayaM phalam | saMvidyate iti tantumayo yadA paTo nAsti, tadA kathaM vIraNamaya: syAt ? atrAha-mA bhUtphalam, pratyayApratyayaniyamastu vidyate | tathA ca bhavAn bravIti- yadi asat phalaM pratyayebhya: pravartate, apratyayebhyo’pi kasmAnnAbhipravartate iti | na cAsati phale paTakaTAkhye tantuvIraNAnAM pratyayAnAM prayatyatvaM yuktam, ata: phalamapya- stIti | ucyate | syAtphalaM yadi pratyayApratyayA eva syu: | sati hi phale ime’sya pratyayA ime’pratyayA iti syAt | tacca vicAryamANaM nAstIti- phalAbhAvAtpratyayApratyayA: kuta: ||16|| pratyayAzca apratyayAzceti samAsa: || tasmAnnAsti bhAvAnAM svabhAvata: {1. ##T om.## svabhAvata:.} samutpattiriti | yathoktamAryaratnAkarasUtre- zUnyavidya na hi vidyate kvaci antarIkSi zakunasya vA padam | yon a vidyati sabhAvata: kvaci so na jAtu parahetu bheSyati || yasya naiva hi sabhAvu labhyati so’svabhAvu parapaccaya: katham | asvabhAvu paru kiM janISyati eSa hetu sugatena dezita: || sarva dharma acalA dRDhaM sthitA nirvikAra nirupadravA: zivA: | antarIkSapathatulya’jAnakA tatra muhyati jagaM ajAnakam || zailaparvata yathA akampiyA evaM dharma avikampiyA: sadA | no cyavati na pi copapadyayu evaM dharmata{2. ##P## dharmaNa ## for## dharmata.} jinena dezitA || ityAdi | @036 tathA- yon a pi jAyati nA cupapadyI no cyavate na pi jIryati dharma: | taM jinu dezayatI narasiMha: tatra nivezayi sattvazatAni || yasya sabhAvu na vidyati kazci no parabhAvatu kenaci labdha: | nAntarato na pi bAhirato vA labhyati tatra nivezayi nAtha: || zAnta gatI kathitA sugatena no ca gati upalabhyati kAci | tatra ca voharasI gatimukto muktaku mocayamI bahusattvAn || iti vistara: ||16|| ityAcAryacandrakIrtipAdoparacitAyAM prasannapadAyAM madhyamakavRttau pratyayaparIkSA nAma prathamaM prakaraNam || @037 2 gatAgataparIkSA dvitIyaM prakaraNam | atrAha-yadyapi utpAdapratiSedhAtpratItyasamutpAdasya anirodhAdivizeSaNasiddhi:, tathApi anAgamAnirgamapratItyasamutpAdasiddhaye lokaprasiddhagamanAgamanakriyApratiSedhArthaM kiMcidupapattyantaramucyatAmiti | ucyate | yadi gamanaM nAma syAnniyataM tadgate vA adhvajAte parikalpyeta agate gamyamAne vA sarvathA ca na yujyate ityAha- gataM na gamyate tAvadagataM naiva gamyate | gatAgatavinirmuktaM gamyamAnaM na gamyate ||1|| tatra uparatagamikriyamadhvajAtaM gatamityucyate | AvizyamAnaM gamikriyayA{1. ##P## vartamAnagamikriyayA ##for## gamikriyayA vartamAnaM ##as in Mss.##} vartamAnaM gamyata ityucyate | yadgatamuparatagamikriyaM tadvartamAnagamikriyAyogavAcinA gamyate ityanena zabdenocyamAnamasaMbaddhamiti kRtvA gataM tAvad gamyata iti na yujyate | tAva- cchabdena ca pratiSedhakramaM darzayati || agatamapi{2. ##Mss.## agatamiti ##for## agatamapi.} na gamyate | agataM hi anupajAtagamikriyamanAgatamucyate, gamyata iti ca vartamAnam | ato’nAgatavartamAnayoratyantabhedAdagatamapi gamyata iti na yujyate | yadi agataM kathaM gamyate, atha gamyate na tadagatamiti || gamyamAne’pi nAsti gamanam, yasmAt- gatAgatavinirmuktaM gamyamAnaM na gamyate | iha hi gantA yaM dezamatikrAnta: sa tasya dezo gata:, yaM ca nAtikrAnta: so’syA- nAgata: | na ca gatAgatavyatirekeNa tRtIyamaparamadhvajAtaM pazyAmo gamyamAnaM nAma | yatazcaivaM gamyamAnaM na gamyate, gamyata iti na prajJAyate, tasmAnnAsti gamyamAnam | ato na tad gamikriyayA Avizyate na gamyata iti nAsti gamyamAne’pi gamanam || atha syAt-ganturgacchato yazcaraNAkrAnto deza:, sa gamyamAna: syAditi | naivam, caraNayorapi paramANusAMghAtatvAt | aGgulyagrAvasthitasya paramANorya: pUrvo deza:, sa tasya gate’ntargata: | pArSNyavasthitasya caramaparamANorya uttaro deza:, sa tasya agate’nta- rgata: | na ca paramANuvyatirekeNa caraNamasti | tasmAnnAsti gatAgatavyatirekeNa gamya- mAnam | yathA caivaM caraNe vicAra:, evaM paramANUnAmapi pUrvAparadigbhAvasaMbandhena vicAra: @038 kArya iti | athArdhagataM gamyamAnam, uktamuttaraM jAyamAnavicAreNa | tasmAdgamyamAnaM na gamyate iti siddham ||1|| tatrAha-gamyata eva gamyamAnam | iha hi- ceSTA yatra gatistatra gamyamAne ca sA yata: | na gate nAgate ceSTA gamyamAne gatistata: ||2|| tatra ceSTA caraNotkSepaparikSepalakSaNA | yato brajato ganturyatra deze ceSTA gati: tatraiva deze | sA ca ceSTA na gate’dhvani saMbhavati nApyagate, kiM tu gamyamAna eva | tatazca gamyamAne gati: | yatra hi gatirupalabhyate tadgamyamAnam, tacca gamikriyayA Avizyate | tasmAd gamyamAnameva gamyate iti | eko’tra gamirjJAnArtha:, aparazca dezAntarasaMprAptyartha iti ||2|| evamapi parikalpyamAne gamyamAnaM na gamyata ityAha- gamyamAnasya gamanaM kathaM nAmopapatsyate | gamyamAne{1. ##T## gamyamAnaM hyagamanaM ##for## gamyamAne dvigamanaM.} dvigamanaM yadA naivopapadyate ||3|| iha hi gamikriyAyogAdeva gamyamAnavyapadezamicchati bhavAn, tacca iti gamyata bravIti | ekA cAtra gamikriyA, tayA gamyamAnavyapadezo bhavatu kAmamadhvana: | gamyata iti bhUya: kriyAsaMbandho gamyamAnasya na yujyata iti gamyamAnasya gamanaM kathaM nAmopapatsyate | kAraNamAha- gamyamAne dvigamanaM yadA naivopapadyate || iti || gamyamAnamiti gamyata ityartha: | dvigataM{2. ##T## agamanaM gamanarahitaM ##for## dvigataM gamanaM dvigamanam | ekasyA gamikriyAyA.} gamanaM dvigamanam | ekasyA gamikriyAyA gamyamAnamityatropayuktatvAd dvitIyAyA abhAvAcca, gamyata ityayaM vyapadezo vinA gamanena yadA naivopapadyate, tadA gamyamAnaM gamyata iti paripUrNo vAkyArtho nAstItyabhiprAya: | gamyamAnamityetAvanmAtrameva saMbhavati dvitIyakriyAbhAvAt, na tu gamyata iti ||3|| atha gamyate ityatraiva gamikriyAsaMbandha iSyate, evaM sati gamyamAnavyapadeze nAsti kriyAsaMbandha iti na paripUrNatA vAkyArthasyetyAha- gamyamAnasya gamanaM yasya tasya prasajyate | Rte gatergamyamAnaM gamyamAnaM hi gamyate ||4|| yasya vAdino gamyamAnasya gamanamiti pakSa:, gamyamAne saMjJAbhUte gamikriyAzUnye yo gamikriyAmAdheyabhUtAmicchati, tasya pakSe Rte gatergamyamAnamiti prasajyate, gati- @039 rahitaM gamanaM syAt | yasmAdasya gamyamAnaM hi gamyate | hi zabdo yasmAdarthe | yasmAd gatirahitameva gamyamAnaM sat tasya vAdino gamyate, gamyata ityatra kriyopayogAt, tasmAd gatirahitaM gamanaM prasajyate ||4|| atha ubhayatrApi kriyAsaMbandha iSyate gamyamAne gamyate ityatra ca, evamapi- gamyamAnasya gamane prasaktaM gamanadvayam | yena tadgamyamAnaM ca yaccAtra gamanaM puna: ||5|| yena gamanena yogAdgamyamAnavyapadezaM pratilabhate’dhvA, tadekaM gamanam | tatra gamyamAne’dhikaraNabhUte {1. ##T## gamanAzrayabhUte ##for## adhikaraNabhUte.} dvitIyaM gamanaM yena so’dhvA gamyate | etadgamanadvayaM gamyamAnasya gamane sati prasaktam ||5|| bhavatu gamanadvayam, ko doSa iti cet, ayaM doSa: | yasmAt- dvau gantArau prasajyete prasakte gamanadvaye | kiM puna: kAraNaM gantRdvayaprasaGge ityAha- gantAraM hi tiraskRtya gamanaM nopapadyate ||6|| yasmAdavazyaM kriyA svasAdhanamapekSate karma kartAraM vA | gamikriyA caivaM kartaryava- sthitA, ato gantAramapekSate | nAsti ca ekasminneva gacchati devadatte dvitIya: karteti | ata: kartRdvayAbhAvAnnAsti gamanadvayam | tatazca gamyamAnaM gamyata iti nopapadyate || atha syAt-yadAyaM devadatta: sthita:, sa{2. ##P## sa nanu bhASate nanu pazyati nanu ##for## sa na bhASate pazyati na ?; ##T om.##} nab hASate ? pazyati na ? tadaiko{3. ##T## tadaika: kartA ##for## tadaiko.}’neka- kriyo dRSTa:, evamekasmin gantari kriyAdvayaM bhaviSyati iti | naivam | zaktirhi kArako na dravyam | kriyAbhedAcca tatsAdhanasyApi zakte: siddha eva bheda: | na hi sthitikriyayA vaktA syAt | dravyamekamiti cet, bhavatu evam, na tu dravyaM kAraka:, {4. ##Mss.## kArakam ##for## kAraka:.} kiM tarhi zakti:, sA ca bhidyata eva | api ca | sadRzakriyAdvayakArakatvaM naikadezikasya dRSTam, ato naikasya ganturgamanadvayam ||6|| atrAha-yadyapyevaM tathApi gantari devadatte gamanamupalabhyate devadatto gacchatIti vyapadezAt | tatazca vidyata eva gamanaM gamanAzrayagantRsadbhAvAt | ucyate | syAdevaM yadi gamanAzrayo gantA syAt, na {5. ##Mss. om.## na tvasti ##though renderedin T.##}tvasti | kathamityAha- gantAraM cettiraskRtya gamanaM nopapadyate | gamane’sati gantAtha kuta eva bhaviSyati ||7|| @040 gantAramantareNa nirAzrayaM gamanamasadityuktam, tatazca gantAraM cettiraskRtya pratyA- khyAya gamanaM nAsti, asati gamane kuto nirhetuko gantA ? ato nAsti gamanam ||7|| atrAha-vidyata eva gamanam, tadvatastena vyapadezAt | iha gantA gamanena yukta:, tadyogAcca gacchati | yadi gamanaM na syAt, gamanavato devadattasya gacchatIti vyapadezo na syAt, daNDAbhAve daNDivyapadezAbhAvavat | ucyate | syAdgamanam, yadi gacchatItyevaM vyapadeza: syAt | yasmAt- gantA na gacchati tAvadagantA naiva gacchati | anyo ganturagantuzca kastRtIyo hi gacchati ||8|| iha gacchatIti gantA, sat Avanna gacchati, yathA ca na gacchati tathottareNa zlokatrayeNa pratipAdayiSyati | agantApi na gacchati | agantA hi nAma yo gamikriyA- rahita: | gacchatIti ca gamikriyAyogapravRtta: zabda: | yadyasAvagantA, kathaM gacchati ? atha gacchati, nAsau agantA iti | tadubhayavyatirikto gacchatIti cennaivam | ko hi ganturaganturvinirmuktastRtIyo’sti yo gacchatIti kalpyeta ? tasmAnnAsti gamanam ||8|| atrAha-nAgantA gacchati nApyubhayarahita:, kiM tarhi gantaiva gacchatIti | etadapyasat | kiM kAraNam ? yasmAt- gantA tAvadgacchatIti kathamevopapatsyate | gamanena vinA gantA yadA naivopapadyate ||9|| gantA gacchatItyatra vAkye ekaiva gamikriyA, tayA ca gacchatIti vyapadizyate | ganteti tu vyapadeze nAsti dvitIyA gamikriyA iti | gamanena vinA gantA, agacchan ganteti yadA na saMbhavati, tadA gantA gacchatIti na yujyate | kAmaM gacchatItyastu, ganteti tu na saMbhavatIti tadayuktam ||9|| atha gatiyogAtsagatika eva gantA, tathApi dvitIyagamikriyAbhAvAdgacchatIti vyapadezo na syAdityAha- pakSo gantA gacchatIti yasya tasya prasajyate | gamanena vinA gantA ganturgamanamicchata: ||10|| yasya vAdino gamikriyAyogAdeva ganteti pakSa:, tasya ganturgamanamicchata: sagamanagantRvyapadezAdgamanena vinA gantA gacchatIti syAt, dvitIyagamikriyAbhAvAt | ato{1. ##C## ato gay antA gacchatIti na yujyate | gacchatIti na yujyate | gacchatIti etasyArthe; ##paris Mss. om.## gantA.} gantA gacchatIti na yujyate | gacchatItyetatyArthe ganteti zabdo gamanena vinA gantetyatra vAkye ||10|| @041 atha ubhayatrApi gatiyoga iSyate gantA gacchatIti, evamapi- gamane dve prasajyete gantA yadyuta gacchati | ganteti cocyate yena gantA san yacca gacchati ||11|| yena gamanena yogAd gantetyucyate vyapadizyate tadekaM gamanam | gantA bhavan yacca gacchati, yAM ca gatikriyAM karoti, tadetadgamanadvayaM prasaktam | ato gantRdvayaprasaGga iti pUrvavad dUSaNaM vaktavyam | tasmAnnAsti gacchatIti vyapadeza: || atrAha-yadyapyevam, tathApi devadatto gacchatIti vyapadezasadbhAvAdgamanamastIti | naivam | yasmAddevadattAzrayaivaiSA{1. ##Mss.## ^zrayaiva naiva cintA; ##P## ^zrayaivaiSaiva ##for## ^zrayaivaiSA.} cintA kimasau gantA san gacchati, uta agantA gacchati, tadvyatirikto veti | sarvathA ca nopapadyata iti yatkiMcidetat || atrAha-vidyata eva gamanam, tadArambhasadbhAvAt | iha devadatta: sthityupamardena gamanamArabhate | na ca avidyamAnakUrmaromaprAvArA{2. ##Mss.## ^pravAryA^ ##or## ^pracAryA^.}dikamArabhate | ucyate | syAdgamanaM yadi tadArambhe eva syAt | yasmAt- gate nArabhyate gantuM gataM nArabhyate’gate | nArabhyate gamyamAne gantumArabhyate kuha ||12|| yadi gamanArambho bhavet, tad gate vAdhvanyArabhyeta, agate vA gamyamAne vA | tatra gate gamanaM nArabhyate, taddhi nAma uparatagamikriyam | yadi tatra gamanamArabhyeta, tad gatamityevaM na syAd atItavartamAnayorvirodhAt | agate’pi gamanaM nArabhyate, anAgata- vartamAnayorvirodhAt | nApi gamyamAne, tadabhAvAt kriyAdvayaprasaGgAt kartRdvayaprasaGgAcca | tadevaM sarvatra gamanArambhamapazyannAha-gantumArabhyate kuheti ||12|| yathA ca gamanaM na saMbhavati tathA pratipAdayannAha- na{3. ##Mss.## agasti (?) ##for## na pUrvaM ##which T confirms.##} pUrvaM gamanArambhAdgamyamAnaM na vA gatam | yatrArabhyeta gamanamagate gamanaM kuta: ||13|| iha devadatto yadAvasthita Aste, sa tadA gamanaM nArabhate | tasya gamanArambhAtpUrvaM na gamyamAnamadhvajAtamasti, na ca gataM yatra gamanamArabhyeta | tasmAd gatagamyamAnA- bhAvAdenayorna gamanArambha: || atha syAt-yadyapi gamanArambhAtpUrvaM na gataM na ganyamAnaM tathApyagatamasti, tatra gamanArambha: spAditi | ucyate | agate gamanaM kuta: | anupajAtagamikriyamanArabdha- gamikriyamagatam | tatra gamanArambha ityasaMbaddhametadityAha-agate gamanaM kuta: iti ||13|| @042 yadyapi gatAgatagamyamAneSu gamanArambho nAsti, gatAgatagamyamAnAni tu santi | na cAsati gamane etAni yujyanta iti | ucyate | syAd gamanaM yadyetAnyeva syu: | sati hi gamikriyAprArambhe yatroparatA gamikriyA tad gatamiti parikalpyeta, yatra vartamAnA tad gamyamAnam, yatrAjAtA tadagatamiti | yadA tu gamikriyAprArambha eva nAsti, tadA- gataM kiM gamyamAnaM kimagataM kiM vikalpyate | adRzyamAna Arambhe gamanasyaiva sarvathA ||14|| prArambhe’nupalabhyamAne kiM mithyAdhvatrayaM parikalpyate, kuto vA tadvyapadezakAraNaM gamanamityayuktametat ||14|| atrAha-vidyata eva gamanaM tatpratipakSasadbhAvAt | yasya ca pratipakSo’sti, tadasti, AlokAndhakAravat pArAvAravat saMzayanizcayavacca | asti ca gamanasya pratipakSa: sthAnamiti | ucyate | syAd gamanaM yadi tatpratipakSa: sthAnaM syAt | kathamihedaM sthAnaM ganturagantustadanyasya vA parikalpyeta ? sarvathA ca na yujyata ityAha- gantA na tiSThati tAvadagantA naiva tiSThati | anyo ganturagantuzca kastRtIyo’tha tiSThati ||15|| yathA gantA na tiSThati tathottareNa zlokenAkhyAsyati | agantApi na tiSThati, sa hi tiSThatyeva, tasya kimaparayA sthityA prayojanam ? agantApi na tiSThati ? sa hi tiSThatyeva, tasya kimaparayA sthityA prayojanam ? ekayA sthityA agantA aparayA tiSThatIti sthitidvayaprasaGkAt sthAtRdvayaprasaGga iti pUrvavaddoSa: | gantragantRrahitazcAnyo nAsti ||15|| atrAha-nAgantA tiSThati, nApi ganturagantuzcAnya:, kiM tarhi gantaiva tiSThatIti | naivam | yasmAt- gantA tAvatti tIti kathamevopapatsyate | gamanena vinA gantA yadA naivopapadyate ||16|| yadAyaM tiSThatItyucyate, tadA sthitivirodhi gamanamasya nAsti, vinA ca gamanaM gantRvyapadezo nAsti | ato gantA tiSThatIti nopapadyate ||16|| atrAha-vidyata eva gamanam, tannivRttisadbhAvAt | iha gaternivartamAna: sthiti- mArabhate | gamanAbhAve tu na tato nivarteta | ucyate | syAd gamanaM yadi tannivRttireva syAt | [na{1. ##Mss. om.## na tvasti ##but T supports it.##} tvasti] yasmAt- @043 na{1. ##According to T and Com. we should have## na nivartate ##for## na tiSThati, ##but the latter is selected probably for metrical reasons.##} tiSThati gamyamAnAnna gatAnnAgatAdapi | tatra gantA gatAdadhvano na nivartate gatyabhAvAt | agatAdapi, gatyabhAvAdeva | gamyamAnAdapi na nivartate tadanupalabdhe gamikriyAbhAvAcca | tasmAnna gatinivRtti: || atrAha-yadi gamanapratidvadvisthityabhAvAdgatirasatI, evaM tarhi gamanaprasiddhaye sthitiM sAdhayAma:, tatsiddhau gamanasiddhi: | tasmAdvidyata eva sthAnaM pratidvandvisadbhAvAt, sthiterhi pratidvandvi gamanam, tadasti, tatazca sthitirapi, pratidvandvisadbhAvAt | etadapya- yuktam | yasmAt- gamanaM saMpravRttizca nivRttizca gate: samA ||17|| atra hi yadgamanaM sthitisiddhaye varNitaM tadgatyA samaM gatidUSaNena tulyamityartha: | yathA gantA na tiSThati tAvadityAdinA gatiprasiddhaye sthiterhetutvenopAttAyA dUSaNamuktam, evamihApi sthitiprasiddhaye gamanasya hetutvenopAttasya sthAtA na gacchati tAvadityAdinA zlokadvayapAThaparivartena{2. sthAtA na gacchatiM tAvadasthAtA naiva gacchati | anya: sthAturasthAtuzca kastRtIyo’tha gacchati || sthAtA tAvadgacchatIti kathamevopapatsyate | sthAnena vinA sthAtA yadA naivopapadyate ||} dUSaNaM vaktavyamiti nAsti gamanam, tadabhAvAtpratidvandvinI sthitirapIti | evaM tAvad gamanaM gatyA tulyaM pratyAkhyeyam || atha syAt-vidyata eva sthAnaM tadArambhasadbhAvAt | iha gatyupamardena sthAna- mArabhyate, kathaM tanna syAt ? ucyate | saMpravRttizca gate: samA vAcyA | tatra yathA pUrvaM gate nArabhyate gantumityAdinA (2.12) gamanArambho niSiddha:, evamihApi- sthite{3. ##This stanza and the following are obtained merely by## pAThaparivarta ##as those in the previous note are. They are not counted as constituting part of the text of Karikas as the Tibetan version of the Mula-Madhyamaka. indicates.##} nArabhyate sthAtuM sthAtuM nArabhyate’sthite | nArabhyate sthIyamAne sthAtumArabhyate kuha || ityAdinA zlokatrayaparivartena sthAnasaMvRttirapi gate: samA | sthAnanivRttirapi gatinivRttyA samA pratyAkhyeyA | yathA gatiniSedhe- na{4. ##T. seems to support## na nivartate ##for## na tiSThati ##and## na gacchati.} tiSThati gamyamAnAnna gatAnnAgatAdapi | iti gaterdUSaNamuktam, evaM sthitiniSedhe’pi na{4. ##T. seems to support## na nivartate ##for## na tiSThati ##and## na gacchati.} gacchati sthIyamAnAnna sthitAnnAsthitAdapi | @044 iti gatyA tulyaM dUSaNamiti nAsti sthiti: | tadabhAvAtkuto gatipratipakSasthitisadbhAva- vAdinAM gate: siddhiriti ||17|| api ca | yadi gamanaM syAt, gantRvyatirekeNa vA syAdavyatirekeNa vA ? sarvathA ca vicAryamANaM na saMbhavatItyAha- yadeva gamanaM gantA sa eveti na yujyate | anya eva punargantA gateriti na yujyate ||18|| kathaM punarna yujyata ityAha- yadeva gamanaM gantA sa eva hi bhavedyadi | ekIbhAva: prasajyeta kartu: karmaNa eva ca ||19|| yeyaM gamikriyA, sA yadi ganturavyatiriktA nAnyA syAt, tadA kartu: kriyAyA- zcaikatvaM syAt | tatazca iyaM kriyA, ayaM kartA, iti vizeSo na syAt | na ca chidikriyAyA: chettuzca ekatvam | ato yadeva gamana sa eva ganteti na yujyate ||19|| anyatvamapi gantRgamanayoryathA nAsti tathA pratipAdayannAha- anya eva punargantA gateryadi vikalpyate | gamanaM syAdRte ganturgantA syAdgamanAdRte ||20|| yadi hi gantRgamanayoranyatvaM syAt, tadA gamananirapekSo gantA syAt, gantRnirapekSaM ca gamanaM gRhyeta pRthak siddhaM ghaTAdiva paTa: | na ca gantu: pRthaksiddhaM gamanaM gRhyata iti | anya eva punargantA gateriti na yujyate iti prasAdhitametat ||20|| tadevam- ekIbhAvena vA siddhirnAnAbhAvena vA yayo: | na vidyate, tayo: siddhi: kathaM nu khalu vidyate ||21|| yayorgantRgamanayoryathoditanyAyena ekIbhAvena vA nAnAbhAvena vA nAsti siddhi:, tayoridAnIM kenAnyena prakAreNa siddhirastu ? ata Aha-tayo: siddhi: kathaM nu khalu vidyata iti | nAsti gantRgamanayo: siddharityabhiprAya: ||21|| atrAha-iha devadatto gantA gacchatIti lokaprasiddham | tatra yathA vaktA vAcaM bhASate, kartA kriyAM karoti, iti prasiddham, eva yathA gatyA gantetyabhivyajyate tAM gacchatIti na yathoktadoSa: | tadapyasat | yasmAt- gatyA yayocyate gantA gatiM tAM san a gacchati | yayA gatyA devadatto gantetyabhivyajate, sa{1. ##T seems of have:## sa tAM na gacchati na prApnoti ##for## sa gantA san…prApnoti.} gantA san tAM tAvanna gacchati, na prApnoti, yadi vA na karotItyartha: | @045 yasmAnna gatipUrvo’sti gate: pUrvo gatipUrva: | yadi gantA gate: pUrvaM siddha: syAt, sa tAM gacchet | katham ? yasmAt- {1. ##Mss.## kaMcit ##for## kazcit.} kazcitkiMciddhi gacchati ||22|| kazciddevadatta: kiMcidarthAntarabhUtaM grAmaM nagaraM vA gacchatIti dRSTam | na caivaM yayA gatyA gantetyucyate, tasyA: pUrvaM siddharUpo gatinirapekSo gantA nAma asti yastAM gacchet ||22|| atha manyase-yayA gatyA gantetyabhivyajyate, tAmeva asau na gacchati, kiM tarhi tato’nyAmiti | etadapyasat | yasmAt- gatyA yayocyate gantA tato’nyAM san a gacchati | gatI dve nopapadyete yasmAdeke pragacchati ||23|| yayA gatyA gantA abhivyajyate, tato’nyAmapi sa gantA san na gacchati, gatidvayaprasaGgAt | yayA gatyA gantA abhivyajyate, gantA san yAM cAparAM gacchatItyetad gatidvayaM prasaktam | na ca ekasmin gantari gatidvayam | ityayuktametat | etena vaktA vAcaM bhASate, kartA kriyAM karoti, iti pratyuktam{2. ##Paris Mss.## prayuktam; ##C## pratyayuktam ##for## pratyuktam ##which is supported by T.##} ||23|| tadevam- sadbhUto gamanaM gantA triprakAraM na gacchati | nAsadbhUto’pi gamanaM triprakAraM sa gacchati ||24|| gamanaM sadasadbhUtastriprakAraM na gacchati | tatra gamyata iti gamanamihocyate | tatra sadbhUto gantA yo gamikriyAyukta: | asadbhUto gantA yo gamikriyArahita: | sadasadbhUto ya ubhayapakSIyarUpa: | eva gamanamapi triprakAraM gamikriyAsaMbandhena veditavyam | tatra sadbhUto gantA sadbhUtamasadbhUtaM sadasadbhUtaM triprakAraM gamanaM na gacchati | etacca karmakArakaparIkSAyAmAkhyAsyate | evamasadbhUto’pi gantA triprakAraM gamanaM na gacchati | sadasadbhUto’pIti tatraiva pratipAdayiSyati | yatazcaivaM gantRgantavyagamanAni vicAryamANAni na santi, tasmAdgatizca gantA ca gantavyaM ca na vidyate ||25|| yathoktamAryAkSayamatinirdezasUtre- agatiriti bhadanta zAradvatIputra saMkarSaNapadametat | gatiriti bhadanta zAradvatIputra niSkarSaNapadametat | yatra na saMkarSaNapadaM na niSkarSaNapadaM tadAryANAM padam | apadayogena anAgatiragatizcAryANAM gatiriti || @046 yadi bIjamevAGkure saMkramati, bIjameva tatsyAnna yadaGkura: zAzvatadoSaprasaGgazca | athAGkuro’nyata Agacchati, ahetukadoSaprasaGga: syAt | na cAhetukasyotpatti: khara- viSANasyeva || ata evAha bhagavAn- bIjasya sato yathAGkuro na ca yo bIju sa caiva aGkuro | na ca anyu tato na caiva tadevamanuccheda azAzvata dharmatA || iti || mudrAtpratimudra dRzyate mudrasaMkrAnti na copalabhyate | na ca tatra na caiva sAnyato evaM saMskAranucchedazAzvatA: || iti ca || [lalitavistara-13.102,104] tathA- AdarzapRSThe tatha tailapAtre nirIkSate nArimukhaM alaMkRtam | so tatra rAgaM janayitva bAlo{1. ##Mss.## bAlA ##for## bAlo.} pradhAvito kAmi gaveSamANo || mukhasya saMkrAnti yadA na vidyate bimbe mukhaM naiva kadAci labhyate | mUDho{2. ##T## mUDhA yathaite janayanti rAgaM ##for## mUDho yathA sA janayeta rAgaM.} yathA so janayeta rAgaM tathopamAn jAnatha sarvadharmAn || [samAdhirAjasUtra-9.9-10] tathA [AryasamAdhirAjasUtre’pi]- tahi kAli so dazabalo anagho jinu bhASate imu samAdhivaram | supinopamA bhavagatI sakalA na hi kazci jAyati na co mriyate || na ca sattvu labhyati na jIvu naro imi dharma phenakadalIsadRzA: | mAyopamA gaganavidyusamA dakacandrasaMnibha marIcisamA: || na ca asmi loki mRtu kazci naro paraloka saMkramati gacchati vA | na ca karma nazyati kadAci kRtaM phalu{3. ##Mss.## phala devi; ##T## phalavipAka ##for## phalu deti.} deti kRSNa zubha saMsarato || @047 gatAgataparokSA dvitIyaM prakaraNam | na ca zAzvataM na ca uccheda puno{1. ##T om.## puno.} na ca karmaMsaMcayu na cApi sthiti: | na ca so’pi kRtva punarAspRzati na ca anyu kRtva puna vedayate || na ca saMkramo na ca punAgamanaM na ca sarvamasti na ca nAsti puna: | na ca dRSTa{2. ##P## dRSTisthAna^ ##for## dRSTa sthAna^.} sthAnagatizuddhiMriho{3. ##P## iha ##for## iho ##or## ihA ##of Mss.##} na ca sattvacAra{4. ##Mss.## coru; ##T## na sattvavicAra prazAntigati:.} supazAntagati || supinopamaM hi tribhavaM vazikaM laghu{5. ##T## laghu bhaGguramanityaM mAyasamaM ##for the line.##}bhagnamanityena mAyasamam | na ca AgataM na ca ihopagataM zUnyAnimitta sada saMtatiyo || anutpAda zAnta animittapadaM sugatAna gocara jinAna guNA | bala dhAraNI dazabalAna balaM buddhAna iyaM vRSabhitA paramA || varazukladharmaguNasaMnicayo guNajJAnadhAraNibalaM paramam | RddhIvikurvaNavidhi: paramo varapaJcabhijJapratilAbhanaya: {6. ##The variants in the printed text of## samAdhirAja ##are not noted.##} || [samAdhirAjasUtra-29.13-19] iti vistara: || ityAcAryacandrakIrtipAdoparacitAyAM prasannapadAyAM madhyamakavRttau gatAgataparIkSA nAma dvitIyaM prakaraNam || @048 3 cakSurAdIndriyaparIkSA tRtIyaM prakaraNam | atrAha-yadyapi gatizca gantA ca gantavyaM ca na vidyate, tathApi pravacanasiddhya- pekSayA draSTRdraSTavyadarzanAdInAmastitvamAstheyam | tathA cAbhidharme ucyate | darzanaM zravaNaM ghrANaM rasanaM sparzanaM mana: | indriyANi SaDeteSAM draSTavyAdIni gocara: ||1|| tasmAtsanti darzanAdIni svabhAvata iti | ucyate | na santi | iha hi pazyatIti{1. ##T## iha cakSurdarzanAt pazyatIti ##for## iha…pazyatIti.} darzanaM cakSu:, tasya ca rUpaM viSayatvenopadizyate ||1|| yathA darzanaM rUpaM na pazyati tathA pratipAdayannAha- svamAtmAnaM{2. ##Mss.## sva AtmAnaM...tattemeva na pazyati ##for the first half; Rajendra Lal Mitra reads## tattvameva ##for## tattameva.} darzanaM hi tattameva na pazyati | na pazyati yadAtmAnaM kathaM drakSyati tatparAn ||2|| tatra tadeva darzanaM svAtmAnaM na pazyati svAtmani kriyAvirodhAt | tatazca svAtmAdarzanAcchrotrAdivannIlAdikaM na pazyati | tasmAnnAsti darzanam ||5|| yadyapi svAtmAnaM na pazyati, tathApyagnivat parAn drakSyati | tathA hi agni: parAtmAnameva dahati na svAtmAnam, evaM darzanaM parAneva drakSyati na svAtmAnamiti | etadapyayuktam | na paryApto’gnidRSTAnto darzanasya prasiddhaye | yo’yamagnidRSTAnto darzanasya prasiddhaye bhavatopanyasta:, san a paryApto nAlaM na samartho na yujyata ityartha: | yasmAt- sadarzana: sa prayukto gamyamAnagatAgatai: ||3|| saha darzanena vartata iti sadarzana: | yo'yamagnidRSTAnto darzanaprasiddhaye bhavato- panyasta:, so’pi saha darzanena dArSTAntikArthena pratyukto dUSita: | kena punarityAha- gamyamAnagatAgatai: | yathA gataM na gamyate nAgataM na gamyamAnam, evamagninApi dagdhaM na dahyate nAdagdhaM dahyata ityAdinA samaM vAcyam | yathA ca na gataM nAgataM na gamyamAnaM gamyate, evam- @049 na{1. ##This stanza is not to be confounded as a Karika of our text, as it is not rendered in T in the Mula-Madhyamaka.##} dRSTaM dRzyate tAvadadRSTaM naiva dRzyate | dRSTAdRSTavinirmuktaM dRzyamAnaM na dRzyate || ityAdi vAcyam ||3|| yathA ca gantA na gacchati tAvadityAdyuktam, evaM na{2. ##Mss.## na dagdhaM dahyate tAvat..evaM na darzanaM pazyate tAvat ##for## na dagdhA...pazyati tAvat ##which reading is confirmed by T.##} dagdhA dahati tAvadityAdi vAcyam | evaM na draSTA pazyati tAvadityAdinA agnidRSTAntena saha gamyamAnagatAgatairya- smAtsamaM dUSaNam, ato’gnivad darzanasiddhiriti na yujyate | tatazca siddhametat-svAtma- vad darzanaM parAnapi na pazyatIti ||3|| yadaivaM tadA- nApazyamAnaM bhavati yadA kiMcana darzanam | darzanaM pazyatItyevaM kathametattu yujyate ||4|| yadA caivamapazyanna kiMciddarzanaM bhavati, tadAnImapazyato darzanAtvAyogAt stambhA- divat pazyatIti darzanamiti vyapadezo na yujyate | yadyapi darzanazabdAdanantaraM zloka- bandhAnurodhena darzanaM pazyatIti pATha:, tathApi vyAkhyAnakAle pazyatIti darzanamityevaM kathametattu yujyate iti paThitavyam ||4|| kiM cAnyat-iha pazyatIti darzanamityucyamAne darzanakriyayA darzanasvabhAvasya vA cakSuSa: saMbandha: parikalpyeta, adarzanasvabhAvasya vA ? ubhayathA ca na yujyate ityAha- pazyati darzanaM naiva naiva pazyatyadarzanam | darzanasvabhAvasya tAvad dRzikriyAyuktasya bhUya: pazyatItyAdinA saMbandho nopa- padyate dRzikriyAdvayaprasaGgAt darzanadvayaprasaGgAcca | adarzanamapi na pazyati darzanakriyA- rahitatvAdaGgulyagravadityabhiprAya: | yadA pazyati darzanaM naiva naiva pazyatyadarzanam | tadA darzanaM pazyatItyevaM kathametattu yujyate || ityanenaiva saMbandha: || ye tu manyante-nirvyApAraM hIdaM dharmamAtramutpadyamAnamutpadyate iti, naiva kiMcit kazcidviSayaM pazyati kriyAyA abhAvAt, tasmAddarzanaM na pazyatIti siddhametatprasAdhyata @050 iti | atrocyate | yadi kriyA vyavahArAGgabhUtA na syAt, tadA dharmamAtramapi na syAt, kriyAvirahitatvAt khapuSpavaditi kuta: kriyArahitaM dharmamAtraM bhaviSyati ? tasmAdyadi vyavahArasatyaM dharmamAtravat, kriyApyabhyupagamyatAm | atha tattvacintA, tadA kriyAvad dharmamAtramapi nAstIti bhavatAbhyupagamyatAm | yathoktaM zatake- kriyAvAn zAzvato nAsti nAsti sarvagate kriyA | niSkriyo nAstinA{1. ##P## nAstitAtulyo ##on the strength of T. though there is no need for emendation.##} tulyo nairAtmyaM kiM n ate priyam || iti | (catu:zataka-10.17) tasmAnnAyaM vidhirbAdhaka: parasya, nApyasmAkaM siddhasAdhanadoSa: || atrAha-naiva hi pazyatIti darzanamiti kartRsAdhanamabhyupagamyate, kiM tarhi pazya- tyaneneti darzanamiti karaNasAdhanam, tatazca uktadoSAprasaGga: | yazcAnena darzanena karaNa- bhUtena pazyati, sa draSTA, eSa ca vidyate vijJAnamAtmA vA, kartRsadbhAvAcca darzanamapi siddhamiti | ucyate- vyAkhyAto darzanenaiva draSTA cApyupagamyatAm ||5|| yathA svamAtmAnaM darzanaM hItyAdinA dUSaNamuktam, evaM draSTurapi darzanavaddUSaNaM veditavyam | tadyathA- svamAtmAnaM naiva draSTA darzanena vipazyati | na pazyati yadAtmAnaM kathaM drakSyati tatparAn || ityAdi vAcyam | tasmAddarzanavad draSTApi nAstIti siddham ||5|| atrAha-vidyata eva draSTA tatkarmakaraNasadbhAvAt | iha yannAsti iti, na tasya karmakaraNe vidyete tadyathA vandhyAsUno: | asti ca draSTu: karaNaM darzanaM draSTavyaM ca karma | tasmAcchettRvadvidyamAnakarmakaraNo vidyata eva draSTeti | ucyate | naiva hi draSTavyadarzane vidyete, tatkuto draSTA syAt ? draSTRsApekSe hi draSTavyadarzane | sa ca nirUttyamANa:- tiraskRtya draSTA nAstyatiraskRtya ca darzanam | iha draSTA nAma yadi kazcitsyAt, sa darzanasApekSo vA syAnnirapekSo vA | tatra yadi darzanasApekSo’tiraskRtya darzanamiSyate, tadA siddhasya vA darzanApekSA syAdasiddhasya vA | tatra siddho draSTA na hi darzanamapekSate | kiM siddhasya sato draSTu: punardarzanApekSA kuryAt ? na hi siddhaM punarapi sAdhyata iti | athAsiddho’pekSeta, asiddhatvAdvandhyAsuta- vaddarzanaM nApekSate | evaM tAvadatiraskRtya darzanamapekSya draSTA nAsti | tiraskRtyApi, darzananirapekSatvAt ityuktaM prAk | tadevaM tiraskRtyAtiraskRtya vA darzanaM yadA draSTA nAsti, tadA- @051 draSTavyaM darzanaM caiva draSTaryasati te kuta: ||6|| draSTaryasati nirhetuke draSTavyadarzane na saMbhavata: iti kutastatsadbhAvAd draSTA prasetsyati ? atrAha-vidyete eva draSTavyadarzane, tatkAryasadbhAvAt | tatra- pratItya mAtApitarau yathokta: putrasaMbhava: | cakSUrUpe pratItyaivamukto vijJAnasaMbhava: ||7|| iti draSTavyaM darzanaM ca pratItya vijJAnamutpadyate | trayANAM saMnipAtAtsAsravasparza:, sparzasahajA vedanA, tatpratyayA tRSNeti | evaM catvAryapi bhavAGgAni draSTavyadarzanahetukAni vidyante | tasmAtkAryasadbhAvAd draSTavyadarzane vidyete iti ||7|| ucyate-syAtAmete, yadi vijJAnAdicatuSTayameva syAt | yasmAt- draSTavyadarzanAbhAvAdvijJAnAdicatuSTayam | nAstIti iha draSTurabhAvAd draSTavyadarzane api na sta ityuktam | ata: kuto vijJAnAdi- catuSTayaM vijJAnasparzavedanAtRSNAkhyam ? tasmAnna santi vijJAnAdIni || atrAha-santyevaitAni tatkAryasadbhAvAt | iha tRSNApratyayamupAdAnamityAdinA upAdAnabhavajAtijarAmaraNAdikaM vijJAnAdicatuSTayAdutpadyate, tasmAtsanti vijJAnAdIni tatkAryasadbhAvAt | ucyate | syurupAdAnAdIni yadi vijJAnAdicatuSTayameva syAt | yadA tu draSTavyadarzanAbhAvAdvijJAnAdicatuSTayaM naivAsti, tadA- upAdAnAdIni bhaviSyanti puna: katham ||8|| na santyupAdAnAdInItyartha: ||8|| idAnIM darzanavaccheSAyatanavyAkhyAnAtidezArthamAha- vyAkhyAtaM zravaNaM ghrANaM rasanaM sparzanaM mana: | darzanenaiva jAnIyAcchrotRzrotavyakAdi ca ||9|| iti || uktaM hi bhagavatA- na cakSu: prekSate rUpaM mano dharmAnna vetti ca | etatta paramaM satyaM yatra loko na gAhate || sAmagryA darzanaM yatra prakAzayati nAyaka: | prAhopacArabhumiM tAM paramArthasya buddhimAn ||iti|| @052 tathA- cakSuzca pratItya rUpata:{1. ##T## rUpaM ca ##for## rUpata:.}cakSuvijJAnamihopajAyate | no cakSuSi rUpa nizritaM rUpasaMkrAnti na caiva cakSuSi || {2. ##Mss.## nairAtmyasvabhAvAzra dharmi ye dharmi eteSu rAtmeti. ##Our text is based on T.##}nairAtmya’zubhAzca dharmime teSvAtmeti zubhAzca kalpitA: | viparItamasadvikalpitaM cakSuvijJAna tato’pi jAyate || vijJAnanirodhasaMbhavaM{3. ##T## ^saMbhavAt ##for## ^saMbhavaM.} vijJAnaupAdavayaM vipazyati | na kahiMci gataM na cAgataM zUnya mAyopama yogi pazyati || [lalitavistara-13.105-107] tathAcAryopAlipRcchAyAm- sarva sayogi{4. ##Mss.## ^saMyoge ##for## ^saMyogi. ##Our text is based on this very quotation in XIV.##} tu pazyati cakSustatra {5.##T seems to read :## yAnyapi rUpANi cakSuSA dRzyante, rAtrau pratyayAnAmabhAve na dRzyante.} na pazyati pratyayahInam | naiva ca cakSu prapazyati rUpaM tena sayogaviyogavikalpa: || AlokasamAzrita pazyati cakSU rUpa manoramacitraviziSTam | yena ca yogasamAzritacakSustena na pazyati cakSu kadAci || yo’pi ca zrUyati zabdu manojJa: so’pi ca nAntari jAtu praviSTa: | saMkramaNaM na ca labhyati tasya kalpavazAttu {6. ##T## zabdAnAmutpAda: ##for## samucchritu zabda:.}samucchritu zabda: ||iti|| tathA- gItaM na nRtyamapi vAdyarUtaM na grAhyaM svapnopamA hi ratayo’budhamohanAzca{7. ##T## mohanasya ratezca hetu: ##for## ratayo’budhamohanAzca.} | saMkalpalAlasa gatA abudhA’tra nAzaM kiM klezadAsa iva bAlajano bhavAmi ||iti|| ityAcAryacandrakIrtipAdoparacitAyAM prasannapadAyAM madhyamakavRttau cakSurAdIndriyaparIkSA nAma tRtIyaM prakaraNam || @053 4 skandhaparIkSA caturthaM prakaraNam | atrAha-yadyevaM cakSurAdInIndriyANi na santi, na skandhA:, apratiSedhAt | tadantargatAni cendriyANi, atastAnyapi bhaviSyantIti | ucyate | syureva, yadi skandhA: syu: | tatra rUpaskandhamadhikRtyAha- rUpakAraNanirmuktaM na rUpamupalabhyate | rUpeNApi na nirmuktaM dRzyate rUpakAraNam ||1|| tatra rUpaM bhautikam | tasya kAraNaM catvAri mahAbhUtAni | tadvyatiriktaM pRthagbhUtaM rUpaM rUpazabdagandharasaspraSTavyAkhyaM nopalabhyate ghaTAdiva paTa: | rUpeNApi na nirmuktaM rUpAtpRthagbhUtaM rUpakAraNamupalabhyate ||1|| tadetatpratijJAdvayaM prasAdhayitukAma Aha- rUpakAraNanirmukte rUte rUpaM prasajyate | ahetukaM, na cAstyartha: kazcidAhetuka: kvacit ||2|| yathA ghaTAdarthAntarabhUta: paTo na ghaTahetuka:, evaM rUpakAraNacaturmahAbhUtavyatiriktaM bhautikaM rUpamiSyamANaM na bhUtahetukaM syAt | na cAstyartha: kazcidAhetuka: kvacit | tasmAdahetukatvadoSaprasaGgAnna rUpakAraNanirmuktaM rUpamabhyupetavyamiti ||2|| idAnIM rUpeNApi vinirmuktaM yathA rUpakAraNaM nAsti, tathA pratipAdayannAha- rUpeNa tu vinirmuktaM yadi syAdrUpakAraNam | yadi kAryarUpavinirmuktaM rUpakAraNaM syAt, tadA, yathA ghaTAtkuNDaM pRthaksiddhaM ghaTahetukaM na bhavati, evaM kAryAtpRthagbhUtaM kAraNamiSyamANam- akAryakaM kAraNaM syAt nirhetukaM syAt | kAraNasya hi kAraNatve kAryapravRttirhetu:, kAryanirapekSAcca kAraNAt pRthaksiddhA nAsti kAryapravRtti: | yaccAkAryakaM kAraNaM tannirhetukatvAnnaroragaturagaviSANa- vannAstyevetyAha- nAstyakAryaM ca kAraNam ||3|| iti ||3|| atha cedaM rUpasya kAraNamiSyamANaM sati vA rUpe kAraNatveneSyate’sati vA ? ubhayathA ca nopapadyata ityAha- @054 rUpe satyeva rUpasya kAraNaM nopapadyate | rUpe’satyeva rUpasya kAraNaM nopapadyate ||4|| sati vA saMvidyamAne rUpe kiM rUpakAraNena prayojanam ? asati asaMvidyamAne rUpe kiM rUpakAraNena prayojanam, kasya vA tatkAraNaM parikalpyate ? tasmAdasatyapi rUpe rUpakAraNaM nopapadyate ||4|| atha syAt-yadyapi evaM rUpakAraNaM na saMbhavati, tathApi kAryaM rUpaM saMvidyate, tatsadbhAvAt kAraNamapi bhaviSyatIti | syAdevam, yadi kAryaM rUpaM syAt | na tvasti | yasmAt- niSkAraNaM{1. ##T. suggests## niSkAraNAni rUpANi ##for## niSkAraNaM punA rUpaM} punA rUpaM naiva naivopapadyate | rUpakAraNaM yathA nAsti tathoktam | asati kAraNe kuto nirhetukaM kAryaM rUpaM bhavet ? naiva naivetyanena sAvadhAraNena pratiSedhadvayena ahetukatvAdasyAtyaniSTatAM darzayati | yatazcaivaM rUpaM sarvathA vicAryamANaM na saMbhavati, tasmAt tattvadarzI yogI rUpagatAn kAMzcinna vikalpAn vikalpayet ||5|| sapratighApratighasanidarzanAnidarzanAtItAnAgatanIlapItAdivikalpAn rUpAlamba- nAnna kAMzcitparikalpayitumarhatItyartha: ||5|| api ca | idaM rUpakAraNamiSyamANaM sadRzaM kAryaM niSpAdayedasadRzaM vA ? ubhayathA ca nopapadyate ityAha- na kAraNasya sadRzaM kAryamityupapadyate | na kAraNasyAsadRzaM kAryamityupapadyate ||6|| tatra rUpakAraNaM kaThinadravoSNataralasvabhAvam | bhautikaM tu cakSurAdhyAtmikaM paJca- cakSurvijJAnAdyAzrayakarUpaprasAdAtmakam | bAhyaM tu rUpAdyAyatanAdikaM cakSurvijJAnAdigrAhya- lakSaNaM na mahAbhUtasvabhAvamiti | ato bhinnalakSaNatvAnnirvANavatkAryakAraNayo: sAdRzya- meva nAstIti na kAraNasya sadRzaM kAryamityupapadyate | na cApi sadRzAnAM zAlibIjAdInAM parasparakAryakAraNabhAvo dRSTa:, ityata: na kAraNasya sadRzaM kAryamityupapadyate | @055 tathApi na kAraNasyAsadRzaM kAryamityupapadyate | bhinnalakSaNatvAnnirvANavadevetyabhiprAya: ||6|| yathA cedaM rUpaM vicAryamANaM sarvathA nopapadyate, evaM vedanAdayo’pi, ityatidi- zannAha- vedanAcittasaMjJAnAM saMskArANAM ca sarvaza: | sarveSAmeva bhAvAnAM rUpeNaiva sama: krama: ||7|| vedanAdikamapi sarvaM rUpavicAreNaiva samaM yojyam | yathaiva hyekasya dharmasya zUnyatA pratipAdayitumiSTA mAdhyamikena, tathaiva sarvadharmANAmapIti ||7|| ata:- vigrahe ya: parIhAraM kRte zUnyatayA vadet | sarvaM tasyAparihRtaM samaM sAdhyena jAyate ||8|| tatra parapakSadUSaNaM vigraha: | zUnyatayA karaNabhUtayA rUpaM ni:svabhAvamityevaM sasva- bhAvavAde pratiSiddhe, yati para: parihAraM brUyAt-vedanAdayastAvatsanti, tadvadrUpamapya- stIti, tadetatsarvaM tasyAparihRtaM bhavati | yasmAdvedanAdInAmapi sadbhAva: sAdhyena rUpa- sadbhAvena samo veditavya: | yathA rUpaM svakAraNAttattvAnyatvena vicAryamANamasat, evaM sparzapratyayA vedanA, vijJAnasahajA saMjJA, avidyApratyayA: saMskArA:, saMskArapratyayaM ca vijJAnaM svakAraNAtsparzAde: tattvAnyatvAdinA vicAryamANaM nAstIti sarvametatsAdhyasamaM bhavati | yathA vedanAdaya: sAdhyasamA:, evaM lakSyalakSaNakAryakAraNAvayavyavayavAdayo’pi sarva eva padArthA: rUpeNa sAdhyena samA iti kuta: parasya parIhAra: saMbhavet ? sarvaM vacanamasya sAdhyasamaM bhavatIti sarvatra zAstre parIhAreNa sAdhyasamatvaM mAdhyamikenA- grAhaNIyamityAcArya: zikSayati ||8|| yathA ca parapakSadUSaNe vihito’yaM vidhi:, evaM vyAkhyAnakAle’pItyAha- vyAkhyAne ya upAlambhaM kRte zUnyatayA vadet || sarvaM tasyAnupAlabdhaM samaM sAdhyena jAyate ||9|| vyAkhyAnakAle’pi ya: ziSyadezIyazcodyamupAlambhaM kuryAt, tasyApi taccodya- mupAlambhAkhyaM pUrvavatsAdhyasamaM veditavyam | yathoktam- bhAvasyaikasya yo draSTA draSTA sarvasya sa smRta: | ekasya zUnyatA yaiva saiva sarvasya zUnyatA || iti | [catu:zataka ?] @056 AryagaganagaJjasamAdhisUtre’pi- ekena dharmeNa tu sarvadharmAn anugacchate mAyamarIcisAdRzAn | agrAhyatucchAnalikAnazAzvatAn so bodhimaNDaM nacireNa gacchati ||iti|| samAdhirAjasUtre’pi- yatha trAta tayAtmasaMjJa{1. ##Mss.## tvayA AtmasaMjJA ##for## tayAtmasaMjJa; ##Text## yatha jJAtvAtmasaMjJA:.} tathaiva sarvatra peSitA buddhi: | sarve ca tatsvabhAvA dharma vizuddhA gaganakalpA: || [samAdhirAjasUtra-12.7] ekena sarvaM jAnAti sarvamekena pazyati | kiyadvahu pi bhAvetvA{2. ##Mss## bhAvayitvA na tasyopapadyate dama: ##for## bhAvetvA..mada:. ##Our text is supported by T. Text## bahuM pi bhASitvA,} na tasyotpadyate mada: ||iti| [samAdhirAjasUtra-11.4] ityAcAryacandrakIrtipAdoparacitAyAM prasannapadAyAM madhyamakavRttau skandhaparIkSA nAma caturthaM prakaraNam || @057 5 dhAtuparIkSA paJcamaM prakaraNam | atrAha-dhAtava: santi pratiSedhAbhAvAt | uktaM ca bhagavatA-SaDdhAturayaM mahArAja puruSapudgala ityAdi | tatazca pravacanapAThAddhAtuvatskandhAyatanAnyeva santIti | ucyate | syu: skandhAyatanAni yadi dhAtava eva syu: | kathamityAha- nAkAzaM vidyate kiMcitpUrvamAkAzalakSaNAt | alakSaNaM prasajyeta syAtpUrvaM yadi lakSaNAt ||1|| tatra SaD dhAtava uktA: pRthivyaptejovAyvAkAzavijJAnAkhyA: | tatrAkAzamadhi- kRtyocyate dUSaNaM svarUpanirUpaNAt | ihAkAzasyAnAvaraNaM lakSaNamucyate | yad yasmAtpUrvamAkAzamanAvaraNalakSaNAllakSyaM syAt, tatra lakSaNapravartanAdanAvaraNalakSaNAtpUrvaM nAkAzaM lakSyarUpamiti | yadA caivam- nAkAzaM vidyate kiMcitpUrvamAkAzalakSaNAt | alakSaNaM prasajyeta syAtpUrvaM yadi lakSaNAt || tathAhi alakSaNaM pravartatAm | tadabhAve khapuSpavannAstyAkAzamityAha- alakSaNo na kazcicca bhAva: saMvidyate kvacit | iti | atrAha-lakSaNapravRttirlakSye bhavet, tatsadbhAvAllakSyamapyastIti | etadapi nAsti | yasmAt- asatyalakSaNe bhAve kramatAM kuha lakSaNam ||2|| lakSaNAtpUrvamalakSaNo bhAvo nAstItyuktam | tatazca asati asaMvidyamAne alakSaNe lakSaNarahite bhAve kuha idAnIM lakSaNaM pravartatAmiti nAsti lakSaNapravRtti: ||2|| api ca | idaM lakSaNaM pravartaMmAnaM salakSaNe vA pravarteta alakSaNe vA ? ubhayathA ca nopapadyata ityAha- nAlakSaNe lakSaNasya pravRttirna salakSaNe | salakSaNAlakSaNAbhyAM nApyanyatra pravartate ||3|| tatra alakSaNe kharaviSANavanna lakSaNapravRtti: | salakSaNe’pi bhAve na lakSaNapravRtti- rupapadyate prayojanAbhAvAt | kiM hi lakSaNavata: prasiddhasya bhAvasya punarlakSaNakRtyaM syAt? ityanavasthA atiprasaGgazcaivaM{1. ##T## evamanavasthAprasaGgo’pi syAt ##for## ati…syAt.} syAt | na hyasau kadAcinna salakSaNa: syAditi sadaiva @058 lakSaNapravRtti: prasajyeta | na caitadiSTam | tasmAtsalakSaNe’pi bhAve na lakSaNapravRttiru- papadyate prayojanAbhAvAt | tatraivaM syAt-salakSaNAlakSaNAbhyAmanyatra pravartiSyata iti | ucyate- salakSaNAlakSaNAbhyAM nApyanyatra pravartate | kiM kAraNam ? asadbhAvAt | yadi salakSaNo nAlakSaNa:, athAlakSaNo na salakSaNa | ata: salakSaNazca alakSaNazceti vipratiSiddhametat | na ca vipratiSiddhaM saMbhavati | tasmAda- saMbhavAdeva salakSaNe cAlakSaNe ca lakSaNapravRttirnopapadyate iti ||3|| athApi syAt-yadyapi na lakSaNapravRtti:, tathApi lakSyamastIti | etadapi nAsti | yasmAt- lakSaNAsaMpravRttau ca na lakSyamupapadyate | yadA lakSaNapravRttireva nAsti tadA kathaM lakSyaM syAt ? naiva saMbhavatItyabhiprAya: | atrAha-lakSaNapravRttistvayA niSiddhA na tu lakSaNam, tatazca vidyate lakSyam, lakSaNasadbhAvAt | ucyate- lakSyasyAnupapattau ca lakSaNasyApyasaMbhava: ||4|| lakSaNAsaMpravRttau ca na lakSyamupapadyate iti pratipAditam | tadA lakSyasyAnupapattau ca lakSaNasyApyasaMbhava: | nirAzrayatvAt ||4|| yadA caivaM lakSaNaM nAsti, tadA lakSaNasadbhAvAdvidyate lakSyamiti yaduktaM tanna | yatazcaitadevam- tasmAnna vidyate lakSyaM lakSaNaM naiva vidyate | iti nigamanam || atrAha-yadyapi lakSyalakSaNe na sta:, tathA(pyA)kAzamasti, bhAvarUpaM ca bhavadA- kAzaM lakSyaM lakSaNaM vA syAt | tasmAllakSyalakSaNe api STa iti | etadapyayuktamityAha- lakSyalakSaNanirmukto naiva bhAvo’pi vidyate ||5|| lakSyalakSaNe yathA na sta:, tathoktaM prAk | yadA anayorabhAva:, tadA lakSyalakSaNa- rahitatvAdAkAzakusumavannAstyAkAzam ||5|| yadyAkAzaM bhAvo na bhavati, abhAvastarhi astu ? etadapi nAsti | yasmAt- avidyamAne bhAve ca kasyAbhAvo bhaviSyati | yadA AkAzaM bhAvo na bhavati, tadA bhAvasyAsattve kasyAbhAva: kalpyatAm ? vakSyati hi- @059 bhAvasya cedaprasiddhirabhAvo naiva sidhyati | bhAvasya hyanyathAbhAvamabhAvaM bruvate janA: ||iti| [ma^ zA^-15.5] tasmAd bhAvAbhAvAdabhAvo’pyAkAzaM na saMbhavati | rUpAbhAvazcAkAzamiti vyavasthApyate | yadyapi rUpaM syAttadA rUpAbhAva AkAzamiti syAt | yadA ca yathoktena nyAyena rUpameva nAsti, tadA kasyAbhAva AkAzaM syAt ? atrAha-vidyete eva bhAvAbhAvau, tatparIkSakasadbhAvAt | asti ca bhavAn bhAvAbhAvayo: parIkSaka:, ya evAha- avidyamAne bhAve ca kasyAbhAvo bhaviSyati | iti | tasmAd bhavato bhAvAbhAvaparIkSakasya sadbhAvAt parIkSyAvapi bhAvAbhAvau vidyete iti | ucyate | etadapyayuktam | yasmAt- bhAvAbhAvavidharmA ca bhAvAbhAvamavaiti{1. ##Mss.## bhAvAbhAvAvacca vetti ka: (?); ##T confirms our reading.##} ka: ||6|| syAtAM bhAvAbhAvau yadi, tadA tayo: parIkSako bhAvo vA syAdabhAvo vA | yadi bhAva iSyate, tasya lakSyalakSaNanirmukto naiva bhAvo’pi vidyate | ityuktaM dUSaNam | atha abhAva:, avidyamAne bhAve ca kasyAbhAvo bhaviSyati | ityatroktametaddUSaNam | na ca bhAvAbhAvavisadRzadharmA kazcit tRtIya: padArtho’sti, yo’nayoravagamaka iti nAsti bhAvAbhAvayo: parIkSaka: | ata evoktaM bhagavatA- bhAvAnabhAvAniti ya: prajAnati sa sarvabhAveSu na jAtu sajjate | ya: sarvabhAveSu na jAtu sajjate sa AnimittaM bhajate samAdhim ||iti| [samAdhirAjasUtra-38-11] tathA- yo’pi{2. ##T seems to read## ye’pi ##and## te’pi ##for## yo’pi ##and## so’pi.} ca cintayi zUnyakadharmAn so’pi{2. ##T seems to read## ye’pi ##and## te’pi ##for## yo’pi ##and## so’pi.}kumArgapapannaku bAla: | akSara kIrtita zUnyaka dharmA: te ca anakSara akSara uktA: || @060 zAnta pazAnta ya cintayi dharmAn so’pi ca cinta{1. ##P## citta ##against Mss, which seem to read## cintu ##or## citta.} na jAtu na bhUta: | cittavitarkaNa sarvi papaJcA: sUkSma acintiya budhyatha dharmAn || iti vistara: ||6|| idAnIM pratipAditamarthaM niyamayannAha- tasmAnnai bhAvo nAbhAvo na lakSyaM nApi lakSaNam | AkAzam iti | yathA cAkAzam, evam- AkAzasamA dhAtava: paJca ye pare ||7|| gRthivyAdidhAvato ye paJca pare’vaziSyante, te’pi AkAzavad bhAvAbhAvalakSyalakSaNa- parikalpasvarUparahitA: parijJeyA ityartha: ||7|| tadevaM padArthAnAM svabhAve vyavasthite avidyAtimiropahatamatinayanatayA anAdi- saMsArAbhyastatayA bhAvAbhAvAdiviparItadarzanA nirvANAnugAmyaviparItanai:svabhAvya- darzanasanmArgaparibhraSTA: astitvaM ye tu pazyanti nAstitvaM cAlpabuddhaya: | bhAvAnAM ten a pazyanti draSTavyopazamaM zivam ||8|| draSTavyopazamaM zivalakSaNaM sarvakalpanAjAlarahitaM jJAnajJeyanivRttisvabhAvaM zivaM paramArthasvabhAvam | paramArthamajaramamaramaprapaJcaM nirvANaM zUnyatAsvabhAvaM ten a pazyanti mandabuddhitayA astitvaM nAstitvaM cAbhiniviSTA: santa iti | yathoktamAryaratnAvalyAm- nAstiko durgatiM yAti sugatiM yAtyanAstika: | yathAbhUtaparijJAnAnmokSamadvayanizrita: ||iti|| AryasamAdhirAje coktaM bhagavatA- astIti nAstIti ubhe’pi antA zuddhI azuddhIti ime’pi antA | tasmAdubhe anta vivarjayitvA madhye’pi sthAnaM na karoti paNDita: || @061 astIti nAstIti vivAda eSa: zuddhI azuddhIti ayaM vivAda: | vivAdaprAptyA{1. ##Mss.## vivAdaprAptA ##for## ^prAptya; ##text## vivAdaprAptAna.} na dukhaM prazAmyate{2. ##C## nirudhyate; prazAmyati ##for## prazAmyate.} avivAdaprAptyA{3. ##Mss.## avivAdaprAptA ##for## ^prAptyA; ##text## avivAdaprAptAna.} ca dukhaM nirudhyate{4. ##C## smRterupasthAnakathaM kathetvA ##for the line.##} || iti | [samAdhirAjasUtra-9. 26-28] tasmAdasaMbhava eva yatsAMsArikeNa mArgeNa nirvANamadhigamyata iti ||8|| ityAcAryacandrakIrtipAdoparacitAyAM prasannapadAyAM madhyamakavRttau dhAtuparIkSA nAma paJcamaM prakaraNam || @062 6 rAgaraktaparIkSA SaSThaM prakaraNam | atrAha-vidyanta eva skandhAyatanadhAtava: | kuta: ? tadAzrayasaMklezopalabdhe: | iha yannAsti, na tadAzrayasaMklezopalabdhirasti vandhyAduhituriva vandhyAsUno: | santi ca rAgAdaya: klezA: saMklezanibandhanam | yathoktaM bhagavatA-bAlo bhikSave azrutavAn pRthagjana: prajJaptimanupatita: cakSuSA rUpANi dRSTvA saumanasyasthAnIyAnyabhinivizate | so’bhiniviSTa: san rAgamutpAdayati | rakta: san rAgajaM dveSajaM mohaja karmAbhisaMskaroti kAyena vAcA manaseti vistara: | ucyate | syu: skandhAyatanadhAtavo yadi rAgAdaya eva klezA: syu:{2. ##After## syu: ##T adds## na tu santi.} | ihAyaM rAga: parikalpyamAno bAlapRthagjanai: sati rakte nare{3. ##T om.## nare.} parikalpyeta asati vA ? ubhayathA ca na yujyata ityAha- rAgAdyadi bhavetpUrvaM rakto rAgatiraskRta: | taM pratItya bhavedrAgo rakte rAgo bhavetsati ||1|| tatra rAga: saktiradhyavasAnaM saGgo’bhiniveza iti paryAyA: | rakto rAgAzraya: | sa yadi rakto rAgAtpUrvaM rAgatiraskRto rAgarahito bhavet, tadA taM rAgatiraskRtaM raktaM pratItya rAgo bhavet | evaM sati rakte rAgo bhavediti yuktam | na tvevaM saMbhavati, yadrAga- rahito rakta: syAt | arhatAmapi rAgaprasaGgAt ||1|| yadyevaM sati rakte na rAga:, asati tarhi rakte rAgo’stu | etadapyayuktamityAha- rakte’sati punA rAga: kuta eva bhaviSyati | yadA sati rakte rAgo nAsti, tadA kathamasati rakte nirAzrayo rAga: setsyati ? na hi asati phale tatpakvatA saMbhavatIti || atrAha-yadyapi tvayA rAgo niSiddha:, tathApi rakto’sti, apratiSedhAt | na ca rAgamantareNa rakto yukta:, tasmAdayamapyastIti | ucyate | syAdrAgo yadi rakta: syAt{4. ##After## syAt, ##T adds## na tvasti.} | yasmAdayaM rakta iSyamANa: sati vA rAge parikalpyeta, asati vA ? ubhayathA ca nopapadyate ityAha- sati vAsati vA rAge rakte’pyeSa sama: karma: ||2|| tatra yadi sati rAge rakta: parikalpyeta, tatrApi eSa eva rAgAnupapattikramo’nanta- rokto rakte’pi tulya: | @063 raktAdyadi bhavetpUrvaM rAgo raktatiraskRta: | ityAdi | athAsati rAge rakta iSyate, etadapyayuktam | yasmAt- rAge’sati punA rakta: kuta eva bhaviSyati | iti | tasmAdrakto’pi nAsti | rAgaraktAbhAvAcca skandhAdayo’pi na santIti ||2|| atrAha-naiva hi rAgaraktayo: paurvAparyeNa saMbhavo yata idaM dUSaNaM syAt, kiM tarhi rAgaraktayo: sahaivodbhava: | cittasahabhUtena rAgeNa hi cittaM rajyate, tacca raktamiti | ato vidyete eva rAgaraktAviti | ucyate | evamapi- sahaiva punarudbhUtirna yuktA rAgaraktayo: | sahotpAdo’pi na yukto rAgaraktayo:| yasmAt- bhavetAM rAgaraktau hi nirapekSau parasparam ||3|| sahabhAvAt savyetaragoviSANavadityabhiprAya: ||3|| api ca | anayo rAgaraktayo: sahabhAva: ekatve parikalpyeta pRthaktve vA ? tatra yadi ekatve, tanna yujyate | yasmAt naikatve sahabhAvo’sti kasmAtpunarnAstItyAha- na tenaiva hi tatsaha | na hi rAgasvAtmA rAgAdavyatirikto rAgeNa saheti vyapadizyate || idAnIM pRthaktve’pi sahabhAvAbhAvamAha- pRthaktve sahabhAvo’tha kuta eva bhaviSyati ||4|| na hi pRthagbhUtayorAlokAndhakArayo: saMsAranirvANayorvA sahabhAvo dRSTa iti ||4|| kiM cAnyat- ekatve sahabhAvazcetsyAtsahAyaM vinApi sa: | pRthaktve sahabhAvazcetsyAtsahAyaM vinApi sa: ||5|| yadi ekatve sahabhAva: syAt, tadA yatra yatraikatvaM tatra tatra sahabhAva ityekasyApi sahabhAva: syAt | pRthaktve’pi sahabhAve iSyamANe yatra yatra pRthaktvaM tatra tatra sahabhAva iti azvAdivyatiriktasya pRthagavasthitasya go: asahAyasya sahabhAva: syAt ||5|| kiM ca- pRthaktve sahabhAvazca yadi kiM rAgaraktayo: | siddha: pRthakpRthagbhAva: sahabhAvo{1. ##Mss##} sahabhAvastatastayo: ##for## sahabhAvo yatastayo: ##which is confirmed by T and Com.##} yatastayo: ||6|| @064 pRthaktve sahabhAvazca rAgaMraktayo: parikalpyate | kimanayo: siddha: pRthakpRthagbhAva: ? kiM rAganirapekSo rakta: siddho yatastayo: sahabhAva: syAt ? pRthakpRthaksiddhayoreva hi gavAzvayo: sahabhAvo dRSTa: | na tvevaM rAgaraktau dRthakpRthaksiddhAviti nAstyanayo: sahabhAva: ||6|| athavA | pRthakpRthagasiddhayorna sahabhAva iti kRtvA- siddha: pRthakpRthagbhAvo yadi vA rAgaraktayo: | parikalpyate bhavatA, kimidAnIM sahabhAvenAkiMcitkareNa parikalpitenetyAha- sahabhAvaM kimarthaM tu parikalpayase tayo: ||7|| rAgaraktayo: siddhyarthaM sahabhAva: parikalpyate | sa ca pRthakpRthagasiddhayornAstIti pRthakpRthak siddhirabhyupagamyate tvayA | nanvevaM sati siddhatvAtkimanayo: sahabhAvena kRtyam ? atha- pRthaG na sidhyatItyevaM sahabhAvaM vikAGkSasi | pRthakpRthag rAgaraktayo: siddhirnAstIti kRtvA yadyanayo: sahabhAvamicchasi, sa ca pRthakpRthagasiddhayornAstIti- sahabhAvaprasiddhyarthaM pRthaktvaM bhUya icchasi ||8|| nanvevaM sati itaretarAzrayAyAM siddhau sthitAyAM kasyedAnIM siddhau satyAM kasya siddhirastu ? ||8|| yAvatA- pRthagbhAvAprasiddhezca sahabhAvo na sidhyati | katamasmin pRthagbhAve sahabhAvaM satIcchasi ||9|| nAstyeva sa pRthagbhAva: sahabhAvAnapekSo yasmin pRthagbhAve sati sahabhAvasiddhi: syAdityasaMbhAvayannAha{1. ##T## asaMbhAvya ##for## asaMbhAvayan.}- katamasminpRthagbhAve sahabhAvaM satIcchasi ||9|| tadevaM yathoditavicAraparAmarzena rAgaraktayorasiddhiM nigamayannAha- evaM raktena rAgasya siddhirna saha nAsaha | iti | yathA ca rAgaraktayorna paurvAparyeNa siddhi: nApi sahabhAvena, evaM sarvabhAvAnAma- pItyatidizannAha- rAgavatsarvadharmANAM siddhirna saha nAsaha ||10|| @065 iti dveSadviSTamohamUDhAdinAM {1. ##T## rAgaraktayo: siddhiryojyate ##for## rAgaraktavadasiddhiryojyate.} rAgaraktavadasiddhiryojyate ||10|| ata evoktaM bhagavatA- yo rajyeta yatra vA rajyeta yena vA rajyeta, yo duSyeta yatra vA duSyeta yena vA duSyeta, yo muhyeta yatra vA muhyeta yena vA muhyeta, sa taM dharma na samanupazyati taM dharma nopalabhate | sa taM dharmamasamanupazyannanupalabhamAno’rakto’duSTo’mUDho’viparyastacitta: samA- hita ityucyate | tIrNa: pAraga ityucyate | kSemaprApta ityucyate | abhayaprApta ityucyate | yAvat kSINAsrava ityucyate | ni:klezo vazIbhUta: suvimuktacitta: suvimuktaprajJa AjAneyo mahAbhAga: kRtakRtya: kRtakaraNIya: apahatabhAro’nuprAptasvakArtha: parikSINabhavasaMyojana: samyagAjJAsuvimuktacitta: sarvacetovazitAparamapAramiprApta: zramaNa ityucyate | iti vistara: || [samAdhirAjasUtra2. ##Our passage is abridged.##} -9] tathA- ye rAgadoSamadamohasabhAva jJAtvA saMkalpahetujanitaM vitathapravRttam | na vikalpayanti na virAgamapIha teSAm [Azu] sarvabhavabhAvavibhAvitAnAm || ityAcAryacandrakIrtipAdoparacitAyAM prasannapadAyAM madhyamakavRttau rAgaraktaparIkSA nAma SaSThaM prakaraNam || @066 7 saMskRtaparIkSA saptamaM prakaraNam | atrAha-vidyanta eva saMskRtasvabhAvA:, skandhAyatanadhAtava: utpAdAdisaMskRta- lakSaNasadbhAvAt | uktaM hi bhagavatA-trINImAni saMskRta{1. ##T om.## saMskRta^.}lakSaNAni | saMskRtasya bhikSava: utpAdo’pi prajJAyate, vyayo’pi, sthityanyathAtvamapIti | na ca avidyamAnasya kharaviSANa- syeva jAtyAdilakSaNamasti | tasmAtsaMskRtalakSaNopadezAdvidyanta eva skandhAyatanadhAtava: iti | ucyate | syu: skandhAyatanadhAtava: saMskRtasvabhAvAstAvakena matena, yadi jAtyAdi- lakSaNameva bhavet | ihAyamutpAda: saMskRtalakSaNatveneSyamANa: saMskRto vA tallakSaNatveneSyate, asaMskRto vA ? tatra- yadi saMskRta utpAdastatra yuktA trilakSaNI | trayANAM lakSaNAnAM samAhArastrilakSaNI | iyaM ca utpAdasthitibhaGgasamAhAra- svabhAvasarvasaMskRtAvyabhicAriNIti kRtvA yadi utpAda: saMskRta iti parikalpyate, tadA utpAde’pi trilakSaNI prasajyate | tatazca rUpAdivallakSyatva{2. ##Mss.## lakSyate utpAdasya ##for## lakSyatvamutpAdasya ##which is confirmed by T.##}mutpAdasya syAt, na saMskRta- lakSaNatvam | athotpAde’pi trilakSaNI neSyate, tadA trilakSaNIrahitatvAdAkAzavat saMskRtalakSaNatvamasyAvahIyate ityAha- athAsaMskRta utpAda: kathaM saMskRtalakSaNam ||1|| iti | naitatsaMskRtalakSaNamityabhiprAya: ||1|| api ca | ime utpAdAdaya: saMskRtasya lakSaNatvena parikalpyamAnA vyastA vA pRthagvA lakSaNatvena parikalpyeran, samastA vA sahabhUtA vA ? ubhayathA ca na yujyata ityAha- utpAdAdyAstrayo vyastA nAlaM lakSaNakarmaNi | saMskRtasya samastA: syurekatra kathamekadA || tatra vyastA lakSaNakarmaNi na yujyante | yadi utpAdakAle sthitibhaGgau na syAtAM tadA sthitibhaGgarahitasya AkAzasyeva saMskRtalakSaNatvenAnupapadya evotpAda: | atha sthitikAle utpAdabhaGgau na sta:, tadA tadrahitasya sthiti: syAt | utpAdabhaGgarahitazca padArtho nAstyeveti na asyAvidyamAnasya khapuSpavat sthitiryujyate | kiM ca | sthiti- @067 yuktasya pazcAdanityatayApi yogo na syAt, tadvirodhidharmAkrAntatvAt | atha syAt- pUrvaM zAzvato bhUtvA pazcAdazAzvata iti, na caikapadArtha: zAzvatazcAzAzvatazca yukta iti notpAdabhaGgarahitasya sthiti: | tathA yadi bhaGgakAle sthityutpAdau na syAtAm, eva- mapyanutpannasya sthitirahitasya khapuSpasya vinAzo’pi nAstIti | evaM tAvadutpAdAdayo vyastA nAlaM lakSaNakarmaNi nAlaM na paryAptA ityartha: || idAnIM samastA api na yujyanta ityAha- samastA: syurekatra kathamekadA | ekatra padArthe, ekasmin kAle, parasparaviruddhatvAdrAgavairAgyavat, AlokAndhakAra- vadvA na yujyanta ityabhiprAya: | yasminneva kSaNe padArtho jAyate, tasminneva tiSThati vinazyati ceti ka: sacetA: pratipadyeta ? tasmAtsamastAnAmapi utpAdAdInAM saMskRtasya lakSaNakarmaNi nAsti sAmarthyam ||2|| atha yaduktaM `yadi saMskRta utpAda:’ [7.1] ityAdi, tena yadi utpAdAdInAM trilakSaNI prAptA prasaktA, tata: ko doSa: ? athAsaMskRta:, evamapyadoSa iti | ucyate- utpAdasthitibhaGgAnAmanyatsaMskRtalakSaNam asti cedanavasthaivaM nAsti cette na saMskRtA: ||3|| nanu ca pakSadvaye’pi vihita eva doSa:, tatra kiM punaruktAbhidhAneneti | satyamukto doSa:, sa khalu nAcAryeNa, kiM tarhi vRttikAreNa | atha pUrvapratijJAtameva dUSaNAntarA- bhidhAnena spaSTIkaraNArthaM punarAcAryo’bhihitavAn | yadi utpAdasthitibhaGgAnAmanya- dutpAdAdikaM saMskRtalakSaNamiSyate, tadA teSAmapyanyat, teSAmapyanyat, ityaparyavasAnadoSa: syAt | sati ca aparyavasAnadoSe, kiM pUrvaM syAd yata uttarakAlamaparaM bhavediti vyavasthA- bhAvAdasaMbhava eva utpAdAdInAmityabhiprAya: | athavA, pUrvaM mukhyatvAdutpAdasyaiva dUSaNa- muktam, adhunA tu sAmAnyeneti | nAsti cette na saMskRtA iti gatArthametat ||3|| atrAhu: sAMmitIyA:-santi cotpAdAdInAmutpAdAdaya:, na ca anavasthAprasaGga:, lakSaNAnulakSaNAnAM parasparaniSpAdakatvAt | yasmAdiha saMskRtadharma: kuzala: kliSTo vA utpadyamAna: AtmanA paJcadaza: utpadyate{1. ##P## utpadyante ##for## utpadyate.} | sa dharmastasya cotpAda: samanvAgama: sthitirjarA anityatA | yadyasau dharma kliSTo bhavati, tasya mithyAvimukti: | atha zubha:, tasya samyagvimukti: | yadi nairyANiko bhavati, tasya nairyANikatA | atha anairyANika:, tasya anairyANikatA | ityeSa parivAra: | idAnImutpAdasyApara utpAda: yAvadanairyANikatA- nairyANikatetyeSa parivArasya parivAra: | tatra yo’yaM maula utpAda: sa AtmAnaM vihAya{2. ##Mss.## viharasyonyAn ##for## vihAya anyAn ##which is confirmed by T.##} @068 anyAMzcaturdaza dharmAn janayati | utpAdotpAdasaMjJakastu anulakSaNabhUta utpAdo maula- mevotpAdaM janayati | evaM yAvadanairyANikatA caturdaza dharmAn na niryANayati, na tannirvANaM prApayatItyartha: | anairyANikatAnairyANikatA tu na{1. ##Mss. and P## prApayati anairyANikatAmanairyANikatAmeveti. ##Our text is supported by T.##} niryANayati | tadevamutpAdAdInAmana- vasthAM pariharannAha- utpAdotpAda utpAdo mUlotpAdasya kevalam | utpAdotpAdamutpAdo molo janayate puna: ||4|| dvividho hyutpAda: | eko maula utpAda:, aparazca utpAdotpAdasaMjJaka:, utpAda- syotpAda iti kRtvA | tatra yo’yamutpAdotpAdasaMjJaka utpAda:, sa mUlotpAdasya kevala- mutpAdaka: | taM cedAnImutpAdotpAdAkhyamutpAdaM maula utpAdo janayati | tadevaM paraspara- nirvartanAdasti ca trilakSaNI utpAdAdInAm, na cAnavasthAprasaGga iti ||4|| atrocyate- utpAdotpAda utpAdo mUlotpAdasya te yadi | maulenAjanitastaM te sa kathaM janayiSyati ||5|| yadi tava utpAdasyotpAdo mUlotpAdasya janaka iti matam, sa kathamidAnIM maulenotpAdenAnutpAdita: san utpAdotpAdo maulaM janayiSyati ? ||5|| atha manyase-utpAdita eva maulenotpAdena utpAdotpAdo maulaM janayiSyati, etadapyasadityAha- sa te maulena janitor maulaM janayate yadi | maula: sa tenAjanitastamutpAdayate katham ||6|| sa utpAdotpAdasaMjJaka utpAdo maulena janitor yadi maulaM janayati, sa maula utpAdotpAdenAjanito’vidyamAna: kathamutpAdotpAdaM janayiSyati ? tasmAnmaulena janita: san utpAdotpAdo maulaM janayatIti na yujyate | tatazca parasparanirvartyanirvartakatvAbhAvAtsa eva anavasthAprasaGga iti nAstyutpAda: ||6|| atrAha-utpadyamAna eva mUlotpAda utpAdotpAdamutpAdayati, sa evotpAdotpAdo mUlotpAdaM janayiSyatIti | ucyate- ayamutpadyamAnaste kAmamutpAdayedimam | yadImamutpAdayitumajAta: zaknuyAdayam ||7|| @069 kAmamayaM mUlotpAda utpadyamAna utpAdayedutpAdam, yadyayameva ajAta: zaknuyAda- paramajAtamutpAdayitum | utpadyamAno hi nAma anAgata: | sa ca ajAta: kathamutpA- dayiSyatIti na yuktamevaitadityabhiprAya: | evamutpAdotpAde’pi vAcyam ||7|| atrAha-naiva hi utpAdasyApara{1. ##Mss.## utpAdasyAya ca ##for## utpAdasyApara ##which is confirmed by T.##} utpAdo’sti yato’navasthAprasaGga: syAt | kiM tarhi- pradIpa: svaparAtmAnau saMprakAzayitA{2. ##Mss.## saMprakazayitu ##for## saMprakAzayitA.} yathA | utpAda: svaparAtmAnAvubhAvutpAdayettathA ||8|| yathA pradIpa: prakAzasvabhAvatvAdAtmAnaM prakAzayati ghaTAdIMzca, evamutpAdo’pyutpAda- svabhAvatvAdAtmAnamutpAdayiSyati paraM ceti ||8|| ucyate | syAdetadevaM yadi pradIpa: svaparAtmAnau saMprakAzayet | na caivam | yasmAt- pradope nAndhakAro’sti yatra cAsau pratiSThita: | kiM prakAzayati dIpa: prakAzo hi tamovadha: ||9|| iha prakAzo nAma tamasya(so ?)vadha: | tamazca pradIpasvAtmani tAvanna saMbhavati, virodhAt, yattamo nidhnata: svAtmaprakAzatvaM syAt | na cApi pradIpo yatra deze tiSThati tatra tamo’sti yattamo nidhnata: pradIpasya paraprakAzakatvaM syAt | ato’pi nAsti pradIpasya svaparAtmaprakAzakatvam | yadA caivam, tadA pradIpavadutpAdasya svaparAtmotpAda- katvaM na saMbhaviSyati, iti ayuktametat ||9|| atrAha-yadetaduktaM pradIpe nAndhakAro’stIti, etadasatyandhakAraghAte yuktameva vaktum | yasmAttu utpadyamAnenaiva pradIpena tamo nihatam, tatra pradIpe nAndhakAro’sti, yatra ca pradIpo’sti, tatrApyandhakAro nAstIti yujyate | yadi pradIpena nAndhakAraghAta: kRta:, tadA anutpanne iva pradIpe utpanne’pi ghaTAdayo nopalabhyeran, andhakAraghAtA- bhAvAtprAgavasthAmiva | tasmAdastyeva andhakAraghAtalakSaNaM prakAzanaM pradIpasya | taccAnena utpadyamAnena pradIpena kRtamiti | ucyate- kathamutpadyamAnena pradIpena tamo hatam | notpadyamAno hi tama: pradIpa: prApnute yadA ||10|| iha AlokAndhakArayoryaugapadyAbhAvAt prApterabhAva: | yadA caivaM prApterabhAva:, tadA kathaM kena prakAreNedAnImutpadyamAnena pradIpena tamo hatamiti yuktaM parikalpayitum ? @070 yasmAcca evamutpadyamAna: pradIpa: tamo na prApnoti, tasmAnnaiva aprAptatvAtpradIpa: kiMci- dapi prakAzayatItyavasIyatAm ||10|| atha manyase-yathA aprAptAmeva avidyAM jJAnaM nihanti, aprAptameva rUpaM cakSu: pazyati, aprAptameva aya: ayaskAnto maNirAkarSati, evameva aprAptamevAndhakAraM pradIpo nihaniSyatIti | etadapyasAramityAha- aprApyaiva pradIpena yadi vA nihataM tama: | ihastha: sarvalokasthaM sa tamo nihaniSyati ||11|| yadi aprApyaiva pradIpena tamo nihatam, evaM sati, ihastha eva pradIpa: sarvalokasthaM tamo nihaniSyati, aprAptatvAtsamIpasthamivetyabhiprAya: | etena nyAyena jJAnena avidyA- ghAta:, cakSuSA rUpadarzanam, ayaskAntamaNinA aya AkarSaNamiva ityevamAdikaM sAdhyasamaM jJeyam || atha aprAptAvapi satyAmayaskAntamaNiprabhRtInAM yogyadezAvasthAnAmeva svakAryakRttvaM debhaviSyatIti cet, tadapi na yuktam | aprAptau hi satyAM viprakRSTadezAntarAvasthita- vada{1. ##Mss. seem to om.## vat, ##but it is confirmed by T.##}vyavahitazAntarAvasthitavacca aprAptatvAd yogyadezAvasthitAnAmapi yogyadezAvasthi- tatvaM na yuktamiti kuto yogyadezAvasthitAnAM{2. ##T## ^vasthitadvAreNA#for## vasthitAnAM.} svakAryakRttvaM prasetsyati ? dRSTametallokata iti cennaitadevam | yathA hi bhavAn parikalpayati na tathA loke dRSTam | yasmAt na loka: prAptyaprApticintA{3. ##Mss.## prApta: prAptaye cintAM ##for## prAptyaprApticintAm.}mevamAdau viSaye’vatArya pradIpAdInAM prakAza- katvAdikaM kalpayati | yathoditaM tu vicAramanavatArya pradIpena tamo hatam, cakSuSA rUpadarzanam, ayaskAntamaNinA aya AkarSaNam ityAdi icchati | pazyatu vA loka evam | tattvavicArakAle tu lokasyAprAmANyAnna tena bAdhA zakyate kartum | evaM tAvadaprApya prakAzanamayuktam | prAptAvapi viSayAdigrahaNamayuktameva | prAptirhi ekatve sati bhavati | yadA caikatvaM tadA svarUpavadda{4. ##Paris Mss. seems to om.## vat.}rzanAkarSaNAdikaM nAsti || yadyapi ceyaM prAptyaprAptyAdicintA laukikavyavahAre nAvataratIti nirupapatti- katvena mRSArthatvAdasya, tathApi tattvavicAre’vatAryA, mA bhUtparamArthato’pi nirupapattika- pakSAbhyupagama ityalaM prasaGgena ||11|| yadi ca svaparAtmAnau pradIpa: prakAzayatIti parikalpyate tvayA, tamaso’pi tarhi pratipakSabhUtasya svaparAtmano: pracchAdanaM prakalpyatAmityAha- @071 pradIpa: svaparAtmAnau saMprakAzayate yadi | tamo’pi svaparAtmAnau chAdayiSyatyasaMzayam ||12|| pratidvandvitvAtpradIpavat tamo’pi svaparAtmagataM vyApAraM kariSyati, tatazca paravadAtmAnamapi cchAdayiSyati | yadi ca AtmAnaM chAdayettama:, tasyaivAnupalabdhi: syAt, ghaTAdivattamasA pracchAditatvAt | ata evoktamAryopAlipRcchAyAm- iha sAsani sUramaNIye pravrajathA{1. ##pravrayathA ##for## pravrajathA ##elsewhere.##} gRhiliGga jahitvA | phalavantu{2. ##Mss.## balavantu; ##T. supports our reading.##} bhaviSyatha zreSThA{3. seTThA ##for## zreSThA ##for metrical reasons.##} eSu nidezitu kAruNikena || pravrajitvA gRhiliGga jahitvA {4. ##Mss.## satyaphalasya ##for## sarvaphalasya; ##our reading is supported by T.##} sarvaphalasya bhaviSyati prApti: | puna dharmasabhAva tulitvA sarvaphalAna phalAna ca prApti: || alabhanta phalaM tatha prAptiM AzcariyaM puna jAyati teSAm | {5. ##T## hA bata ##for## aho’ti^.}aho’tikAruNiko narasiMho suSThupadezita yukti jinena || iti || tathAryaratnakUTasUtre- yathA hi dIpo layane{6. ##T om.## layane.} cirasya kRto hi gehe puruSeNa kenacit | tatrAndhakArasya na bhoti evaM cirasthito nAhamito gamiSye || tamondhakArasya na zaktirasti kRte pradIpe na vigacchanAya | pratItya dIpaM ca vinazyate tama{7. ##P## tamo bhayaM ##against Mss.##} ubhayaM pi zUnyaM na ca kiM ca manyati || @072 jJAnaM tathA Arya pratItya nAsravaM ajJAna klezopacitaM vigacchati | saMparka teSAM na kadAci vidyate jJAnasya klezasya ca nityakAlam || jJAnaM na kalpeti aJAnu no bhavet jJAnaM pratItyaiva vinazyate tamo | bhayaM pi agrAhya khapuSpasaMnibhaM jJAnaM tathAjJAnu bhayaM pi zUnyam || iti || 12 || kiM cAnyat-ihAyamutpAdo yadyAtmAnamutpAdayet, sa utpanno vA svAtmAna- mutpAdayet, anutpanno vA ? ubhayathA ca nopapadyate ityAha- anutpanno’yamutpAda: svAtmAnaM janayetkatham | athotpanno janayate jAte kiM janyate puna: ||13|| yadi anutpanna utpAda: svAtmAnamutpAdayet, {1. ##Mss. seem to read sometime## muNDakA#for## maNDuka.##compare## kUrmaroma ##with## maNDUkajaTA.} maNDUkajaTAziromaNirapyAtmAna- mutpAdayet | atha utpanna utpAdayet, kimutpannasyApareNotpAdena prayojanamiti | evaM tAvadutpAda AtmAnaM notpAdayati ||13|| idAnIM paramapi yathA notpAdayati tathA pratipAdayannAha- notpadyamAnaM notpannaM nAnutpannaM kathaMcana | utpadyate tathAkhyAtaM gamyamAnagatAgatai: ||14|| yadi hi kiMcidutpadyeta tadutpAda utpAdayet | na tu kiMcidutpadyate’dhvatraye’pyu- tpAdAsaMbhavAt | etacca gamyamAnagatAgatai: prAgevoktam | tatra yathA gataM na gamyate, atIta- vartamAnayorvirodhAt | nApyagataM gamyate, anAgatavartamAnayorvirodhAt | nApi gamyamAnaM gamyate, gatAgatavyatiriktagamyamAnAnupalambhAdityuktam | evamutpadyamAno bhAvo notpadyate, utpannAnutpannavyatirekeNotpadyamAnAbhAvAt | utpanno’pi notpadyate, atItavartamAnayo- rvirodhAt | utpanna ityuparatotpattikriya ucyate, utpadyata iti vartamAnakriyAviSTa: | tatazca utpanna utpadyate ityucyamAne atItavartamAnayorekakAlatA syAt | anutpanno’pi notpadyate, anAgatavartamAnayorvirodhAt | tasmAdutpAda: paramutpAdayatIti na yuktam ||14|| atrAha-utpadyamAnamevotpadyate notpannaM nApyanutpannamiti | atha manyase- utpannAnutpannavyatirekeNa utpadyamAnAsaMbhavAnnotpadyamAnamutpadyata iti, etacca nAsti, @073 yasmAdiha utpattikriyAyuktamutpadyamAnamiti vyapadizyate | tasmAdutpattau satyAmutpattiM pratItya utpadyamAnasiddhe: utpadyamAnamevotpadyate, taccotpadyamAnamutpAda utpAdayatIti | ucyate- utpadyamAnamutpattAvidaM na kramate yadA | kathamutdyamAnaM tu pratItyotpattimucyate ||15|| yaduktam-utpattiM pratItya utpadyamAnaM bhavati, taccotpadyata iti | nanu vizeSata etadvaktavyaM syAt-asyotpattiM pratItya idaM nAmotpadyamAnaM bhavatIti | na caivamucyate | na hi tadutpadyamAnaM vizeSato nirdhArayituM zakyate idaM tadutpadyamAnamiti, anutpannatvAtta- nnimittagrahaNata: | tatazca utpadyamAnAsaMbhavAdutpattikriyApi nAstIti | kathamasatyA- mutpattau tAM pratItya utpadyamAnaM syAt ? tasmAdutpadyamAnamutpadyate, tacca utpAda utpAda- yatItyayuktam ||15|| atrAha-aho bata ahamatIva bhavato dRSTAdRSTapadArthanirapekSAdatyantanAstikA- dbibhemi, yo hi nAma bhavAMstathAgatapravacanavyAkhyAnavyAjena dUSaNamAtrakauzalamevAtmana: prakaTayan paramarSigaditamidaMpratyayatApratItyasamutpAdalakSaNaM paramArthasatyaM tathAgatAnAM nihanti | iha bhagavatA tathAgatena prakRtIzvarasvabhAvakAlANu{1. ##T## ^aNunArAyaNAdi^ ##for## aNunArAyaNajaiminikaNAdakapilAdi^.} nArAyaNajaiminikaNAda- kapilAditIrthakarakartRvAdanirAsena sarvabhAvAnAM tattvamAdarzitam, yaduta asmin sati idaM bhavati, asyotpAdAdidamutpadyate, yaduta avidyApratyayA: saMskArA: ityAdyaviparItaM pratItyasamutpAdaM prakaTayatA | tasya ca tvayA notpadyamAnaM notpanna nAnutpannamityAdinA dUSaNaM vidadhatA tathAgatajananyA: pratItyasamutpattimAturvadha evAcarita ityalaM{2. ##T## alaM tvayA sArdha vivAdena ##for## alaM bhavatA sarvanAstikena tvayA.##} bhavatA sarvanAstikena tvayeti | ucyate | nAhaM sakaladazabalajananIM pratItyasamutpattimAtaraM nihanmi | bhavAneva tu paramagambhIrapratItyasamutpAdAdhimuktivirahAdviparItaM tadarthamavadhArya asmAkameva adhilayaM{3. ##Mss.## adhiraye ##or## adhirepaM ##for## adhilayaM.} karoti | nanu ca idaM pratItyedaM bhavatItyevamabhidhAnena bhagavatA tathAgatena ni:svabhAvatvameva sarvadharmANAM spaSTamAveditam | yasmAt- pratItya yadyadbhavati tattacchAntaM svabhAvata: | yo hi padArtho vidyamAna: sa sasvabhAva: svenAtmanA svaM svabhAvamanapAyinaM bibharti | sa saMvidyamAnatvAnnaivAnyatkiMcidapekSate, nApyutpadyate, iti kRtvA sasvabhAva- bhAvAbhyupagame sati kuta: pratItyasamutpAda iti bhavataiva sasvabhAvatAM bhAvAnAmabhyupa- @074 gacchatA sarvathA pratItyasamutpAda eva bAdhito bhavati | tatazca parama{1. ##T om.## parama^.}dharmabuddhadarzanamapi bAdhitaM bhavati-ya: pratItyasamutpAdaM pazyati sa dharmaM pazyati, yo dharma pazyati sa buddhaM pazyatItyAgamAt | mayA tu yatpratItya bIjAkhyaM kAraNaM yadbhavatyaGkurAkhyaM kAryam, tacca ubhayamapi zAntaM svabhAvavirahitaM pratItyasamutpannaM pratipAdayatA sarvathA bhagavatAM tathA- gatAnAM pratItyasamutpattimAtA dyotitA bhavati | yata evam- tasmAdutpadyamAnaM ca zAntamutpattireva ca ||16|| iti sphuTamavasIyatAm ||16|| atrAha-yaduktam- utpadyamAnamutpattAvidaM na kramate yadA | kathamutpadyamAnaM tu pratItyotpattimucyate || iti, tadayuktam | yasmAdidamutpadyamAnamityeva saMbhavati | tathA hi ghaTotpattiM pratItya- ghaTa utpadyamAno bhavati, taM ca utpadyamAnamutpAda utpAdayatItyucyate | etadapyayuktam | yasmAt- yadi kazcidanutpanno bhAva: saMvidyate kvacit | utpadyeta sa kiM tasmin bhAva utpadyate’sati ||17|| yadi kazcidanutpanna: utpAdAtpUrvaM ghaTo nAma kvacitsaMvidyeta, sa utpattikriyAM pratItyotpadyeta | na caivaM kazcidutpAdAtpUrvaM kvacidasti | tasminnasati ghaTe kimutpadyate ? atha syAt-yadyutpAdAtpUrvaM ghaTo nAsti, tathApi utpanna: san ghaTasaMjJAM prati- lapsyate, tadbhAvinyA saMjJayA na doSa iti | etadapyayuktam | yadi hi utpattikriyA pravarteta, tadA vartamAnIbhUto bhAvo ghaTAkhyAM pratilabheta | yadA tu anAgatabhAvAsaMbandhena kriyAyA apravRtti:, tadA kuto vartamAnatA ? atha aghaTAzrayeNa{2. ghaTAzrayeNa ##for## aghaTAzrayeNa ##which is confirmed by T.##} kriyA prArabhyeta, tadvakta- vyam-yo’sau aghaTa:, sa kiM bhavitumarhati paTa:, uta naiva kiMcit ? yadi paTa utpadya- mAna: sa kathamutpanna: san ghaTo bhaviSyatIti | atha naivaM kiMcit, kathaM tadAzrayA kriyA kriyA pravartate ? kathaM vA sa utpanna: san ghaTo bhavet ? iti sarvathA bhAvitatvakalpanApya- yuktA | tasmAdutpadyamAnamapyutpAdo notpAdayatIti siddham ||17|| api ca | evaM na yujyamAnAyAmapyutpadyamAnasyotpattau bhavato matamabhyupetyocyate- utpadyamAnamutpAdo yadi cotpAdayatyayam | utpAdayettamutpAdamutpAda: katama: puna: ||18|| @075 yadyapi utpadyamAnaM padArthamutpAda utpAdayedbhavanmatena, idaM tu vaktavyam- tamidAnImutpAda: katamo’para: utpAdamutpAdayiSyatIti ||18|| atha syAt-utpAdasyApara utpAda: utpAdaka: parikalpyeta, tadA anavasthA- doSaprasaGga ityAha- anya utpAdatyenaM yadyutpAdo’navasthiti: | etaccoktam | atha nAsyApara utpAda iSyate, nanvevaM sati vinA utpAdena utpAda utpadyate ityevaM prApnoti | tatazca utpAdotpAdyAnAmapi padArthAnAM vinauvotpAdena utpatti- rastu bhAktvAdutpAdavaditi pratipAdayannAha- athAnutpAda utpanna: sarvamutpadyate tathA ||19|| iti ||19|| api ca | utpAda AtmAnaM parAMzcotpAdayatItyatra pakSe dUSaNameva na vaktavyamadhu- nAsmAbhi: | yasmAdatra pakSe dUSaNam- satazca tAvadutpattirasatazca na yujyate | na satazcAsatazceti pUrvamevopapAditam ||20|| naivAsato naiva sata: pratyayo’rthasya yujyate | iti na sannAsanna sadasan dharmo nirvartate yadA{1. ##Mss.## sadA ##for## yadA,} | ityAdinA utpAdo niSiddha eva pUrvam | tatazcaivamutpAde niSiddhe utpadyamAna- mutpAda utpAdayati, svaparAtmAnau vA utpAdayatItyasyA: kalpanAyA nAstyevAvatAra iti kuta etatprasetsyati-utpAda utpadyate, utpadyamAnamutpadyate, svaparAtmAnau cotpAdayatIti ||20|| kiM cAnyat-ihAyamutpAda: parikalpyamAna: nirudhyamAnasya anityatAnugatasya vartamAnasya vA bhAvasya parikalpyate, anirudhyamAnasya vA atItAnAgatasyAnityatA- virahitasya ? ubhayathA ca nopapadyate ityAha- nirudhyamAnasyotpattirna bhAvasyopapadyate | yazcAnirudhyamAnastu sa bhAvo nopapadyate ||21|| tatra nirudhyamAnasya vartamAnasya vidyamAnatvAdutpAdo nopapadyate | anirudhyamAna- syApi vinAzarahitasya atItAnAgatasya bhAvalakSaNavilakSaNasya khapuSpasyeva nAstyutpAda iti ||21|| @076 evaM bhAvAnAmutpAdAbhAvaM pratipAdya ata:paraM sthitirvicAryate || atrAha-vidyata eva bhAvAnAmutpAda:, tadbhAvabhAvidharmasadbhAvAt | nAnutpannasya sthiti: saMbhavatItyutpAdabhAvena sthiterbhAvAt | sthitirutpAdabhAvabhAvinI bhavati | tasmAdutpAdo’pyasti,{1. ##Mss.## utpAdo’pyasthitabhAva^ ##for## utpAdo’pyasti, tadbhAva^. ##T, seems to add after## asti, tasmin sati sato dharmasya sattvAt ##as an explanation of## tadbhAvabhAvidharmasadbhAvAt.} tadbhAvabhAvidharmasadbhAvAt | iha yannAsti, na tadbhAvabhAvidharma- sadbhAva:, tadyathA gaganakusumasaurabhyasyeti | ucyate | syAdutpAda:, yadi tadbhAvabhAvinI sthitireva syAt | na tvasti | tadevam- na sthitabhAvastiSThatyasthitabhAvo na tiSThati | na tiSThati tiSThamAna: ko’nutpannazca tiSThati ||22|| tatra sthitaM na tiSThati tatra sthitikriyAnirodhAt | asthitabhAvo’pi na tiSThati sthitirahitatvAt | tiSThamAnamapi na tiSThati sthitidvayaprasaGgAt, sthitAsthitavyati- riktasaMtiSThamAnAbhAvAcca | api ca | ko’nutpannazca tiSThati | ihotpAdapratiSedhAtko’sAvanutpanna: padArtho yastiSThediti sarvathA nAsti sthiti: ||22|| api ca | iyaM sthitirnirudhyamAnasya bhAvasya, syAdanirudhyamAnasya vA ? ubhayathA ca na yujyate iti pratipAdayannAha- sthitirnirudhyamAnasya na bhAvasyopapadyate | yazcAnirudhyamAnastu sa bhAvo nopapadyate ||23|| nirudhyamAnasya nirodhAbhimukhasya tAvadbhAvasya virodhinI sthitirna saMbhavati | yazcApyanirudhyamAna: sa bhAva eva na bhavati, kutastasya sthitirbhaviSyati ||23|| api ca | jarasA maraNena ca sarva eva bhAvA: kSaNamapi na tyajyante | yadA caitadevam, tadA jarAmaraNavirodhinyA: sthiterbhAveSu pravRttyavakAza eva nAstIti prati- pAdayannAha- jarAmaraNadharmeSu sarvabhAveSu sarvadA | tiSThanti katame bhAvA ye jarAmaraNaM vinA ||24|| ke hi nAma jarAmaraNarahitA bhAvA yeSAM sthiti: syAt ? tasmAnnAstyeva sthitirityabhiprAya: ||24|| @077 yadi ca, asyA: sthiteranyA vA sthiti: sthityarthaM parikalpyeta, svayaM vA svAtmAnaM sthApayet | ubhayathA ca na yujyate ityAha- sthityAnyayA sthite: sthAnaM tayaiva ca na yujyate | utpAdasya yathotpAdo nAtmanA na parAtmanA ||25|| `anutpanno’yamutpAda: svAtmAnaM janayetkatham |’ (7.13) ityAdinA yathA utpAda AtmAnaM na janayati ityuktam, evaM sthitirapi nAtmAnaM sthApayatIti vaktavyam | asthitA sthitireSA cetsvAtmAnaM sthApayetkatham | sthitA cetsthApayatyeSA sthitAyAM sthApyate’tha kim || iti yojyam | yathA ca- anya utpAdayatyenaM yadyutpAdo’navasthiti: | ityutpAde vyAkhyAtam, evaM sthitAvapi vyAkhyeyam- athAnyA sthApayatyenAM sthitiryadyanavasthiti: | iti | evaM sthitirapi na yuktA | ata evoktaM bhagavatA- asthitA hi ime dharmA: sthitizcaiSAM na vidyate | asthiti: sthitizabdena svabhAvena na vidyate || na sthitirnApi co jAtirlokanAthena dezitA | lokanAthaM viditvaivaM samAdhiM tena jAnathA || iti || uktaM ca {1. ##T seems to read## AryasaMgItigAthAsu ##for## Aryasacarya^.} AryasacaryagAthAsu- AkAzanizrita samAruta Apakhandho tannizritA iya mahI pRthivI jagacca | sattvAna karmaupabhoganidAnamevaM AkAzathAnu kRta cittama etamartham || yAvat- sthAnammayAnu ayu thAnu jinena ukto || iti vistara: ||25|| atrAha-vidyete eva sthityutpAdau tatsahacAridharmasadbhAvAt | iha utpAda- sthitilakSaNasahacAriNI saMskRtAnAmanityatAsti | tasmAtsthityutpAdAvapi sta: iti | @078 ucyate | syAta sthityutpAdau, yadi anityataiva syAt | na tvasti | kathamiti ? yasmAt- nirudhyate nAniruddhaM na niruddhaM nirudhyate | {1. ##The portion from## tathApi ##up to## parasparavirodhAcca ##is missing in Mss. It is restored from T.##} tathApi nirudhyamAnaM kimajAtaM nirudhyate ||26|| yadi anityateti kAcitsyAt sA niruddhasya bhAvasya aniruddhasya vA nirudhya- mAnasya vA syAt | tatra niruddhaM nirudhyate iti na yuktam, atItavartamAnayorvirodhAt | aniruddhamapi na yuktam, nirodhavirahitatvAt, yadaniruddhameva tatkathaM nirudhyata iti parasparavirodhAcca | tathApi nirudhyamAnaM na nirudhyate ityanena saMbandha | nirudhyamAnamapi na nirudhyate nirudhyamAnAbhAvAt, nirodhadvayaprasaGgAcca | tatazcaivaM triSvapi kAleSu nirodhAsaMbhava:, tasmAnnAstyeva nirodha iti kutastatsahacAristhityutpAdasaMbhava: syAt ? api ca | prAgutpAdapratiSedhAdasaMbhava eva nirodhasyetyAha- kimajAtaM nirudhyate | iti ||26|| api ca | ayaM nirodha: sthitasya vA bhAvasya syAdasthitasya vA ? ubhayathA ca na yujyate ityAha- sthitasya tAvadbhAvasya nirodho nopapadyate | sthitasya nirodhaviruddhasya nAsti nirodha: | nAsthitasyApi bhAvasya nirodha upapadyate ||27|| asthitasya abhAvasya avidyamAnasya nirodho nAsti, iti sarvathA nAsti nirodha: ||27|| kiM cAnyat | yadi iha nirodha: syAt, sa tayaivAvasthayA tasyA evAvasthAyA: syAdanyayA vA anyasyA avasthAyA: syAt | sarvathA ca nopapadyate iti pratipAdayannAha- tayaivAvasthayAvasthA na hi saiva nirudhyate | anyayAvasthayAvasthA na cAnyaiva nirudhyate ||28|| tayaiva tAvatkSIrAvasthayA saiva kSIrAvasthA na nirudhyate, svAtmani kriyAvirodhAt | nApyanyayA dadhyavasthayA kSIrAvasthA nirudhyate |yadi hi kSoradadhyavasthayoryaugapadyaM syAt, syAttayorvinAzyavinAzakabhAva: | na tu dadhyavasthAyAM kSIrAvasthA asti | yadA @079 ca nAsti, tadA kAmasatIM vinAzayet ? yadi vinAzayet, kharaviSANatIkSNatAmapi vinAzayet | tasmAdanyayApyavasthayA naivAnyAvasthA nirudhyate ||28|| atrAha-yadyapi tayaivAvasthayA saivAvasthA, anyayA vA avasthayA anyAvasthA na nirudhyate, tathApi kSIrAvasthAyAstAvannirodho’sti, tatazca utpAdo’pi syAditi | ucyate | aho bata atijaDatAmAtmano bhavAn prakaTayati | nanu ca pUrvoktena nyAna yadaivaM sarvadharmANAmutpAdo nopapadyate | ityuktam, tadaivaM sarvadharmANAM nirodho nopapadyate ||29|| iti sphuTatarameva pratipAditaM bhavati ||29|| api ca | nirodho nAma yadi kazcit syAt, sa sato vA bhAvasya syAdasato vA | tatra- satazca tAvadbhAvasya nirodho nopapadyate | svabhAvAdapracyutasya bhAvasya nirodho na yukta: | yasmAt- ekatve na hi bhAvazca nAbhAvazcopapadyate ||30|| nirodho hi nAma abhAva: | sa yasya bhavati, sa naiva bhavati | tatazca sato bhAvasya nirodha iti bruvatA bhAvAbhAvayorekAdhikaraNatA abhyupagatA bhavati | ekatve sati ubhayaM na yujyate | yadi tadAnIM bhAva: syAt, tadA nirodhenAbhAvenAvezAdbhAvavyapadezo’yukta: {1. ##Mss.## AvezodbhAvavyapadezo yukta: ##for## AvezAdbhAvavyapadezo’yukta: ##which is confirmed by T.##} | atha abhAva:, so’pyasya na yujyate, abhAvavirodhinA bhAvarUpeNAviyogAt | tasmAdekatve sati bhAvAbhAvayo: sa padArthoM naiva bhAvo nApyabhAva iti yujyate | athavA, paraspara- viruddhatvAdAlokAndhakAravadekatve sati na hi bhAvazca nAbhAvazcopapadyate | evaM tAvatsato bhAvasya nirodho na yukta: ||30|| idAnIm- asato’pi na bhAvasya nirodha upapadyate | avidyamAnasyAbhAvasya na vinAzo’sti vandhyAtanayasyeva, avidyamAnatvAt | ata evAha- na dvitIyasya zirasacchedanaM vidyate yathA ||31|| @080 prasiddhAsattvasyaiva nArANAM{1. ##T seems to om.## narANAM.} dvitIyasya zaraso dRSTAntatvenopAdAnAnnirdezA{2. ##Mss. and P read## dRSTAntatvenopAdAnAtpari pUrNatAnirdeza: seti nopAttam. ##Our text is confirmed by T.##} pUrNatvAnnAstIti nopAttam | tadevamasato bhAvasya nirodho na saMbhavati, sato’pi na | yazcobhayathApi na saMbhavati, sa kenAtmanA sthita: ? nAstyeva nirodha iti pratIyatAm ||31|| kiM cAnyat | yadi nirodho nAma bhAvAnAM nirodhaka iti kalpyate, tasyedAnIM kimanyo nirodha iSyate, uta na ? yadi iSyate tanna yujyate| na svAtmanA nirodho’sti nirodho na parAtmanA | kathaM punarnAstIti pratipAdayannAha- utpAdasya yathotpAdo nAtmanA na parAtmanA ||32|| tatra yathA- anutpanno’yamutpAda: svAtmAnaM janayetkatham | ityAdinA utpAda: svAtmAnaM notpAdayati, evaM nirodho’pi svAtmAnaM na nirodhayati | kathamiti ? ucyate- aniruddho nirodho’yaM svAtmAnaM nAzayetkatham | atha naSTo nAzayati naSTe kiM nAzyate puna: ||{3. ##This stanza and the following,-corresponding to 7.13 and 7.19 do not figure as part of the text of Madhyamakakarika in T.##} iti samamutpAdena vaktavyam | evaM ca svAtmanA na nirodho’sti | nirodha idAnIM parAtmanApi nAsti | katham ? tatra yathA utpAde gaditam-`anya utpAdayatyenam’ (7.19) ityAdi, evaM nirodhe’pi vaktavyam- anyo vinAzayatyenaM nAzo yadyanavasthiti: | athAvinAzo naSTo’yaM sarvaM nazyatu te tathA || iti | tadevaM parAtmanApi nirodho na saMbhavatIti nAsti nirodhasya nirodha: || atha manyase-nAstyeva nirodhasya nirodha iti, tadayuktam | yadi hi nirodhasya nirodho na syAta, tadA nirAdharahitatvAtsaMskRtalakSaNamavahIyate | tadevaM yadi vinAzasya vinAza: parikalpyate, tathApi na yukto vinAza: | atha na parikalpyate, tathApi na yukta @081 iti | kathaM tvidAnIM vinAzo yokSyate parasya{1. ##Mss## parasparam ##for## parasya ##which is confirmed by T.##} ?atha syAt-tathApi evameva vicAre sati vinAzo bhavato’pi na yujyate, tata: ya ubhayordoSa:, na tenaikazcodyo bhavatIti | ucyate | naivedaM codyaM mamApatati | kiM kAraNam{2. ##T seems to om.## kiM kAraNam.} ? ye svAtmanA ni:svabhAvA bhAvA:, te ca ni:svabhAvA eva santo bAlAnAmidaMsatyAbhinivezinAM vyavahArapathamupayAnti avicAraprasiddhenaiva nyAyeneti teSu nAsti yathoditavicArAvatAro’smAkam | mAyAsvapna- gandharvanagarAdivattu laukikA: padArthA nirupapattikA eva santa: sarvalokasyAvidyAtimiro- pahatamatinayanasya{3. ##Mss.## ^malinacetasa: ##for## ^matinayanasya ##which is confirmed by T.##} prasiddhimupagatA iti parasparApekSayaiva kevalaM prasiddhimupagatA bAlaira- bhyupagamyante | yathoktaM zatake- alAtacakranirmANasvapnamAyAmbucandrakai: | dhUmikAnta:pratizrutkAmarIcyabhrai: samo bhava: || (catu:zataka-13.25) tasmAtsati utpAde utpAdyam, sati utpAdye utpAda: | sati nirodhe nirodhyam, sati nirodhye nirodha:, ityevaM laukikasya vyavahArasyAbhyupagamAtkuto’smatpakSe sama- prasaGgitA bhavitumarhati ? yastu vinAzasya ahetukatvamabhyupetya kSaNikatAM saMskArANAmAha, tasya nirhetu- katvAt khapuSpavadvinAzAbhAvAt kuta: kSaNikatvaM bhAvAnAM setsyati, kuto vinAzarahitAnAM saMskRtatvamapIti sarvameva asamaJjasaM tasya jAyate | jAtipratyayaM jarAmaraNaM saMskRta- lakSaNAnAM ca saMskAraskandhAntarbhAvaM varNayatA bhagavatA nanu sahetukatvaM spaSTamAdarzitaM vinAzasya | jAtimAtrApekSatvAccAsya kSaNabhaGgo’pi sukhAsAdhya iti sarvaM susthaM jAyate || atha syAt-vinAzo hi nAma abhAva:, yazca abhAva:, kiM tasya hetunA kartavyam ? ato nirhetuko vinAza iti | nanu ca bhAve’pi hetvabhAvaprasaGgo bhavati | bhAvo hi nAma vidyamAna:, yazca vidyamAna: tasya{4. ## T and P## tasyaiva kiM ##for## tasya ca kiM.} ca kiM hetunA prayojanam ? na hi jAtaM punarapi janyate | tasmAtsarvatraiva hetvabhAvaprasaGgAdayuktametat || api ca | yathA utpAda: sahetuka: pUrvamabhAvAtpazcAcca bhAvAt, evaM vinAzo’- pISyatAm | vinAzo hi na sarvadA bhavati, utpAdAtpUrvamabhAvAtpazcAcca bhAvAt | yaccocyate-yazcAbhAva: tasya kiM hetunA kartavyamiti, tadayuktam | yasmAnna vayaM vinA- zasya hetunA kiMcitkriyamANamicchAma:, kiM tarhi vinAza eva kriyate iti varNayAma: | nanvevaM sati kriyamANatvAdvinAzo’pi bhAva: prApnotIti cet, iSyata evaitat | vinAzo @082 hi svarUpApekSayA bhAva:, rUpAdidharmanivRttisvabhAvatvAttu na bhAva: | api ca | maraNa- mapi dvividhakAryapratyupasthApanaM saMskAravidhvaMsanaM ca karoti | aparijJAnAnupacchedaM (?) cetyAgamAt kathaM na sahetuko vinAza: ? api ca | kalpitAbhAvalakSaNAyAzca zUnyatAyA: pareNa bhAvarUpatAmabhyupagacchatA kathamabhAvasya bhAvatvaM nAbhyupagataM bhavati ? bhAvatvAcca kathamasaMskRtatvaM zUnyatAyA: syAt ? ata: sarvamabhyupetaM vihIyate bhavatA | ata eva vakSyati- bhavedabhAvo bhAvazca nirvANamubhayaM katham | na saMskRtaM hi nirvANaM bhAvAbhAvau ca saskRtau || [ma^ zA^-25.13] ipyalaM prasaGgena | prakRtameva vyAkhyAsyAma: ||32|| atrAha-yadi utpAdasthitibhaGgA: saMskRtasya niSiddhA:, tathApi saMskRtamasti vizeSalakSaNayuktam | tathAhi kAThinyAdikaM sAsnAdikaM {1. ##Mss. om.## sAsnAdikaM ##which is found in T.##} ca tasya vizeSalakSaNamupa- dizyate | tasmAtsaMskRtasya sadbhAvAttallakSaNamapyastIti | ucyate | syAdevaM yadi saMskRtameva vastu syAt | kuta: ? yasmAt- utpAdasthitibhaGgAnAmasiddhernAsti saMskRtam | yadA yathoktena nyAyena utpAdasthitibhaGgA eva niSiddhA:, tadA kuta: saMskRta vastu tadvizeSalakSaNamapyastIti || atrAha-vidyata eva saMskRtam, tatpratipakSAsaMskRtasadbhAvAt | ucyate | syAdeta- devam, yadi asaMskRtameva syAt | yasmAt- saMskRtasyAprasiddhau ca kathaM setsyatyasaMskRtam ||33|| atraike AkAzApratisaMkhyAnirodhanirvANAnyasaMskRtAnIti kalpayanti | apare zUnyatAM tathatAlakSaNAmasaMskRtAM parikalpayanti | tadetatsarvaM saMskRtasyAprasiddhau satyAM nAstyeveti spaSTamAdarzitam ||33|| atrAha-yadi utpAdasthitibhaGgA na santItyavadhAritam, yattarhi idamanAvaraNa- jJAninA muninA- “saMskRtasya bhikSava: utpAdo’pi prajJAyate, vyayo’pi, sthityanyathAtvamapi” [= aGguttara-1; majjhima] @083 ityudAhRtam, tatkathaM veditavyamiti ? ucyate- yathA mAyA yathA svapno gandharvanagaraM yathA | tathotpAdastathA sthAnaM tathA bhaGga udAhRtam ||34|| yathA mAyAdaya: svabhAvenAnutpannA avidyamAnA mAyAdizabdavAcyA mAyAdi- vijJAnagamyAzca lokasya, evamete’pi lokaprasiddhimAtreNa utpAdAdaya: svabhAvena avidya- mAnA api bhagavatA tathAvidhavineyajanAnugrahacikIrSuNA nirdiSTA iti | ata evoktam- tvaksnAyumAMsAsthisamuchraye ca utpAdya saMjJAM mama patnireSA | mUDhA hi bAlA janayanti rAgaM striyo na jAnanti yathaiva mAyAm || yathA kumArI supine#ntarasmiM sA putra jAtaM ca mRtaM ca pazyati | jAte’tituSTA mRti daurmanasthitA tathopamAn jAnatha sarvadharmAn || [samAdhirAjasUtra-9.17] yathaiva gandharvapuraM marIcikA yathaiva mAyA supinaM yathaiva | svabhAvazUnyA tu nimittabhAvanA tathopamAn jAnatha sarvadharmAn || [samAdhirAjasUtra-9.11] saMskRtAsaMskRtadharmaviviktA{1. ##P## saMskRna’saMskRtasarvaviviktA ##for the line,##} nAsti vikalpana teSamRSINAm | sarvagatISu asaMskRtaprAptA dRSTigatehi sadaiva viviktA || nityamarakta aduSTa amUDhA: tasya sabhAvasamAhitacittA | eSa samAdhibalI balavanto yo imu jAnati zUnyakadharmAn || iti || 34|| [samAdhirAjasUtra-37.27-28] ityAcAryacandrakIrtipAdoparacitAyAM prasannapAdAyAM madhyamakavRttau saMskRtaparIkSA nAma saptamaM prakaraNam || @084 8 karmakArakaparIkSA aSTamaM prakaraNam | atrAha-vidyanta eva saMskRtasvabhAvato vijJAnAdaya: saMskRtA dharmA:, taddhetuka- karmakArakasadbhAvAt | uktaM hi bhagavatA- avidyAnugato’yaM bhikSava: puruSapudgala: puNyAnapi saMskArAnabhisaMskaroti, apuNyAnapi, AniJjyAnapi saMskArAnabhisaMskaroti | ityAdinA karmaNAM kArako vyapadiSTa:, tatkarmaphalaM ca vijJAnAdikamupadiSTam | yasya ca kArako’sti, tadasti, tadyathA ghaTa:{1. ##Mss.## ghaTA: ##for## ghaTa:.} | yannAsti, na tasya kAraka:, tadyathA kUrmaromaprAvArasyeti | ucyate | syAdvijJAnAdikaM saMskRtaM yadi tasya niSpAdakakarma- kArakau syAtAm | na tu sta: | yasmAt- sadbhUta: kAraka: karma sadbhUtaM na karotyayam | kArako nApyasadbhUta: karmAsadbhUtamIhate ||1|| tatra karotIti kAraka: kartA | kurvANasyaiva kiMcit kArakavyapadezo nAkurvA- Nasya | tacca karaNaM sadbhUtasya vA kartu: parikalpyeta, asadbhUtasya vA, sadasadbhUtasya vA ? kriyate iti karma karturIpsitatamam [pA^ 1.4.49]| tadapi trividham, sadbhUtamasadbhUtaM sadasadbhUtaM ca | tatra sadbhUta: kAraka: kriyAyukta: sadbhUtaM kriyAyuktaM karma na karotItyekA pratijJA | idAnImasadbhUto’pi kriyAkArakarahito’sadbhUtaM kriyArahitaM karma na karotItyaparA pratijJA ||1|| tatrAdyAM prasAdhayitumAha- sadbhUtasya kriyA nAsti karma ca syAdakartRkam | kriyAnibandhanatvAtkArakavyapadezasya, karoti kriyAyukta eva kazcitsadbhUta: kArakavyapadezaM labhate, tatazca tasyaivaMvidhasya kriyAhetukalabdhakArakavyapadezasya aparA kriyA nAsti yayA karma kuryAt | kriyAbhAvAcca yadA kAraka: karma na karoti, tadA kArakanirapekSamakartRkaM karma syAt | na cAkartRkaM karma saMbhavati vandhyAsUnoriva ghaTa- karaNamiti | evaM tAvat sadbhUtasya kriyA nAsti karma ca syAdakartRkam | iti doSaprasaGgAt sadbhUta: kAraka: karma na karoti | @085 idAnIM sadbhUtamapi karma kArako na karotIti pratipAdayannAha- sadbhUtasya kriyA nAsti kartA ca syAdakarmaka: ||2|| sadbhUtaM nAma karma kriyAyuktam | tasyedAnIM kriyAnibandhanalabdhakarmavyapadezasya aparA kriyA nAsti yayA karma kriyeteti | evaM tAvatsadbhUtasya karmaNa: kriyA nAsti | yadA nAsti parA kriyA, tadA kArakastatsadbhUtaM karma naiva karoti | yadA ca na karoti karmaNo dvitIyakriyAbhAvAt, tadA akarmaka eva avidyamAnakarmaka eva tasya karmaNa: kAraka: syAt | na caitadyuktam | na hi akRtAnantaryakarmaNa: AnantaryakarmakArakatvaM dRSTamiti ||2|| evaM sadbhUta: kAraka: sadbhUtaM karma na karoti iti saMsAdhya idAnIM yathA asad- bhUtamapi karma asadbhUta: kArako na karoti tathA pratipAdayannAha- karoti yadyasadbhUto’sadbhUtaM karma kAraka: | ahetukaM bhavetkarma kartA cAhetuko bhavet ||3|| asadbhUta: kArako ya: kriyArahita: | kriyA ca kArakavyapadeze heturiti kriyA- rahita: kArako’pi nirhetuka: syAt | karmApyasadbhUtaM nirhetukaM syAt ||3|| sati ca ahetukavAdAbhpupagame kAryaM ca kAraNaM ca sarvamapoditaM syAdityAha- hetAvasati kAryaM ca kAraNaM ca na vidyate | satyeva hi hetorabhyupagame hetunA yanniSpAdyate tat kAryam, tasya ca yon iSpA- daka:, tatkAraNamiti yujyate | tadyathA ghaTasya mRd{1. ##Mss.## mRdA ##for## mRd.} hetu:, ghaTa: kAryam, tasya ca cakrA- daya: sahakArikAraNam | ahetukavAdAbhyupagame tu hetvanapekSatvAnmaNDUkajaTAziromaNi{2. ##T## AkAzapuSpa^ ##for## maNDUkajaTAziromaNi^.}ma ghaTavanna syAdayaM ghaTa | asati{3. ##Mss.## sati ##for## asati.} ghaTe kutastatkAraNamiti | evam- hetAvasati kAryaM ca kAraNaM ca na vidyate | tatazca- tadabhAve kriyA kartA karaNaM ca na vidyate ||4|| tadabhAve kAryakAraNAbhAve, kiM kurvANasya kriyA saMbhavet, kasyAM vA kriyAyAM kumbhakArasya svAtantryAtkartRtvaM syAt ? na cApi mRdAM tAdAtmyapravRttyA sAdhakatamatvena karaNatvaM yujyata iti | evaM tAvat- tadabhAve kriyA kartA karaNaM ca na vidyate || tatazca- dharmAdharmau na vidyete kriyAdInAmasaMbhave | @086 iha yadA devadatta: prANAtipAtaviratikriyAsvAtantryAtkartA san svatantrakAryeNa karaNabhUtena prANAtipAtaviratikriyAM karoti, tadAsya dharma upajAyate | evaM dazasvapi kuzaleSu karmapatheSu kuzalakriyAniSpAdyeSu ratnatrayamAtApitRtadanyapUjyapUjAdilakSaNeSu ca kuzaladharmaprArambheSu yojyam | evamadharme’pi prANAtipAtAdilakSaNe kuzalaviparyayeNa kriyA- kartRkaraNAnAmabhAve sati karmaNAmabhAvaprasaGga udbhAvanIya: || yadA caivaM dharmAdharmau na saMbhavata:, tadA tatphalamapi nAstyeveti pratipAdayannAha- dharma cAsatyadharme ca phalaM tajjaM na vidyate ||5|| dharmAdharmajanitamiSTAniSTaphalaM sugatidurgatyordharmAdharmayorabhAve sati na syAt ||5|| tatazca- phale’sati na mokSAya na svargAyopapadyate | mArga: yadi hi phalamiSTAniSTaM{1. ##T om.## iSTAniSTaM.}syAt, syAllaukikasya mArgasya dhyAnArUpyasamAdhi- samApattilakSaNaM svarga:, tadAnIM tadarthaM laukikamArgabhAvanA jyAyasI syAt, kugati- gamanakarmapathaviratisAphalyaM{2. ##T om.## kugatigamanakarmapathavigatisAphalyaM ca syAt. } ca syAt | yadi ca mokSalakSaNaM nirvANaM phalaM syAt, tadarthaM lokottarAryASTAGgamArgabhAvanAsAphalyaM {3. ##T om.## ^sAphalyaM.} syAt | yadA tu phalaM nAsti, tadA- phale’sati na mokSAya na svargAyopapadyate | mArga: | kiM ca | evaM phalAbhAve sati- sarvakriyANAM ca nairarthakyaM prasajyate ||6|| yA api hyetA: kRSivANijyavala(bhRti ?)gatAdikA: kriyA: phalArthaM prArabhyante, tA api sarvA: phalAbhAve sati nopapadyanta iti | evaM sarvakriyANAM nairarthakyaM prasajyate bhavatAm | na cAsAM nairarthakyam | tasmAnniravazeSadoSaviSavRkSA{4. ##T om.## ^viSavRkSa^}karabhUto’yaM svargApavargA- pavAdI{5. ##Mss.## sanmArgApavargAvAdI ##for## svargApavargA- pavAdI ##which is confirmed by T.##} narakAdimahApAyaprapAtavartanahetu: {6. ##T om.## ^vartana^.} dRSTAdRSTahetupadArthavirodhIti kRtvA, saddhi: asadbhUta: kArako’sadbhUtaM karma karotIti pakSo nikRSTa eveti tyAjya: ||6|| tadevaM pratijJAdvayaM saMsAdhya idAnImubhayarUpa: kAraka:, ubhayarUpamapi karma na karotItyAha- kAraka: sadasadbhUta: sadasatkurute na{7. ##Mss.## na hi ##for## na tat.} tat | @087 tatra yadetadasadbhUtaM karma kriyAyuktamakriyAyuktaM ca, tat sadasadbhUta: kArako na karotIti | yasmAt- parasparaviruddhaM hi saccAsaccaikata: kuta: ||7|| eka: padArtha: ekasmin kAle kriyAyuktazcAkriyAyuktazcetin a yujyata evaitat | tatazca sadasadbhUto’pi kAraka: sadasadbhUtaM karma na karoti, avidyamAnatvAditya- bhiprAya: ||7|| evaM same pakSe dUSaNamudbhAvya viSamapakSasyApi nirAcikorSayA Aha- satA ca kriyate nAsannAsatA kriyate ca sat | kartrA satA sadbhUtena tAvatkartrA kriyAyuktena asadbhUtamasadakriyAyuktaM karma na kriyate | yasmAt- sarve prasajyante doSAstatra ta eva hi ||8|| sadbhUtasya kriyA nAsti karma ca syAdakartRkam | [8.2] ityevaM tAvat sadbhUta: kAraka: karma na karoti, nApyasadbhUtaM karma kriyate | asadbhUtaM hi karma ahetukaM bhavet | tatazca- hetAvasati kAryaM ca kAraNaM ca na vidyate | [8.4] ityAdinA sarvaM dUSaNamApadyate | tasmAtpUrvoktaireva hetubhirdUSitatvAdasya viSama- pakSasya na punarhetorupAdAnamanuSThIyate | yathA caitat satA kartrA asatkarma na kriyate iti pratipAditam, evamasatA kartrA akriyAyuktena satkarma na kriyate iti vyAkhyeyamuktapathA- nusAreNa ||8|| evaM tAvadviSamapakSe ekaikapadaparAmarzena dUSaNamabhidhAya idAnImekaikasya padasya padadvayaparAmarzena dUSaNAbhidhAnamAha- nAsadbhUtaM na sadbhUta: sadasadbhUtameva vA | karoti kAraka: karma pUrvoktaireva hetubhi: ||9|| sa kAraka: sadbhUta: asadbhUtaM karma sadasadbhUtameva vA na karotIti | kathamityAha-pUrvoktaireva hetubhiriti | tatra `sadbhUtasya kriyA nAsti’ ityAdinA sadbhUta: kArako na karoti | asadbhUtamapi karma na kriyate `ahetukaM bhavetkarma’ hetAvasati kAryaM ca’ ityAdinA vihitadoSAt | sadasadbhUtamapi karma na kriyate- parasparaviruddhaM hi saccAsaccaikata: kuta: [8.7] iti vacanAt | evaM tAvatsadbhUta: kArako’sadbhUtaM sadasadbhUtaM ca karma na karoti ||9|| @088 idAnImasadbhUto’pi kAraka: sadbhUtaM karma sadasadbhUtaM ca karma na karotItyAha- nAsadbhUto’pi sadbhUtaM sadasadbhUtameva vA | karoti kAraka: karma pUrvoktaireva hetubhi ||10|| asadbhUta: kArako nirhetuko bhavet | `hetAvasati kAryaM ca’ ityAdinA ukta- doSadasadbhUta: kArako na karoti | sadbhUtasya kriyA nAsti kartA ca syAdakarmaka: | [8.2] iti prasaGgAt sadbhUtaM karma na kriyate | sadasadbhUtamapi karma na kriyate, parasparaviruddhaM hi saccAsaccaikata: kuta: | [8.7] iti vacanAt || 10 || idAnIM sadasadbhUto’pi kAraka: ekaika evobhayarUpa: san yathA sadbhUtamasadbhUtaM ca bhinnasaMketaM karma na karoti tathA pratipAdayannAha- karoti sadasadbhUto na sannAsacca kAraka: | karma tattu vijAnIyAtpUrvoktaireva hetubhi: ||11|| parasparaviruddhaM hi saccAsaccaikata: kuta: | [8.7] iti vacanAtsadasadbhUta: kArako na karoti | sadbhUtasya kriyA nAsti kartA ca syAdakarmaka: | [8.2] iti prasaGgAtsadbhUtaM karma na kriyate | asadbhUtamapi karma ahetukaM `hetAvasati kAryaM ca’ ityAdinoktadoSAnna kriyate | yatazcaivaM samapakSeSu viSamapakSeSu ca kartu: karmaNazca sarvathA siddhirayuktA, tasmAdyaduktaM vidyanta eva vijJAnAdaya: saMskRtA dharmA: saMskRtasvabhAvA: taddhetukakarmakArakasadbhAvAditi, tadayuktam || atrAha-kimavadhAritametadbhavatA na santi bhAvA iti ? na hi | bhavatastu sasvabhAvavAdina: svabhAvasya bhAvAnAM vaidhuryAtsarvabhAvApavAda: saMbhAvyate | vayaM tu pratItyotpannatvAtsarvabhAvAnAM svabhAvamevanopalabhAmahe, tatkasyApavAdaM kariSyAma: ? yathoktamAryaratnAvalyAm- marIci{1. ##Mss.## paricintoyaM ##for## marIciM toyaM ##which is confirmed by T.##} toyamityetaditi matvAgato’tra san | yadi nAstIti tattoyaM gRhNIyAnmUDha eva sa: || marIcipratimaM lokamevamastIti gRhNata: | nAstIti cApi moho’yaM sati mohe na mucyate || ajJAnakalpitaM pUrvaM pazcAttattvArthanirNaye | yadA na labhate bhAvamevAbhAvastadA kuha || iti || 11 || @089 tadevaM ni:svabhAvAnAM sarvabhAvAnAM kuto yathoktaprakArasiddhi: ? tasmAllaukikaM viparyAsamabhyupetya sAMvRtAnAM padArthAnAM marIcikAjalakalpAnAmidaMpratyayatAmAtrAbhyupaga- menaiva prasiddhirnAnyenetyAha- pratItya kAraka: karma taM pratItya ca kArakam | karma pravartate, nAnyatpazyAma: siddhikAraNam ||12|| iha akurvANasya karmanirapekSasya kArakatvAbhAvAt karmApekSya kArakasya kArakatvaM bhavati | kArakeNa{1. ##Mss.## kAraNena ##for## kArakeNa ##which is confirmed by T.##} cAkriyamANasya kasyacitkarmatvAbhAvAt kriyamANasyaiva karmavyapade- zAt, taM kArakaM pratItya karma pravartate ityevaM karmakArakayo: parasparApekSikIM siddhiM muktvA nAnyatsiddhikAraNaM pazyAma: ||12|| yathA ca karmakArakayo: parasparApekSikI siddhi:, evamanyeSAmapi bhAvAnA- mityatidizannAha- evaM vidyAdupAdAnaM{2. ##Mss.## vidyAnupAdAnaM ##for## vidyAdupAdAnaM.} vyutsargAditi karmaNa: | kartuzca evamityanena anantarAM karmakArakaprajJaptiM darzayati | upAttirupAdAnam | anena copAttikriyAmAha | sA ca svasAdhanaM kartAramupAdAtAraM karma copAdAnaM saMnidhApayati | tayozca upAdeyopAdAtro: parasparApekSayo: karmakArakavadeva siddhirna svAbhAvikI | kasmAtpuna: svAbhAvikI na bhavati ityAha-vyutsargAditi karmaNa:, kartuzceti | iti zabdo hetuparAmarzI | vyutsargo vyudAsa: | tatazca ayamartha upapadyate-yaireva hetubhi: karmaNazca vyutsargo’smAbhirukta:, taireva hetubhi:upAdAtA upAdeyaM ca pratiSiddha veditavyam | na ca kevalamanayoranyonyApekSikI siddhi: kartuzca karmaNazca pratiSedhenAvaseyA, api ca karmakartRbhyAM zeSAn bhAvAn vibhAvayet ||13|| prajJa iti vAkyazeSa: | karmakArakopAdeyopAdAtRvyatiriktA ye’nye bhAvA janya- janakagantRgamanadraSTavyadarzanalakSyalaNotpAdyotpAdakA:, tathA{3. ##Mss.## atha ##for## tathA ##which is confirmed by T.##} avayavAvayaviguNaguNipramANa- prameyAdayo niravazeSA bhAvA:, teSAM kartRkarmavicAreNa svabhAvato’stitvaM pratiSidhya parasparApekSikImeva siddhiM prAjJo nirmumukSurjAtijarAmaraNAdibandhanebhyo mokSAya vibhAvayet || eSAM ca vistareNa vicAro madhyamakAvatArAdibhyo’vaseya: || nanu ca zeSAn bhAvAn vibhAvayedityanenaiva upAdAnopAdAtroradhigatatvAdupAdA- nopAdAnaM punarayuktam | satyametat | tathApi tattvavicAre prAdhAnyajJApanArthamupAdAnopAdA- @090 trorbhedenopAdAnam, tathA hi uttareSu prakaraNeSu bhUyasA anayoreva vicAro bhaviSyatIti | ata evoktaM bhagavatA AryopAliparipRcchAyAm- {1. ##This very citation occurs in chapter I on page 20.##} bhaya darzita nairayikaM me sattvasahasra savejita naike | na ca vidyati kazciha sattva yo cyutu gacchati ghoramapAyam || na ca kAraku kAraNaM santi yehi kRtA asitomarazastrA: | kalpavazena tu pazyati tatra kAyi patanti apAyita zastrA: || citramanorama sajjitapuSpA: svarNavimAna jalanti manojJA: | teSvapi kAraku nAstiha kazci te’pi ca sthApita kalpavazena || kalpavazena vikalpitu loka: saMjJagaheNa vikalpitu bAla: | so ca gaho agaho asabhUto mAyamarIcisamA hi vikalpA: || iti || 13 || ityAcAryacandrakIrtipAdoparacitAyAM prasannapadAyAM madhyamakavRttau karmakArakaparIkSA nAma aSTamaM prakaraNam || @091 9 pUrvaparIkSA navamaM prakaraNam | atrAha-yaduktam-`evaM vidyAdupAdAnaM vyutsargAditi karmaNa: | kartuzca’ [8.13] iti, tadayuktam | yasmAt- darzanazravaNAdIni vedanAdIni cApyatha | bhavanti yasya prAgebhya: so’stItyeke vadantyuta ||1|| yasya upAdAtu: darzanazravaNaghrANarasanAdIni vedanAsparzamanaskArAdIni ca bhavanti, sa upAdAtA pUrvamebhya upAdAnebhyo’stIti sAMmitIyA vadanti ||1|| kiM kAraNam ? yasmAt- kathaM hyavidyamAnasya darzanAdi bhaviSyati | bhAvasya tasmAtprAgebhya: so’sti bhAvo vyavasthita: ||2|| iha vidyamAna eva devadatto dhanopAdAnaM kurute nAvidyamAno vandhyAtanaya: | evaM yadi tAvatpudgalo darzanAdibhya: pUrvaM vyavasthito na syAt, nAsau darzanAdikasyopAdAnama- kariSyat | tasmAdasti asau dhanAtprAgeva sthitadevadattavat darzanAdibhya: pUrvaM pudgalo yo’sya upAdAnaM kariSyatIti ||2|| ucyate- darzanazravaNAdibhyo vedanAdibhya eva ca | ya: prAgvyavasthito bhAva: kena prajJapyate’tha sa: ||3|| yau’sau pudgalo darzanAdibhya: pUrvamastIti vyavasthApyate, sa kena prajJapyatAm ? pudgalaprajJapterhi darzanAdikaM kAraNam | sa yadi tebhya: prAgvyavasthito’stIti kalpyate, tadA darzananirapekSa: syAd ghaTAdiva paTa: | yazca svakAraNanirapekSa: sa nirhetuko dhanAdi- nirapekSa: dhanikavannAstItyabhiprAya: ||3|| kiM cAnyat- vinApi darzanAdIni yadi cAsau vyavasthita: | amUnyapi bhaviSyanti vinA tena na saMzaya: ||4|| yadi manyase-darzanAdibhya: pUrvaM pudgalo nAmAsti, sa darzanAdikamupAdAna- mupAdatte iti | nanvevaM sati nirastasaMzayamamUnyapi darzanAdIni vinA pudgalena bhaviSyanti | tathAhi devadatto dhanasaMbandhAtpUrvaM dhanavyatirikto vyavasthita: san arthAntara- @092 bhUtameva pRthaksiddhaM dhanamupAdatte | evamupAdAturapi svAtmavyatirekeNArthAntarabhUtaM darzanAdikamupAdAnaM syAt ||4|| na tu saMbhavatItyAha- ajyate kenacitkazcit kiMcitkenacidajyate | kuta: kiMcidvinA kazcit kiMcitkaMcidvinA kuta: ||5|| iha bIjAkhyena kAraNena kiMcitkAryamabhivyajyate’GkurAkhyam, tena ca kAryeNa kiMcit kAraNamabhivyajyate bIjAkhyam-asyedaM kAraNamidamasya kAryamiti | evaM yadi kenaciddarzanAdikenopAdAnena kazcidAtmasvabhAbo’bhivyajyate asyAyamupAdAteti, kenaci- ccAtmanA kiMcidupAdAnaM darzanAdikamabhivyajyate idamasyopAdAnamiti, tadAnIM syAtpara- sparApekSayorupAdAnopAdAtro: siddhi: | yadA tu upAdAtAraM vinA pRthak siddhaM darzanA- dikamabhyupagamyate, tadA tannirAzrayamasadeva | tasmAnnAstyubhayorapi siddhi:, iti na yuktametat-darzanAdibhya: pRthagavasthita upAdAteti ||5|| atrAha-yaduktaM darzanazravaNAdibhya ityAdi, atrocyate | yadi sarvebhyo darzanA- dibhya: prAgavasthita ityabhyupagataM syAt, syAdeSa doSa: | yadA tu- sarvebhyo darzanAdibhya: kazcitpUrvo na vidyate | kiM tarhi ekaikasmAtpUrvo vidyate | yadA caivam, tadA- ajyate darzanAdInAmanyena punaranyadA ||6|| yadA darzanena draSTetyabhivyajyate, na tadA zravaNAdInyupAdAya prajJapyate, tatazca doSAnavasara iti ||6|| ucyate | etadapi na yuktaM darzanAdirahitasya nirupAdAnasya nirhetukasya niraJja- nasyAstitvAsaMbhavAt | sarvebhyo darzanAdibhyo yadi pUrvo na vidyate | iti parikalpyate, evamapi- ekaikasmAtkathaM pUrvo darzanAde: sa vidyate ||7|| yo hi sarvebhya: pUrvo na bhavati, sa ekaikasmAdapi na bhavati | tadyathA sarvebhyo vRkSebhya: prAg vanaM nAsti, tadA ekaikasmAdapi nAsti | sarvAsAM ca sikatAnAM taila- jananAbhAve sati ekaikasyA api sikatAyAstailaM nAsti | api ca | yo hyekaikasmAtpUrvo @093 bhavati, nanu sa sarvebhyo’pi pUrva evetyabhyupagataM bhavati | ekaikavyatirekeNa sarvasyAbhAvAt | tasmAnna yuktamekaikasmAtpUrvo vidyata iti ||7|| itazca na yuktam-yasmAt- draSTA sa eva sa zrotA sa eva yadi vedaka: | tadA- ekaikasmAdbhavetpUrvaM na ca yuktaM vaktuM sa eva draSTA sa eva zroteti | yadi syAt, tadA darzanakriyA- rahitasyApi zroturdraSTRtvaM syAt, zravaNakriyArahitasyApi draSTu: zrotRtvaM syAt | na caivaM dRSTaM yaddarzanakriyArahito’pi draSTA syAt, zravaNakriyArahitazca zroteti | ata evAha- evaM caitanna yujyate ||8|| iti | pratikriyaM ca kArakabhedAtkuta etadevaM bhaviSyatIti pratipAdayannAha-evaM caitanna yujyata iti || AcAryabuddhapAlitastu vyAcaSTe-ekatve hi Atmana: indriyAntaragamanaprasaGga: puruSasya syAt, vAtAyanAntaropagamanavaditi | asya AcAryabhAvaviveko dUSaNamAha- sarvagatasyAtmano nendriyAntaragamanamastItyayukta: prasaGgadoSa iti | tadetadayuktaM svayUthya- parikalpitapudgalavAdanirAsasya prastutatvAt, tasya ca sarvagatatvApratijJAnAt | tasmAd yukta eva prasaGgadoSa: ||8|| athApi yathoktadoSaparijihIrSayA- draSTAnya eva zrotAnyo vedako’nya: punaryadi | parikalpyate, tadapi na yuktam | evaM hISyamANe- sati syAd draSTari zrotA bahutvaM cAtmanAM bhavet ||9|| tadyathA goranyo’zva: na hi gavi sati na bhavati yaugapadyena, evaM yadi draSTuranya: zrotA syAt, sa draSTaryapi sati syAdyaugapadyena | na caivamiSyate iti nAstyanyatvam | api ca | evaM sati bahava evAtmAna: prApnuvanti draSTTazrotRvedakAdInAM pRthak pRthak siddhayupagamAt | tasmAdekaikasmAdapi darzanAde: pUrvaM nAsti pudgalo nAma kazcit ||9|| atrAha-vidyata eva pUrvaM sa sarvebhyo darzanAdibhya AtmA | atha matam- adyasti, kena prajJapyate sa iti yaducyate, iha darzanAdibhya: pUrvaM nAmarUpAvasthAyAM catvAri mahAbhUtAni santi yata: karmAnnAmarUpapratyayaM SaDAyatanamiti darzanazravaNAdInyutpadyante | tasmAddarzanAdibhya: pUrvaM caturmahAbhUtopAdAnamevAstIti | evamapi- @094 darzanazravaNAdIni vedanAdIni cApyatha | bhavanti yebhyasteSveSa bhUteSvapi na vidyate ||10|| yebhyo mahAbhUtebhyo darzanAdikamutpadyate, teSvapi mahAbhUtopAdAnanimittako’pyeSa na yujyate pUrveNaiva hetunetyabhiprAya: | tatra yathA pUrvamuktam- kuta: kiMcidvinA kazcitkiMcitkaMcidvinA kuta: | iti, ihApi tathaiva vaktavyam | mahAbhUtopAdAnAdyazcAtmA pUrvaM siddha: syAt, sa mahA- bhUtAnyupAdAya syAt | na caivam, nirhetukatvAt | yazca nAsti, sa kathaM mahAbhUtAnyu- pAdAsyati ? iti darzanopAdAnavadbhUtopAdAne’pi dUSaNamuktameveti na punarucyate ||10|| atrAha-yadyapyevamAtmA pratiSiddha:, tathApi darzanAdikamasti, apratiSedhAt | na ca anAtmasvabhAvAnAM{1. ##Mss.## anAtmAsvabhAvAnAM ##for## anAtmasvabhAvAnAM.} ghaTAdInAM darzanAdisaMbandho’sti | tasmAtsaMbandhI vidyata evAtmeti | ucyate | syAdAtmA yadi darzanAdInyeva syu: | na tu santi | yasya darzanA- dInyupAdAnaM sa yadA nAstIti pratipAditam, tadA tasminnAtmani upAdAtari asati, kuto darzanAdInAmupAdAnabhUtAnAmastitvamityAha- darzanazravaNAdIni vedanAdIni cApyatha | na vidyate cedyasya san a vidyanta imAnyapi ||11|| yasya darzanAdIni parikalpyante sa yadA nAstItyuktam, nanu tadaiva darzanAdikamapi nAstIti spaSTamAdarzitaM bhavati | tatazca darzanAdyabhAvAnnAstyevAtmeti ||11|| atrAha-kiM khalu bhavato nizcitametannAstyevAtmeti ? kena etaduktam{2. ##Mss.## etadyuktam ##for## etaduktam,} ? nanu ca anantaramevoktaM darzanAdyabhAvAdAtmApi nAstIti | uktametadesmAbhi: | na tu asyArtho bhavatA samyagnizcita: | yato bhAvarUpa Atmeti parikalpita:, sa{3.} svabhAvato na vidyate, tasya ca mayA svabhAvAbhinivezanivartakameva vacanamuktamasadviparyAsapratipakSeNa, na tu asya abhAva: parikalpita: | dvayaM hyetat parityAjyaM yazca bhAveSvabhiniveza:, yazca abhAveSu abhiniveza iti | yathoktamAryadevena- yastavAtmA mamAnAtmA tenAtmAniyamAnna sa: | nanvanityeSu bhAveSu kalpanA nAma jAyate || [catu:zataka-10.3] iti || 11 || @095 etadeva pratipAdayannAha- prAk ca yo darzanAdibhya: sAMprataM cordhvameva ca | na vidyate’sti nAstItiM nivRttAstatra kalpanA: ||12|| prAk tAvaddarzanAdibhya AtmA nAsti, tatra hi tasyAstitvAbhAvAt | darzanAdi- sahabhUto’pi nAsti, pRthakpRthagasiddhayo: sahabhAvAdarzanAt zazazRGgayoriva | Atmo- pAdAnayozca parasparanirapekSayo: pRthakpRthagasiddhatvAt sAMpratamapi nAsti | Urdhvamapi | yadi hi pUrvaM darzanAdIni syu:, uttarakAlamAtmA syAt, tadAnImUrdhvaM saMbhavet | na caivam, akartRkasya karmaNo’siddhatvAt, | yazcaivamAtmA darzanAdibhya: prAk pazcAd yugapacca parIkSya- mANo nAsti, tasya idAnImanupalabdhasvabhAvasya astitvaM nAstitvaM vA ka: parikalpa- yetprAjJa: ? tasmAtkarmakArakavadeva upAdAnopAdAnno: parasparApekSA siddhirna svAbhAvi- kIti sthitam || ata evoktaM bhagavatA AryasamAdhirAjabhaTTArake- tahi kAli so dazabalo anagho jinu bhASate imu samAdhivaram | supinopamA bhavagatI sakalA na hi kazci jAyati na co mriyate || na ca sattvu labhyati na jIvu naro imi dharma phenakadalIsadRzA: | mAyopamA gaganavidyusamA dakacandrasaMnibha marIcisamA: || na ca asmi loki mRtu kazci naro paraloka saMkramati gacchati vA | na ca karma nazyati kadAci kRtaM phalu deti kRSNazubha saMsarato || na ca zAzvataM na ca uccheda puno na ca karmasaMcayu na cApi sthiti: | na ca so’pi kRtva punarAspRzati na ca anyu kRtva puna vedayate || @096 na ca saMkramo na ca punAgamanaM na ca sarvamasti na ca nAsti puna: | na ca dRSTisthAnagaMtizuddhiriha na ca sattvacArasupazAntagati || anutpAda zAnta animittapadaM sugatAna gocara jinAna guNA | bala dhAraNI dazabalAna balaM buddhAniyaM vRSabhitA paramA || [samAdhirAjasUtra-29.13-18] ityAcAryacandrakIrtipAdoparacitAyAM prasannapadAyAM madhyamakavRttau pUrvaparIkSA nAma navamaM prakaraNam || @097 @097 10 agnIndhanaparIkSA dazamaM prakaraNam | atrAha-yadidamuktaM tasmAtkarmakArakavadeva upAdAnopAdAtrorapi na svAbhAvikI siddhiriti, tadayuktam, sApekSANAmapi padArthAnAM sasvAbhAvyadarzanAt | tathA hi agni- rindhanamapekSya bhavati | na ca ni:svabhAvo’gni:, tasya auSNyadAhakatvAdisvabhAvakAryopa- lambhAt{1. ##P## uSNa^ ##for## auSNya^; ##Mss.## tasyAstu dAhakatvAdisvabhAva^: ##T## dAhakatvasvabhAva^.} | evamagnimapekSya indhanaM bhavati | na ca tanhni:svabhAvam, bAhyamahAbhUtacatuSTaya- svabhAvatvAt | evamupAdAnasApekSo’pyupAdAtA svabhAvato bhaviSyati, upAdAtRsApekSaM copAdAnamityagnIndhanavadetau bhaviSyata upAdAnopAdAtArAviti | ucyate | syAdeta- devam, yadi agnIndhane eva syAtAm, na tu sta: | katham ? iha yadi agnIndhane syAtAm, niyataM te ekatvena vA syAtAmanyatvena vA ? ubhayathA tu na yujyata ityAha- yadindhanaM sa cedagnirekatvaM kartRkarmaNo: | anyazcedindhanAdagnirindhanAdapyRte bhavet ||1|| tatra idhyate yat tadindhanam{2. ##Mss.## tadAnIm ##for## tadindhanam.}, dAhyaM kASThAdikasaMbhUtam | tasya dagdhA kartA agni: | tatra yadi tAvad yadindhanaM sa evAgniriti parikalpyate, tadA kartRkarmaNorekatvaM syAt | na caivaM dRSTam, ghaTakumbhakArayozchettRcchettavyayozcaikatvaprasaGgAt, tasya cAnabhyupa- mamAt | atha anyatvam, evamapi yadi indhanAdanyo’gni: syAt, tadA indhananirapekSa- syAgnerupalabdhi: syAt | na hi ghaTAdanya: paTastannirapekSo na dRSTa: | na caivamindhana- nirapekSo’gniriti na yuktametat ||1|| api ca | yadi indhanAdanyo’gni: syAt, tadAnIm- nityapradIpta eva syAdapradIpanahetuka: | punarArambhavaiyarthyamevaM{3. ##Mss.## tadAlambanavaiyathya ##for## punarArambhavaiyarthyam.} cAkarmaka: sati ||2|| indhanAtpRthagbhUto’gniriSyamANo nityapradIpta eva syAt, apradIpanahetukazca syAt, punarArambhavaiyarthyaM ca syAt, evaM ca sati akarmaka eva syAt ||2|| amumevArthaM pratipAdayitukAma Aha- paratra nirapekSatvAdapradIpanahetuka: | punarArambhavaiyarthyaM nityadIpta: prasajyate ||3|| @098 iti | tatra pradIpyate taditi pradIpanamindhanam | pradIpanaM heturasyeti pradIpanahetuka:, na pradIpanahetuka: apradIpanahetuka: | yadi pradIpanAdanyo’gni: syAt, tadA indhananirapekSa: syAt | yo hi yasmAdanya:, sa tannirapekSo dRSTa:, ghaTAdiva{1. ##T## ghaTapaTavat ##for## ghaTAdiva paTa:} paTa: | tatazca paratra nirapekSatvAdapradIpanahetuka: syAt, pradIpanasApekSasya hi agne: tadabhAve syAnnirvANam | yadA tu pradIpananirapekSa:, tadA nirvANapratyayavaikalyAnnityapradIpta eva bhavet | nityapradIpte cAgnau sati agneraparinirvANArthaM cAsya upAdAnasaMdhukSaNAdikaM vyarthameva syAt | evaM ca sati akarmako’gni: kartA syAt | na ca avidyamAnakarmakasya kartRtvaM vandhyAsutasyeva{2. ##Mss.## ^sutasya ca ##for## ^sutasyeva.} | tasmAdindhanAdagneranyatvamiti na yujyate ||3|| atrAha-yadetaduktam- anyazcedindhanAdagnirindhanAdapyRte bhavet | iti, tadayuktam | ihAnyatve’pi sati agnIndhanayorna vinaiva indhanena agnerastitvam | yasmAjjvAlAparigato’rtho{3. ##Mss.## ^parigalito ##for## ^parigato. ##Our text is confirmed by T and similar passages below.##} dAhyatvalakSaNa: indhanam | tadAzrayeNa ca agnirupalabhyate na pRthak | yadA caitadevam, agnisaMbandhAdevendhanavyapadezo bhavati, indhanAzrayeNa cAgnirupa- labhyate na pRthak , tadA anyazcedindhanAdagnirityAdidoSaprasaGgasya nAstyevAvasara iti | asya pask%asyApyayuktatAmudbhAvayannAha- tatraitasmAdidhyamAnamindhanaM bhavatIti cet | kenedhyatAmindhanaM tattAvanmAtramidaM yadA ||4|| yadi manyase jvAlAparigato’rtho dAhyalakSaNa: indhanam, tadAzrayazcAgniriti, evamapi parikalpyamAne indhanamagnirdahatIti nopapadyate | yasmAt kenedhyatAmindhanaM tattAvanmAtramidaM yadA | ihendhanamagnirdahatIti parikalpyamAne jvAlAparigataM dAhyamindhanamiti, na caitadvyatirekeNAparamagniM pazyAmo yenendhanaM dahyeta | yasmAdetAvanmAtramidamupalabhyate yaduta jvAlAparigataM dAhyamAtram | yadA caitadvyatirikto nAstyagni:, tadA kena tadindhanaM dAhyatAm ? tAvanmAtramidaM yadA, idhyamAnamAtramidaM yadetyartha: | tasmAnnAgnirindhanaM dahati tadvyatiriktAgnyabhAvAt | yadA caivam, tadA kuta: kasyacijjvAlAparigatiriti {4. ##Mss.## ^parigata iti ##for## ^parigatiriti.} sa eva doSo na vepate{5. ##Note an unusual use of## na vepate ##for## na gacchati ##or## tadavastha: eva.} ||4|| @099 api ca | anyatvAbhyupagame’gnIndhanayoridhyamAnavyapadezAbhAvAtkuta idhyamAna- mindhanam, kuto vA indhanamagnirdhakSyatIti pratipAdayannAha- anyo na prApsyate’prApto na dhakSyatyadahan puna: | na nirvAsyatyanirvANa: sthAsyate vA svaliGgavAn ||5|| yadi indhanAdanyo’gni: syAt, so’nyatvAdandhakAramivendhanaM na prApnuyAt | na ca dhakSyati aprAptatvAdviprakRSTadezAvasthitamivetyabhiprAya: | evaM ca idhyamAnamindhanaM bhavatIti nopapannameva | tatazca agnernirvANa na syAt | anirvANazca svaliGgavAneva sthAsyati, pradIpta ityartha: | vAzabdo’vadhAraNe draSTavyo vikalpArtho vA | svaliGgavAnena agni: sthAsyati, yadi vA nAstyanyatvamagnerindhanAditi | samuccaye vA | anyo na prApsyati na dhakSyati na ca nirvAsyati svaliGgavAMzca sthAsyati | tasmAdayuktamindhanA- danyatvamagne: ||5|| atrAha-ayuktamagnIndhanayoranyatvam, yasmAnna prApsyate’prApto na dhakSyatyadahan punarityAdi, tadayuktam| dRSTA hi anyatve strIpuruSayo: prApti:, evamagnIndhanayorapi bhaviSyatIti | ucyate- anya evendhanAdagnirindhanaM prApnuyAdyadi | strI saMprApnoti puruSaM puruSazca striyaM yathA ||6|| syAdetadevam, yadi strIpuruSavatparasparAnapekSA agnIndhanayo: siddhi: syAt ||6|| na tvastItyAha- anya evendhanAdagnirindhanaM kAmamApnuyAt | agnIndhane yadi syAtAmanyonyena tiraskRte ||7|| na tvevaM saMbhavati yadindhananirapekSo’gni: syAt, agninirapekSaM cendhanamiti | tasmAd dRSTAntavaiyarthyam | anyonyApekSAdhInajanmanAM{1. ##Mss. corrupt :## anyonyApekSAyorna janmanA. ##T## anyatve satyapi parasparApek%AdhInA jAtA ye prApakA: siddhasteSAmeva,} satyanyatve yeSAM prApti: siddhA, teSAmeva dRSTAntatvenopAdAnaM nyAyyaM syAt | te ca na saMbhavantIti na yuktametadanyatve sati prAptirastIti ||7|| atrAha-yadyapi agnIndhanayo: strIpuruSavatparasparanirapekSA {2. ##Mss.## parasparApekSA ##for## parasparanirapekSA.} siddhirnAsti, tathApi parasparApekSA tAvadasti | tatazca astyevAgnIndhanayo: svarUpasiddhi: parasparasApekSatvAt | na hi avidyamAnayorvandhyAputraduhitro: parasparApekSatA dRSTeti | ucyate | evamapi- @100 yadIndhanamapekSyAgnirapekSyAgniM yadIndhanam | kataratpUrvaniSpannaM yadapekSyAgnirindhanam ||8|| asyendhanasya ayamagnirdAhaka: kartA, ityevaM yadi indhanamapekSyAgnirvyavasthApyate, asyAgneridamindhanaM karmetyevamagnimapekSya yadIndhanam, tat kataradanayo: pUrvaniSpannam ? kimindhanaM yadapekSyAgni: syAt, uta agniryamapekSyendhanaM syAt ? tatra yadi indhanaM pUrvaniSpannamiti kalpyate, tadayuktam, agninirapekSasya anidhyamAnasyendhanatvAbhAvAt, tRNAde: sarvasya caiva indhanatvaprasaGgAt | atha pUrvamagni: pazcAdindhanamiti, tadapyayuktam, indhanAtpUrvasiddhasyAgnerasaMbhavAt, nirhetukatvaprasaGgAt, pazcAccApekSayA niSprayojanatvAt | tasmAnnAsti atra kiMcitpUrvasiddhaM yadapekSya itarasya siddhi: syAt ||8|| athApi manyase-pUrvamindhanaM pazcAdagniriti, evamapi yadIndhanamapekSyAgniragne: siddhasya sAdhanam | bhaviSyati | yadi indhanamapekSyAgnirbhaviSyatIti parikalpyate, evaM tarhi siddhasya sato’gne: punarapi sAdhanaM syAt | vidyamAnasyaiva padArthasya siddharUpasyApekSA yujyate | na hi avidyamAno devadatto gRhe kaMcidapekSate | evaM yadi agnirvidyamAno na syAt, nAsA- vindhanamapekSate | tasmAdastitvamagnerabhyupeyam | tadA ca kimasya indhanasyApekSayA puna: kartavyam ? na hi siddho’gni: punarindhanena kartavyo yadarthamindhanApekSAsAphalyaM syAt | tasmAdindhanamapekSyAgnirbhavatIti na yuktam | api ca | yadi indhanamapekSyAgnirbhavatIti parikalpyate- evaM satIndhanaM cApi bhaviSyati niragnikam ||9|| yadi indhanamasiddhaM syAt, naiva tadagninA apekSyeta, asiddhasyApekSAyogAt | tasmAnniragnikasyendhanasya siddhirabhyupeyA, na caivametaditi na yuktametaditi ||9|| atha matam-yaugapadyenaiva indhanasiddhyA agnisiddhi:, agnisiddhyA ca indhana- siddhi: | tatazca ekasyApi pUrvasiddhyanabhyupagamAt, tatra yaduktam- kataratpUrvaniSpannaM yadapekSyAgnirindhanam | iti, tadayuktamiti | ucyate | evamapISyamANe ubhayasyApi nAsti siddhi: | yasmAt- yo’pekSya sidhyate bhAvastamevApekSya sidhyati | yadi yo’pekSitavya: sa sidhyatAM kamapekSya ka: ||10|| tatra yadi ya: agnyAkhyo bhAva: yamindhanAkhyaM bhAvamapekSya sidhyati, indhanAkhyazca bhAva: yo’gninA AtmasiddhyarthamapekSitavya:, sa yadi tameva agnyAkhyaM padArthamapekSya sidhyati, kathyatAmidAnIM sidhyatAM kamapekSya ka: iti | yadA ca agnyabhAve sati [catu:zataka-10.3] iti || 11 || @101 indhanasya siddhireva nAsti, tadA akAraNasyendhanasyAbhAvAt kutastaddhetuko’gni: pasetsyati ? evaM ya indhanAkhyo bhAva: yamagnyAkhyaM bhAvamapekSya sidhyati, agnyAkhyazca bhAvo ya: indhanAkhyena AtmasiddhyarthamapekSitavya:, sa yadi tamevendhanAkhyaM bhAvamapekSya sidhyati, kathyatAM kimidAnIM sidhyatAM kamapekSya ka: iti | yadA hi indhanAbhAve sati agne: siddhirnAsti, tadA niSkAraNasyAgnerabhAvAt kutastaddhetukamindhanam ? ||10|| itazca agnIndhanayo: parasparApekSayApi siddhirasatI, siddhAsiddhayorapekSA- bhAvAditi pratipAdayannAha- yo’pekSya sidhyate bhAva: so’siddho’pekSate katham | athApyapekSate siddhastvapekSAsya na yujyate ||11|| yo hi agnyAkhyo bhAva: indhanAkhyaM bhAvamapekSya sidhyati, sa: asiddho vA indhanamapekSate siddho vA ? yadi asiddha:, tadA asiddhatvAt kharaviSANavannendhanamapekSeta | atha siddha:, siddhatvAt kimasyendhanApekSayA ? na hi siddhaM punarapi sAdhyate vaiyarthyAt | evamindhane’pi vAcyam | tasmAnnAgnIndhanayo: parasparApekSayA yaugapadyena vA siddhiriti ||11|| yatazcaivam, tasmAt- apekSyendhanamagnirna atha syAt-anapekSyAgnistarhi bhaviSyatIti | etadapi na yuktamityAha- nAnapekSyAgnirindhanam | anyatvapratiSedhAdahetukatvaprasaGgAcca | yathA ca agnirapekSya vA anapekSya vA indhanaM na saMbhavati, evamindhanamapItyAha- apekSyendhanamagniM na nAnapekSyAgnimindhanam ||12|| etacca anantarameva gatArthatvAnna punarucyate ||12|| atrAha-kimanayA asmAkamatisUkSmekSikayA prayojanam, ye vayaM brUma:- yasmAdagninA idhyamAnamindhanaM pratyakSata upalabhyate, tasmAtte eva agnIndhane iti | ucyate | syAdetadevam, yadi agnirindhanaM dahet{1. ##After## dahet ##T adds## na tu dahati, tathA.} | yadi indhane’gni: saMbhavet, sa indhanaM dahet | na tu saMbhavatItyAha- Agacchatyanyato nAgnirindhane’gnirna vidyate | indhanavyatiriktAttAvatkutazcidanyato’gnerAgamanaM nAsti, tasya adRSTatvAt | nirindhanasya cAhetukasyAgnerAgamanAbhAvAt, sendhanasya cAgamane prayojanAbhAvAt, @102 tatrApi cendhane tulyaparyanuyogAt, anavasthAprasaGgAcca Agacchatyanyato nAgni: | tathA indhane’pyagnirna saMbhavati tatrAnupalabhyamAnatvAt || atha syAt-vidyamAnasyApi mUlodakAdivadabhivyaJjakapratyayavaikalyAtpUrvamanupa- labhyamAnatvam, araNinigharSaNAdabhivyaJjakapratyayasaMbhavAttu pazcAdupalabdhiriti | idameva tAvatsaMpradhAryate-kiM punarmUlodakAdInAmabhivyaJjakai: pratyayai: kriyata iti | tatra svarUpaM tAvanna kriyate vidyamAnatvAt | abhivyakti: kriyata iti cet, keyama- bhivyaktirnAma ? prakAzateti cet, evaM tarhi saiva kriyate pUrvamavidyamAnatvAdasyA: | satkAryavAdatyAgazcaivaM jAyate abhivyakte: pUrvamavidyamAnatvAtpazcAcca bhAvAt | svarUpasya cotpattipratyayanirapekSatvAtkhapuSpavadabhivyaktipratyayasApekSatApi na syAt | api ca | iyamabhivyaktirabhivyaktasya vA bhAvasya parikalpyeta anabhivyaktasya vA ? tatra tAvad yadabhivyaktaM tannAbhivyajyate, tasyAbhivyaktivaiyarthyAt aniSTadoSaprasaGgAcca | anabhi- vyaktamapi nAbhivyajyate khapuSpavadanabhivyaktatvAt{1. ##Mss.## ^vadabhivyaktatvAt ##for## ^vadanabhivyaktatvAt.} | ityevamabhivyaktirna saMbhavati || athApi syAt-vidyamAnasyaiva pratyayai: sthaulyaM kriyate iti, evamapi yadeva sthaulyaM pUrvaM nAstIti tadeva kriyata iti kuta: sthaulyApAdanamabhivyakti: ? saukSmyasya{2. ##Mss.## sthaulyasya. ##Our text is based on T.##} ca nirhetukasyAsaMbhavAt kasya sthUlatApAdanAdabhivyakti: syAditi | tadevaM sarvathA indhane agnerna saMbhava iti indhane’gnirna vidyate | na cAvidyamAnAgninA indhanasya dahanamupajAyate ityasatyamevaitadupalabhate bhavAn || api ca | yathA pUrvaM gatAgatagamyamAnAnAM dUSaNamuktam- atrendhane zeSamuktaM gamyamAnagatAgatai: ||13|| agninA indhanaM dahyamAnamupalabhyate ityatra indhanaprastAve zeSaM dUSaNaM gamyamAna- gatAgatadUSaNena veditavyam, uktapAThaviparyayeNa- dagdhaM na dahyate tAvadadagdhaM naiva dahyate | dagdhAdagdhavinirmuktaM dahyamAnaM na dahyate || ityAdinA | yata evam, ato nAstyagninA indhanasya dahanamiti veditavyam ||13|| idAnIM yathopapAditamarthaM nigamayannAha- indhanaM punaragnirna nAgniranyatra cendhanAt | nAgnirindhanavAnnAgnAvindhanAni na teSu sa: ||14|| tatra yadindhanaM sa cedagnirekatvaM kartRkarmaNo: | @103 bhavet, ityanena agnIndhanayorekatvapratiSedhAt indhanaM punaragnirna, anyazcedindhanAdagnirindhanAdapyRte bhavet | ityAdinA anyatvasya pratiSedhAt nAgniranyatra cendhanAt | tattvAnyatvobhayapakSapratiSedhAdeva tadvatpakSAdhArAdheyapakSANAmapyarthata: pratiSiddhatvAttAnapi{1. ##Mss.## tAmapi gamayan. ##Our reading is confirmed by T.##} nigamayannAha- nAgnirindhanavAnnAgnAvindhanAni na teSu sa: | iti | tatrAgnirindhanavAnna bhavati | indhanamasyAsmin vA vidyata iti vyatirekeNa vA vyutpAdena avyatirekeNa vA | tatra vyatirekeNa-tadyathA gomAn devadatta: | avyati- rakeNa-buddhimAn devadatto rUpavAnityAdi | agnIndhanayozca pakSadvayasyApi pratiSiddha- tvAdindhanavAnagniriti pratiSedho vihita | anyacca | kuNDaM dadhna AdhAratAM pratipadyate | na cendhanAdanyatvamagnerastIti nAgnAvindhanAnIti yujyate | nApi indhane’styagni:, anyatvapratiSedhAditi | evamAdhArAdheyatApratiSedho’pyarthata upapAdita eva ||14|| yathA cAgni: paJcadhA vicAryamANo na saMbhavati, evamAtmApi, ityatidizannAha- agnIndhanAbhyAM vyAkhyAta AtmopAdAnayo: krama: | sarvo niravazeSeNa tatra upAdIyate ityupAdAnaM{2. ##Mss.## ityupAdAnam | yazcopAdAnaskandhAMstAnupAdAya. ##Our reading is based on T.##} paJcopAdAnaskandhA: | yastAnupAdAya prajJapyate, sa upAdAtA grahItA niSpAdaka Atmetyucyate | ahaMkAraviSayatvAdAhita{3. ##Mss.## Adita ##for## Ahita.} utpAdito’haM- mAno’sminniti | tadasyAtmana upAdAnasya ca ya: karma: siddhi:, sa sarvo’gnIndhanAbhyAM vyapyAto’vagantavyo niravazeSeNa || ka: puna: sarvasya niravazeSasya ca bheda: ? sarvagrahaNenaiva paJca pakSA: samanantara- prakAntA abhisabadhyante | sarve ete paJcApi pakSA: agnIndhanavadAtmopAdAnayorapya- vikalA DhaukanIyA: | yazcaiSAM pratipAdane upapattikrama: prAgupavarNita:, tena niravazeSeNa mAtmopAdAnayo: pratiSedho veditavya: | ityanena sarvAtmanA pratiSedhasAmyamagnIndhanAbhyA mAtmopAdAnayorveditavyamityupadarzanArthaM sarvo niravazeSeNetyAha | tatra yadevopAdAnaM sa eva AtmA, ityevaM kartRkarmaNorekatvaprasaGgAnna yujyate | nApyanyadupAdAnamanya upAdAtA, skandhavyatirekeNApyAtmopalabdhiprasaGgAt, paratra nirapekSatvAdityAdiprasaGgAcca | ekatvA- @104 nyatvapratiSedhAcca skandhavAnapyAtmA na bhavati | anyatvAbhAvAcca nAtmani skandhA na skandheSvAtmA | yata evaM paJcasu prakAreSu Atmano na sattvam, tasmAtkarmakArakavadeva AtmopAdAnayo: parasparApekSikI siddhiriti sthitam || yazcAyamAtmopAdAnayo: karma:, sa nAnayoreva, kiM tarhi- sArdhaM ghaTapaTAdibhi: ||15|| niravazeSai: padArthai: sarvathA vyAkhyAto veditavya: | ghaTAdayo hi kAryakAraNabhUta avayavAvayavibhUtA lakSaNalakSyabhUtA guNaguNibhUtA vA syu: | tatra mRddaNDacakrasUtrasalila- kulAlakaravyAyAmAdayo ghaTasya kAraNabhUtA:, ghaTa: kAryabhUta: | kappAlAdayo nIlAdayo vA avayavabhUtA:, ghaTo’vayavI | pRthubudhnalambauSThadIrghagrIvatvAdIni lakSaNAni, ghaTo lakSya: | zyAmatvAdayo guNA:, ghaTo guNI | ityevaM vyavasthApya agnIndhanavat kramo yojya: | eSAM ca ghaTAdInAmAtmopAdAnayozca madhyamakAvatAraprakaraNAd vyAkhyAnamavaseyam ||15|| tadevaM karmakArakavadAtmopAdAnayorghaTAdInAM ca parasparApekSikyAM siddhau vyava- sthitAyAM tathAgatavacanAviparItArthAvabodhAbhimAnitayA tIrthyamatopakalpitapadArthavyavasthAM saugatapravacanArthatvenopanIya atimUDhatayA- Atmanazca satattvaM ye bhAvAnAM ca pRthakpRthak | nirdizanti na tAnmanye zAsanasyArthakovidAn ||16|| tatra saha tena vartata iti satat, satato bhAva: satattvam, apRthaktvam, ananyatvam, ekatvamityartha: | tadetat{1. ##T## tadatra ##for## tadetat.} satattvaM ye varNayanti, na tAnAcArya: zAsanArthapaNDitAn manyate | tadyathA-AtmA upAdAnena prajJapyate yena, sahaiva tenopAdAnena saMbhavati | sa na pRthak | avyatirekeNaiva bhavatItyartha: | evaM yena kAraNena mRdAdinA ghaTa: prajJapyate, tadavyatirekeNaiva sa bhavati, na pRthak | evamAtmano bhAvAnAM ca satattvaM ye varNayanti, na te paramagambhIrasya pratItyasamutpAdasya zAzvatocchedarahitasya upAdAyaprajJaptyabhidhAnasya tattvaM pazyanti | pRthak pRthak ca ye nirdizanti, pRthagityAtmAnam, pRthagupAdAnam, pRthak kAryam, pRthak kAraNama, ityAdinA anyatvaM pazyanti, amUnapi na zAsanasyArthakovidA- nAcAryo manyate | yathoktam- ekatvAnyatvarahitaM pratizrutkopamaM jagat | saMkrAntimAsAdya{2. ##Mss. corrupt. Our reading is conjectural. T suggests## saMkrAntivyayarahitam ##or## ^vyayavigatam.} gataM buddhavAMstvamanindita: || [nirupamastava-13] @105 evaM ca agnIndhanaparIkSayA adhigatadharmatattvaparamasya yogina: kalpenAkAlA- lipsitairapi{1. ##T## yugAntajvAlAbhirvA ##for## akAlAlipsitairapi.} naiva vapurdahyate rAgadveSamohahutAzanairapi vA iti | yathoktaM bhagavatA- yatha gagaNu na jAtu dagdhapUrvaM subahubhi kalpazatairhi dahyamAnam | gaganasama vijAnamAna dharmAn {2. ##Mss.## te’pi ##for## so’pi. ##T## vacavana na dahyati jAtu so’gnimadhye ##for the line,##} so’pi na dahyati jAtu sAgnimadhye || sarvi hi jvalamANi buddhakSetre praNidhi karoti samAdhiye sthihitvA | jvalata ayu prazAmyatAmazeSa pRthivi vinazyipi naivasyAnyathAtvam || tathA- araNiM yatha cottarAraNiM hastavyAyAmu trayebhi saMgati: | iti pratyayato’gni jAyate jAtu kRtu kArya laghU nirudhyate || atha paNDitu kazci mArgate kuta ayamAgatu kutra yAti vA | vidizo diza sarvi mArgato nAgatirnAsya gatizca labhyati || skandhAyatanAni dhAtava: zUnya AdhyAtmika zUnya bAhirA: | sarvAtmaviviktanAlayA dharma AkAzasabhAvalakSaNA: || imu IdRza dharmalakSaNA buddha dIpaMkaradarzane tvayA | anubuddha yatha tvayAtmanA tatha bodhehi sadevamAnuSAn || @106 viparIta abhUtakalpitai rAgadoSai: paridahyate jagat | kRpameghazamAmbuzItalAM muJca dhArAmamRtasya nAyaka || [lalitavistara-13.108, 115-119] iti vistara: || ityAcAryacandrakIrtipAdoparacitAyAM prasannapadAyAM madhyamakavRttau agnIndhanaparIkSA nAma dazamaM prakaraNam || @107 11 pUrvAparakoTiparIkSA ekAdazamaM prakaraNam | atrAha-vidyata eva AtmA, saMsArasadbhAvAt | yadi hi AtmA na syAt, kasya paJcagatike{1. ##P## pAJca^ ##for## paJca^ ##against Mss.##} AjavaMjavIbhAvena janmamaraNaparaMparayA saMsaraNaM syAt ? uktaM hi bhagavatA- anavarAgro hi bhikSavo jAtijarAmaraNasaMsAra iti | avidyAnIvaraNAnAM{2. ##P## ^nivaraNAnAM ##for## ^nIvaraNAnAM.} satvAnAM tRSNAsaMyojanAnAM tRSNAgaNDurabaddhAnAM saMsaratAM pUrvA koTirna prajJAyata iti | yadA ca bhagavadupadezAtsaMsAro’sti, tadA saMsartApyasti | sa ca AtmA ucyata iti | ucyate | syAdAtmA, yadA saMsAra eva syAt | katham ? yasmAdasya- pUrvA prajJAyate koTirnetyuvAca mahAmuni: | saMsAro’navarAgro hi nAsyAdirnApi pazcimam ||1|| koTirbhAgo deza iti paryAyA: | pUrvA koTi: pUrvo deza ityartha: | yadi hi saMsAro nAma kazcit syAt, niyataM tasya pUrvamapi syAt, pazcimamapi, ghaTAdInAmiva | uktaM na bhagavatA-anavarAgro hi bhikSavo jAtijarAmaraNasaMsAra iti | yadeva avarAgre{3. ##Mss. corrupt :## yadeva zata: ##for## anavarAgre na sta:. ##T seems to suggest :## yasmAdevaM saMsAro’navarAgra ukta:, tasmAtsaMsAra eva nAsti.} na sta:, saMsArasya anavarAgravacanAt, saMsAra eva nAstIti nanu spaSTamAdezayAmAsa bhagavAn | tasmAnnAsti saMsAra:, pUrvAparakoTyanupalambhAt, alAtacakravat, iti sthitam || atredaM vicAryate-yadi pUrvaM cAparaM ca saMsArasya niSiddhaM bhagavatA, kathaM punarida- mAha-tasmAttarhi saMsArakSayAya pratipatsyAmaha ityevaM vo bhikSava: zikSitavyam, iti ? ucyate | avidyAnIvaraNAnAM sattvAnAmityAdivizeSaNopAdAnAtteSAmevAyamanavarAgra: saMsAra iti pratIyate, na punastattvajJAnAnilabalAt samunmUlitAvidyAnIvaraNatarUNAm | teSAM tu lokottaramArgajJAnAgninA dagdhAzeSaklezavAsanAmUlani:zeSapAdapAnAM bhavatyeva anta: iti vijJeyam || kathaM punarAdirahitAnAmantopadeza iti yAvat | dRSTametad bAhyeSu vrIhyAdiSu prAdyabhAve’pi dahanAdisaMparkAdantasadbhAva: | yathoktamAryadevapAdai:- yathA bIjasya dRSTo’nto na cAdistasya vidyate | tathA kAraNavaikalyAjjanmano’pi na saMbhava: || iti | [catu:zataka-8.25] @108 sa ca antopadezo laukika eva vyavahAre sthitvA saMsAracArakAvabaddhAnAmutsAha- nArthaM sattvAnAM dezito laukikajJAnApekSayA | vastukacintAyAM{1. ##Mss.## avastuka^ ##for## vastuka^ ##which is based on T.##} tu saMsAra eva nAsti, tatkuto’sya parikSaya: ? pradIpAvasthAyAM rajjUragaparikSayavat{2. ##T om.## rajjUraga- parisk%ayavat,} || atrAha-yadyevaM laukikajJAnApekSayA antavad Adirapi kiM nocyate ? ucyate | ahetukadoSaprasaGgAt laukikajJAnApekSayApi saMsArasyAderabhAva ityubhayathApyAderabhAva eveti vijJeyam ||1|| atrAha yadyapi avarAgre na sta: saMsArasya, tathApi madhyamasti, apratiSedhAt | tatazca asti saMsAro madhyasadbhAvAt | iha yannAsti, na tasya madhyamasti tadyathA kUrma- romaprAvaraNasyeti | hAsya: khalvasi | nanu ca bho:, naivAgraM nAvaraM yasya tasya madhyaM kuto bhavet | agramiti Adi:, pUrvam, prathamam ucyate | avaramiti avasAnam, anta:, vyavaccheda: ucyate | yasya saMsArasya Adirantazca pratiSiddha:, tasya kuto madhyaM bhaviSyati ? tatazca saMjJAmAtrakameva viparyAsaparavazamAnasAnAM saMsAra: AdimadhyAvasAnavirahita- tvAdAkAzavadalAtacakrAdivaditi bhAva: | saMsArAbhAvAcca nAsti Atmeti | yata evaM saMsArasyAdimadhyAvasAnAni na santi, ata eva saMsArAbhAvAjjAtijarAmaraNAdInAM pUrvAparasahakramA api naiva santItyAha- tasmAnnAtropadyante pUrvAparasahakramA: ||2|| yathA ca nopapadyante tathA pratipAdayannAha- pUrvaM jAtiryadi bhavejjarAmaraNamuttaram | nirjarAmaraNA jAtirbhavejjAyeta cAmRta: ||3|| yadi pUrvaM jAtirbhavet, tadA maraNasahitA syAt | na ca jarAdirahitA jAtiryujyate, asaMskRtatvaprasaGgAt | jarAmaraNarahitasya bhAvasya jAtau parikalpyamAnAyAmanyatra amRtasyaiva devadattasya prathamamiha jAti: parikalpyamAnA syAt | tatazca AdimAn saMsAra: syAdahetukadoSazca | abhUvamatItamadhvAnam, ityevaM pUrvAntakalpanA ca na syAt | abhUtvA ca pUrvaM pazcAdihotpAda: syAt || atha syAt-AmrAdInAM{3. ##Mss.## amra, asra, agra. ##P## amra ##for## Amra, ##which is based on T.##} yathA pUrvaM vinApi jarAmaraNasaMbandhAt prathamameva utpAdo dRSTa:, evamAtmano’pIti | naivam | sAdhyasamatvAt | AmrAdInAmapi hi svabIja- nirodhe samutpadyamAnatvAt nAnyatrAvinaSTAnAmutpAda iti samametat pUrveNa || @109 atha syAt-anyadeva vRkSAdvIjam, ato’nyatrAvinAzapUrvaka eva vRkSasyotpAda iti naivam | kAryakAraNayoranyatvasyAsiddhatvAt | tathA ca vakSyati- pratItya yadyadbhavati na hi tAvattadeva tat | na cAnyadapi tattasmAnnocchinnaM nApi zAzvatam || [madhyamakazAstra-18.10] na ca bIjAdvRkSasyAnyatvam | ata: sAdhyasamametat | yatazca anyatrAmRtasya ihotpAdo nAsti, na pUrvaM jAtirabhyupeyA ||3|| atha pUrvaM jarAmaraNam, pazcAjjAti:, evamapi- pazcAjjAtiryadi bhavejjarAmaraNamAdita: | ahetukamajAtasya syAjjarAmaraNaM katham ||4|| jAtipratyayaM jarAmaraNamiti vacanAjjAtihetukaM jarAmaraNamuktaM bhagavatA | yadi etatpUrvaM syAttadA nirhetukaM syAt | tasmAnna yuktametat | yato’pyuktam- yatha{1. ##This quotation, taken from a Prakrit text, is not yet traced. The Mss. are corrupt for this stanza and also for the following. Even P gives incorrect readings. P## kSepa: ##for## utkSepa:.} ukkhitte loDhammi ukkheve atthi kAraNaM | paDane kAraNaM Natthi aNNaM ukkhevakAraNA || iti | yathApyatrotkSepa: patanakAraNaM nAnyat, evamihApi jAtimeva kAraNatvena vinA- zasya varNayAmo nAnyat, iti nAstyahetukatA vinAzasya | jAtihetukatvAccAsyodga- manameva vinAzasya heturiti kRtvA eSApi gAthA sunItA bhavati- evime{2. ##P reads## dhammA:, sakAraNA:, dhammAnA ##and## samudgatA: ##which go against Prakrit idiom.##} saMkhatA dhammA saMbhavanti sakAraNA | sa bhAva eva dhammANaM yaM vibhonti samuggatA || iti ||4|| idAnIM sahabhAvenApi jAtijarAmaraNAnAmasadbhAvaM pratipAdayannAha- na jarAmaraNenaiva jAtizca saha yujyate | mriyeta jAyamAnazca syAccAhetukatobhayo: ||5|| yadi sahabhAvo jAtijarAmaraNAnAM syAt, tadA jAyamAnasya maraNaM syAt | na caitadyuktam | na ca parasparaviruddhatvAdAlokAndhakAravadekakAlatA yuktA | na caivaM loke @110 dRSTaM yajjAyamAna eva mriyate iti | api ca | ahetukatvaM jAtyAdInAM sahabhAvakalpanAyAM syAt | na hi sahabhUtayo: savyetaragoviSANayoranyonyahetukatA dRSTeti na yuktametat ||5|| tadevam- yatra na prabhavantyete pUrvAparasahakramA: | prapaJcayanti tAM jAtiM tajjarAmaraNaM ca kim ||6|| yasyAM jAtau yatra jarAmaraNe ete pUrvAparasahakramA: na santi, tAM jAtimanupa- labhamAnA AryA: kiM prapaJcayanti ? kiMzabdo’saMbhave | naiva prapaJcayantItyartha: | athavA | evamavidyamAneSu jAtyAdiSu tAM jAtimavidyamAnAM bAlA: kiM prapaJcayanti tacca jarAmaraNaM yanna saMvidyate ? tasmAdavastuka eva bAlAnAM prapaJca ityabhiprAya: ||6|| yathA ca saMsArasya pUrvA koTirnAsti, evamanyeSAmapi bhAvAnAmityAha- kAryaM ca kAraNaM caiva lakSyaM lakSaNameva ca | vedanA vedakazcaiva santyarthA ye ca kecana ||7|| pUrvA na vidyate koTi: saMsArasya na kevalam | sarveSAmapi bhAvAnAM pUrvA koTirna{1. ##P## koTI na ##for## koTirna.} vidyate ||8|| tatra yadi pUrvaM kAraNaM pazcAtkAryaM syAt, akAryakaM kAraNaM nirhetukaM syAt | atha pUrvaM kAryaM pazcAtkAraNam, evamapi kAraNAtpUrvaM kAryaM nirhetukameva syAt | atha yugapatkAryakAraNe syAtAm, evamubhayamapyahetuka syAt | evaM lakSyalakSaNe vedanAvedakau ca yojyau | na ca kevalaM saMsArasya vyAkhyAnena kAryakAraNAdikaM vyAkhyAtaM veditavyam, api ca ye’pyanye padArthA jJAnajJeyapramANaprameyasAdhanasAdhyAvayavAvayaviguNaguNyAdaya:, teSAmapi pUrvA koTirna vidyata iti yojyam || ata eva AryaratnameghasUtre Aryasarva- nIvaraNaviSkambhiNA mahAbodhisattvena bhagavAn stuta:- AdizAntA hyanutpannA: prakRtyaiva ca nirvRtA: | dharmAste vivRtA nAtha dharmacakrapravartane || iti || tathA- Adita zUnya anAgata dharmA no gata{2. ##Mss.## nAgata ##for## no gata ##which reading is confirmed by T.##} asthita sthAnaviviktA: | nityamasAraka mAyasabhAvA: zuddha vizuddha nabhopama sarvi || @111 yaM ca pabhASati dharma jinasya{1. ##Mss.## janasyo ##for## jinasya ##which is confirmed by T.##} taM ca na pazyati so’kSayatAya | AdinirAtma nisattvimi dharmA- stAMzca ca pabhASati no ca kSapeti{2. ##Mss.## kSayeti ##for## kSapeti.} | kalpita vuccati kalpitamAtraM antu na labhyati saMsaramANe | koTi alakSaNa yA puri AsI- deti anAgati pratyayatAye || karma kriyA ca pravartati evaM hIna{3. ##T## madhyama^ ##for## hIna^.} utkRSTatayA samudenti | jaDDaka{4. ##Mss.## jaDDaka; ##for## jaDDaka; ##Text :## vivikta ##against## jAtaku, jaddaka, jantuka ##in Mss.##} dharma sadA prakRtoye zUnya nirAtma vijAnatha sarvAn || [samAdhirAja sUtra-37.18,24,32-33] ityAdi ||7-8|| ityAcAryacandrakIrtipAdoparacitAyAM prasannapadAyAM madhyamakavRttau pUrvAparakoTiparIkSA nAmaikAdazamaM prakaraNam || @112 12 du:khaparIkSA dvAdazamaM prakaraNam | atrAha-vidyata eva AtmA, tatsaMbandhidu:khasadbhAvAt | iha paJcopAdAnaskandhA du:khamityucyate, tacca asti, tena ca du:khena kasyacidbhavitavyaM na nirAzrayeNeti, ato vidyata eva du:khasyAzraya:, sa cAtmeti | ucyate | syAdAtmA yadi du:khabheva syAt | taddhi bhavet svayaM kRtaM vA parakRtaM vA ubhayakRtaM vA heturahitaM vA | sarvathA ca iSyamANaM tatkAryameva nAstIti pratipAdayannAha- svayaM kRtaM parakRtaM dvAbhyAM kRtamahetukam | du:khamityeka icchanti tacca kAryaM na yujyate ||1|| tatraike vAdina: svayaM kRtaM du:khamiti pratipannA: | apare puna: parakRtam, anye ca ubhayakRtam | kecidahetusamutpannameva du:khamiti pratipannA: | sarvathA ca taddu:khamiSyamANaM kArya kartavyaM na yujyate, tadetatpratijJAmAtrakamiti ||1|| tatpratipAdayannAha- svayaM kRtaM yadi bhavetpratItya na tato bhavet | skandhAnimAnamI{1. ##P suggests## skandhAnamUnamI skandhA: ##for## skandhAnimAnamI skandhA:.} skandhA: saMbhavanti pratItya hi ||2|| yasmAdimAn {2. ##T presentws here a passage which our Mss. do not give; that passage however seems to be necessary to explain the first line of the## kArikA. ##Here is P’s rendering of T in Sanskrit;## tatra svayamiti svAtmanA ityartha: | yadi svayaM du:khaM kRtaM bhavet, tenaiva du:khasvarUpeNa tadeva du:khasvarUpaM kRtaM syAt | tasmAtpratItyasamutpannaM na syAt ityartha: | svarUpasadbhAvAt | abhAvAdeva svarUpaM na kArakamasti tatpratItyasamutpannameva | tadyathA-skandhAnamUnime skandhA: saMbhavanti pratItya hi | yasmAnmaraNakAlikAnamUn.} maraNAntikAn skandhAn pratItya ime aupapattyAMzikA: skandhA utpadyante, tasmAtsvayaM kRtaM du:khamiti nopapadyate ||2|| idAnIM parakRtamapi du:khaM yathA na saMbhavati, tathA pratipAdayannAha- yadyamIbhya ime’nye syurebhyo vAmI pare yadi | bhavetparakRtaM du:khaM parairebhiramI kRtA: ||3|| @113 yadA amIbhyo maraNAntikebhya: skandhebhya: ime aupapattyAMzikA: skandhA anye syu:, ebhyo vA aupapattyAMzikebhya: amI maraNAntikA: skandhA: pare syu:, syAttadAnIM parakRtaM du:kham | na caiSAmanyatvaM dRSTaM hetuphalasaMbandhAvasthAnAt{1. ##T## saMbandhasthAnAbhAvAt.} | vakSyati hi- pratItya yadyadbhavati na hi tAvattadeta tat | na cAnyadapi tattasmAnnocchinnaM nApi zAzvatam || iti | [madhyamakazAstra-18.10] ata: parakRtamapi du:khaM na saMbhavati | yadi hi anyatvaM syAt, tadA sati anyatve etai: parabhUtai: skandhairamI{2. ##T## ime ##for## amI.} parabhUtA: kRtA iti yuktaM vaktuM syAt | na caitadevam | iti parakRtamapi du:khaM na saMbhavati ||3|| atha syAt-na brUmo yasmAddu:khenaiva du:khaM kRtam, ata: svayaM kRtamiti | kiM tarhi svapudgalena yasmAtsvayameva kRtam, nApareNa kRtvA dattam, ityata: svayaM kRtaM du:khamiti brUma: | ucyate- svapudgalakRtaM du:khaM yadi du:khaM punarvinA | svapudgala: sa katamo yena du:khaM svayaM kRtam ||4|| yadetanmanuSyadu:khaM paJcopAdAnaskandhalakSaNaM svayaM pudgalena kRtamiti parikalpyate, kalpyatAmasau pudgalo yena taddu:khaM svayaM kRtam | yadi tAvadyena du:khena svapudgala: prajJapyate, tadeva du:khaM tena kRtamiti, sa bhedena{3. ##Mss.## hedena ##or## dehena ##for## bhedena.} kathyatAmidaM taddu:khamayamasya karteti | athApi manuSyadu:khopAdAnena pudgalena tadeva du:khaM kRtaM syAt, na tarhi svapudgalakRtaM tat, parapudgalakRtameva syAt | athopAdAnabhede’pi pudgalAbheda iSyate, etacca nAsti, upAdAnavyatiriktasya bhinnasya pudgalasya darzayitumazakyatvAt | evaM tAvat svapudgala- kRtaM du:khaM na bhavati ||4|| atrAha ka evamAha svapudgalakRtaM du:khamiti ? kiM tarhi parapudgalajaM du:kham | anya eva devadu:khAnmanuSyapudgala:, manuSyapudgalazca devadu:khaM kRtvA yasmAddevapudgalAya dadAti, tena ca devadu:khena devapudgala: prajJapyate, tasmAttasya pudgalasya taddu:khaM para- pudgalajameva bhavati | ucyate- parapudgalajaM du:khaM yadi yasmai pradIyate | pareNa kRtvA taddu:khaM{4. ##Mss.## yaddu:khaM ##for## taddu:khaM. ##Our reading is based on T and Com.##} sa du:khena vinA kuta: ||5|| @114 yadi devadu:khaM manuSyapudgalakRtam, tena ca manuSyapudgalena taddu:khaM kRtvA parasmai devapudgalAya pradIyata iti sa devapudgalo devadu:khavinirmukta: kuto yasmai pradIyeteti | evaM tAvadaparapudgalajasya du:khasya pratigrAhaka eva nAsti ||5|| idAnIM yazca dadAti, asAvapi nAstItyAha- parapudgalajaM du:khaM yadi ka: parapudgala: | vinA du:khena ya: kRtvA parasmai prahiNoti tat ||6|| yenopAdAnena sa manuSyapudgala: prajJapyate, sa manuSyopAdAnavyatirikta: katamo yo devapudgalAya devadu:khaM kRtvA praheSyati ? tasmAtparapudgalajamapi du:khaM na saMbhavati ||6|| tatazca- svayaMkRtasyAprasiddherdu:khaM parakRtaM kuta: | paro hi du:khaM yatkuryAttattasya syAtsvayaM kRtam ||7|| yadi devapudgaladu:khaM manuSyapudgalena kRtatvAtparakRtaM bhavati, nanu, manuSyapudgalasya svayaMkRtameva tadbhavati | etacca nAstItyuktam | tata: svayaMkRtasyAprasiddheryadA manuSya- pudgalena svayaM taddu:khaM na kRtam, tadA kuta: parapudgalasya devAkhyasya taddu:khaM parakRta bhaviSyatIti | ato’pi parakRtaM du:khaM na saMbhavati ||7|| idAnIM prakaraNAntareNApi pakSadvayAsaMbhavaM pratipAdayannAha- na tAvatsvakRtaM du:khaM na hi tenaiva tatkRtam | paro nAtmakRtazcetsyAddu:khaM parakRtaM katham ||8|| itazca svaparAbhyAM du:khasya karaNaM na yujyate, yasmAnna tAvatsvakRtaM du:kham | kiM kAraNam ? yasmAnna tenaiva hi tat kRtam, svAtmani vRttivirodhAt, ata: svakRtaM nAsti | na parakRtamapi, yasmAdyo’sau para: karotIti parikalpyate, sa eva tAvannAtmanA kRto nAtmanA niSpanna:, tasyApi hetvantarApekSaNAt | yazca svAtmanA na niSpanna:, sa kathamavidyamAnasvabhAva: san paraM kariSyatIti na yuktametat ||8|| idAnImubhayakRtamapi du:khamasadityAha- syAdubhAbhyAM kRtaM du:khaM syAdekaikakRtaM yadi | yadi hi ekaikena du:khasya karaNaM syAt, syAttadAnImubhAbhyAM kRtaM du:kham | na caikaikakRtaM tat, uktadoSAt | na caikaikena prANAtipAte kRte dvAbhyAM kRta iti vyapa- dezo dRSTa: || idAnIM nirhetukamapi du:khaM yathA nAsti, tathA pratipAdayannAha- parAkArAsvayaMkAraM du:khamahetukaM kuta: ||9|| @115 pareNa akAro{1. ##T om.## akAro.} akaraNaM yasyeti parAkAram | na svayaMkAro’syetyasvayaMkAram | yadi du:khaM svayaMkRtaM nAsti, parakRtamapi nAsti yathoktena nyAyena, tadidAnIM kuta eva nirhetukaM bhaviSyati khapuSpasaugandhyavat ? du:khAbhAvAtkutastasyAzrayabhUta AtmA ||9|| yathA ca caturdhA vicAryamANaM du:khamasat, evaM bAhyA api bIjAGkuraghaTapaTAdayo bhAvA veditavyA:, iti pratipAdayannAha- na kevalaM hi du:khasya cAturvidhyaM na vidyate | sarveSAM bAhyAnAmapi{2. ##The Com. seems to read## sarveSAM ##for## bAhyAnAM.} bhAvAnAM cAturvidhyaM na vidyate ||10|| pUrvavatsarvaM samaM yojyam | yadi khalveSAM du:khAdInAM cAturvidhyAsaMbhava:, tatkatamena tarhi idAnIM prakAreNa eSAM siddhiriti | ucyate | svabhAvato yadi etAni du:khAdIni syu:, niyatameSAM caturNAM prakArANAmanyatamena prakAreNa siddhi: syAt | na tvasti | tasmAtsvabhAvato na santi du:khAdInItyavasIyate | atha viparyAsamAtralabdhAtmasattAkAyA du:khAdisaMvRte: pratItyasamutpAdavyavasthA mRgyate, tadA karmakArakaparIkSAprakaraNavihita- vidhinA yathoditapakSacatuSTayatiraskAreNa idraMpratyayatAmAtrArthapratItyasamutpAdasiddhyA siddhirabhyupeyA | yathoktam- svayaMkRtaM parakRtaM dvAbhyAM kRtamahetukam | tArkikairiSyate du:khaM tvayA tUktaM pratItyajam || iti || [lokAtItastava-19] uktaM{3. ##The Mss. reproduce here the four stanzas beginning with## bhaya darzita ##etc. from page 18, but T om. them.##} ca bhagavatA AryopAlipRcchAyAm- ………………… tathA{4. ##T reads## bhagavatA coktam ##for## tathA.}- saMvRti bhASitu dharma jinena saMskRta’saMskRta pazyatha eva | nAstiha bhUtatu Atma naro vA ettaku lakSaNa sarvajagasya || kRSNazubhaM ca na nazyati karma Atmana kRtva ca vedayitavyam | no’pi tu saMkrama karmaphalasya no ca ahetuka pratyanubhoti || @116 sarvi bhavA alikA vasikAzca riktaka tucchaka phenasamAzca | mAyamarIcisamA sada zUnyA dezitu saMvRtu te ca viviktA: || zailaguhAgiridurganadISu yadva pratizruka jAyi pratItya | evimu saMskRta sarvi vijAna mAyamarIcisamaM jagu sarvam || [samAdhirAjasUtra-37.34-36,30] ityAdi ||10|| ityAcAryacandrakIrtipAdoparacitAyAM prasannapadAyAM madhyamakavRttau du:khaparIkSA nAma dvAdazamaM prakaraNam || @117 13 saMskAraparIkSA trayodazamaM prakaraNam | yatazcaivaM samanantarAtikrAntaprakaraNavidhinA svaparobhayakRtatvamahetusamutpannatvaM ca nirUpyamANaM bhAvAnAmasat, anyazcotpAdako vidhirasan, utpannarUpatvena caite bhAvA avidyAtimiropahatamatinayanAnAM bAlapRthagjanAnAM khyAnti, tasmAnni:svabhAvA eva santo bAlAnAM visaMvAdakA mAyAkarituragAdivat tadanabhijJAnAM na tu vijJAnAm | ata eva sarvadharmasvAbhAvyAparokSadhInayana: samunmulitAzeSAvidyAvAsana: caturviparyAsavi- paryastAtrANasattvaparitrANAya aviparItanai:svAbhAvyopadezatatparo buddho jagadvibodhako mahAkAruNika:- tanmRSA moSadharma yadbhagavAnityabhASata | sarve ca moSadharmANa: saMskArAstena te mRSA ||1|| sUtre uktam-tanmRSA moSadharma yadidaM saMskRtam | etaddhi khalu bhikSava: paramaM satyaM yadidamamoSadharma nirvANam | sarvasaMskArAzca mRSA moSadharmANa: iti | tathA-nAstyatra tathatA{1. ##P## tathatA vA ##for## tathatA ##against Mss. and T.##} avitathatA vA | moSadharmakamapyetat | pralopadharmakamapyetat{2. ##T## vinAzadharmakametat; ##P## pralApa^ ##for## pralopa^.} iti | tadanena nyAyena yanmoSadharma tanmRSetyevaM yasmAduktavAMstathAgato bhagavAn, sarve ca moSadharmANa: saMskArA:, tasmAnmoSadharmakatvena te saMskArA mRSA bhavanti citrakarayantradArikAvat{3. ##T om.## citrakarayantradArikAvat, lakSaNopetayantramayavAraNavaJci-todayanavatsarAjavat.} lakSaNopetayantramayavAraNavaJcitodayanavatsarAjavat | tatra visaMvAdakaM moSadharmakaM vitatha- khyAtyAlAtacakravat | ato ni:svabhAvatvena mRSA sarvasaMskArA: moSadharmakatvAt marIci- kAdijalavat | yattu satyaM na tanmoSadharmakam, tadyathA nirvANamekam{4. ##T om.## ekam.} | tatazca vihitayA upapattyA asmAccAgamAt siddhaM sarvabhAvAnAM nai:svAbhAvyam | zUnyA: sarvadharmA ni:sva- bhAvayogena iti ca prajJApAramitA-ardhazatikApAThAt ||1|| atrAha-yadyevaM moSadharmakatvena sarvasaMskArANAM mRSAtvaM pratipAditaM bhavatA; nanvevaM sati na santi sarve bhAvA iti sarvapadArthApavAdinI mithyAdRSTireva syAt | ucyate | satyaM moSadharmakA: sarvasaMskArA:, ye’dyApi bhavantaM muSNanti | nanu ca bho:, tanmRSA moSadharma yadyadi kiM tatra muSyate | yadA asmAbhi: tanmRSA moSadharmakam ityuktam, tadA kiM tatra muSyate ? kiM tatrAbhAvo bhavati ? kazcidyadi padArtho’bhaviSyat, syAttasyApavAdAdabhAvadarzanAnmithyA- @118 dRSTi: | yadA tu padArthameva kaMcinna pazyAma:, tadA kiM tatra muSyate ? naiva kiMcidabhAvo bhavatItyayukto’yamupAlambho bhavata: || atrAha-yadi abhAvadarzanamapi na pratipAdyate, kiM punaranenAgamena pratipAdyata iti ? ucyate- etattUktaM bhagavatA zUnyatAparidIpakam ||2|| yadetaduktaM bhagavatA, tanna bhAvAnAmabhAvaparidIpakam, kiM tarhi zUnyatAparidIpakam | svabhAvAnutpAdaparidIpakamityartha: | yathoktamanavataptahradApasaMkramaNasUtre- ya: pratyayairjAyati sa hyajAto no tasya utpAdu sabhAvato’sti | ya: pratyayAdhInu sa zUnya ukto ya: zUnyatAM jAnati so’pramatta: || iti ||2|| atrAha-nAyamAgamo bhAvasvabhAvAnutpAdaM paridIyati, kiM tarhi ni:svabhAvatvam, svabhAvasyAnavasthAyitvam, vinAzitvam, iti | kuta etaditi cet, bhAvAnAM ni:svabhAvatvamanyathAbhAvadarzanAt | vicAryamANAnAmanyathAtvaM{1. ##T om.## vicAryamANAnAM.} vipariNAmadarzanAt ityartha: | etaduktaM bhavati-yadi bhAvAnAM svabhAvo{2. ##Mss.## ni:svabhAvo. ##Our reading is supported by T.##} na syAt, tadAnIM naivaiSAmanyathAtvamupalabhyeta | upalabhyeta ca pari- NAma: | tasmAtsvabhAvAnavasthAyitvameva sUtrArtha iti vijJeyam || itazcaitadevam | yasmAt- asvabhAvo{3. ##Mss. wrongly## nAsvabhAvazca bhAvo nAsti, ##Our text is supported by T and Com.##} bhAvo nAsti bhAvAnAM zUnyatA yata: ||3|| yo hyasvabhAvo bhAva:, sa nAsti | bhAvAnAM ca zUnyatA dharma iSyate | na ca asati dharmiNi tadAzrito dharma upapadyate | na hi asati vandhyAtanaye tacchyAmatopapadyata iti | tasmAdastyeva bhAvAnAM svabhAva iti ||3|| api ca- kasya syAdanyathAbhAva: svabhAvazcenna vidyate | yadi bhAvAnAM svabhAvo na syAt, yo'yaM vipariNAmalakSaNa: anyathAbhAva:, sa kasya syAditi ? atrocyate | evamapi parikalpyamAne kasya syAdanyathAbhAva: svabhAvo yadi vidyate ||4|| @119 iha yo dharmo yaM padArthaM na vyabhicarati, sa tasya svabhAva iti vyapadizyate, aparapratibaddhatvAt | agnerauSNyaM hi loke tadavyabhicAritvAt svabhAva ityucyate | tadeva auSNyamapsUpalabhyamAnaM parapratyayasaMbhUtatvAtkRtrimatvAnna svabhAva iti | yadA caivamavyabhi- cAriNA svabhAvena bhavivyam, tadA asya avyabhicAritvAdanyathAbhAva: syAdabhAva: | na hi agni:{1. ##P## agne: ##for## agni:.} zaityaM pratipadyate | evaM bhAvAnAM sati svabhAvAbhyupagame’nyathAtvameva na saMbhavet | upalabhyate caiSAmanyathAtvam | ato nAsti svabhAva: ||4|| api ca | ayamanyathAbhAvo bhAvAnAM naiva saMbhavati, yaddarzanAtsasvabhAvatA syAt | yathA ca na saMbhavati, tathA pratipAdayannAha- tasyaiva nAnyathAbhAvo nApyanyasyaiva yujyate | yuvA na jIryate yasmAdyasmAjjIrNo na jIryate ||5|| tasyaiva tAvat prAgvat prAgavasthAyAM vartamAnasya bhAvasyAnyathAtvaM nopapadyate | tathA hi yUno yuvAvasthAyAmeva vartamAnasya nAsti anyathAtvam | athApi avasthAntara- prAptasyaiva anyathAtvaM parikalpyate, tadapi nopapadyate | anyathAtvaM nAma jarAyA: paryAya: | tadyadi yUno neSyate, anyasyaiva jIrNasya bhavatIti, tadapi na yujyate | yasmAnna hi jIrNasya punarjarayA saMbandha:, niSprayojanatvAt | kiM hi jIrNasya punarjarayA saMbandha: kuryAt ? tadAgamanAntareNa{2. ##T## tadantareNa ##for## tadAgamanAntareNa.} jIrNatAbhAvAjjIrNo jIryata iti na yujyate | atha yUna evAnyathAbhAva:, tadayuktam, aprAptajarAvasthasya yuveti vyapadezAt, avasthAdvayasya ca parasparaviruddhatvAt ||5|| api ca | tasya cedanyathAbhAva: kSIrameva bhaveddadhi | atha syAt-kSIrAvasthAparityAgena dadhyavasthA bhavati, ata: na kSIrameva dadhi bhavatIti | ucyate | yadi kSIraM dadhi bhavatIti neSyate parasparavirodhAt- kSIrAdanyasya{3. ##P## kSIrAdanyasya kasyacid ##for## kSIrAdanyasya kasyAtha ##which is supported by Mss. and T.##} kasyAtha dadhibhAvo bhaviSyati ||6|| kimudakasya dadhibhAvo bhavatu ? tasmAdasaMbaddhameva tadanyasya dadhibhAvo bhaviSya- tIti | tadevamanyathAtvAsaMbhavAt kutastaddarzanAt sasvabhAvatA bhAvAnAM prasetsyatIti na yuktametat | yathoktamAryaratnAkaramahAyAnasUtre- yo na pi jAyati no cupapadyI no cyavate na pi jIryati dharma: | taM jinu darzayatI{4. ##Mss.## dezayati ##for## darzayatI.} narasiMha tatra{5. ##T## tatra nivezayi sattvazatAni ##for the line.##} nidezayi sattva maharSI || @120 yasya svabhAva na vidyati kazci no’parabhAvatu kenaci labdha: | nAntaratonapi bAhirato vA labhyati tatra nivezayi nAtha: || zAnta gatI kathitA sugatena no ca gatI upapadyati{1. ##P suggests## upalabhyati ##for## upapadyati.} kAci | tatra ca vyoharasI gatimukto muktaku mocayasI bahusattvAn || sarvi vadesi{2. ##Mss.## vadAmi ##for## vadesi.} nirAtmaka dharmAn sattvatu{3. ##Mss.## sarvatu ##but the sense and T suggest## sattvatu (sattvagrAhAt).} grAhatu mocasi lokam | mukta svayaM gatito gatimukto tena si pAragato na ca tIrNa: || pAragato’si bhavArNavatIrNa: pAragato na ca labhyati kazci | pAru na vidyati nApi apAru pAragato’smi vadesi ca vAkyam || vAca na vidyati yAM ca vadesi yaM pi vadesi na vidyata taM pi | yasya vadesi na vidyati{4. ##T## labhyati ##for## vidyati.} so’pi yo’pi vijAnati so’pi asanto || tatra praNaSTu jagaM imu sarvaM vitathavikalpanivezavazena | zAnta vijAnati yo naru{5. ##Mss.## ye na ca ##for## yo naru.} dharmAM- stehi tathAgatu dRSTa svayaMbhU: || zAnta prajAnati dharma praNItAn prIti sa vindati toSati sattvAn | so bhavatI jinu jitvana{6. ##Mss.## jitva ca ##for## jitvana.} klezAn Atma………… || @121 tena vijAnita bodhi jinAnAM buddhiya bodhayate sa jagaM pi | ityAdi ||6|| yaccoktam-asvabhAvo bhAvo naivAsti, zUnyatA ca bhAvAnAmiSyate, tasmAdasti zUnyatAzrayo bhAvasvabhAva iti, etadapi na yujyate ityAha- yadyazUnyaM bhayetkiMcitsyAcchUnyamiti kiMcana | na kiMcidastyazUnyaM ca kuta: zUnyaM bhaviSyati ||7|| yadi zUnyatA nAma kAcit syAt, tadA tadAzrayo bhAvasvabhAva: syAt | na tvevam | iha hi zUnyatA nAmeti sarvadharmANAM sAmAnyalakSaNamityabhyupagamAt azUnya- dharmAbhAvAdazUnyataiva nAsti | yadA ca azUnyA: padArthA na santi, azUnyatA ca nAsti, tadA pratipakSanirapekSatvAcchUnyatApi khapuSpamAlAvannAstItyavasIyatAm | yadA ca zUnyatA nAsti, tadA tadAzrayA api padArthA na santIti sthitamavikalam ||7|| atrAha-trINi vimokSamukhAni zUnyatAnimittAprANihitAkhyAni vimuktaye vineyebhyo bhagavatA nirdiSTAni sarvatIrthikasamayAsAdhAraNAni{1. ##Mss. and P## sarvatIrthikamAramatAsAdhAraNAni ##for## sarvatIrthisamayAdhAraNAni ##which is based on T.##} saugata eva pravacane samupalabhyante | yeSAmupadezArthameva buddhA bhagavanto’zeSatIrthyavAdamahAmohAndhakArAnugata- jagati jagadekapradIpA nairAtmyopadezAvicchinnazikhA utpadyante | sa bhavAMstathAgataprava- canavyAkhyAnavyAjena idAnIM tAmeva zUnyatAM pratikSeptumArabdhavAn, ityalaM bhavatA svargApavargamArgasamucchedakeneti | ucyate | aho bata bhavAnatyunmukha iva atyantaviparyA- sAnnirvANapuragAminaM zivamRjuM paramaM panthAnamavadhUya bhAvAbhinivezavyAkulitaM saMsAra- kAntArAnugameva mArgaM mokSapuraMgAmitvena samAzrito nirmumukSu:{2. ##T om.## nirmumukSu: san saMsArATavIkAntAra:.} san saMsArATavIkAntAra: sadbhirupAlabhya eva san abhimAnAbhinivezagrahapavarazatayA tAnevopAlabhate | nanu bho:, niravazeSaklezavyAdhicikitsakairmahAvaidyarAjai:- zUnyatA sarvadRSTInAM proktA ni:saraNaM jinai: | yeSAM tu zUnyatA dRSTistAnasAdhyAn babhASire ||8|| iha sarveSAmeva dRSTikRtAnAM sarvagrahAbhinivezAnAM yanni:saraNamapravRtti: sA zUnyatA | na ca dRSTikRtAnAM nivRttimAtraM bhAva: | ye tu tasyAmapi zUnyatAyAM bhAvAbhi- nivezina:, tAn prati avAcakA vayamiti kuto’smadupadezAt sakalakalpanAvyAvRttyA mokSo bhaviSyati ? ya: nakiMcidapi te paNyaM dAsyAmItyukta:, sa cet 'dehi bhostadeva mahyaM nakiMcinnAma paNyam’, iti brUyAt, sa kenopAyena zakya: paNyAbhAvaM grAhayitum ? evaM yeSAM zUnyatAyAmapi bhAvAbhiniveza:, kenedAnIM sa teSAM tasyAM bhAvAbhinivezo @122 niSidhyatAmiti ? atom ahAbhaiSajye’pi doSasaMjJitvAt paramacikitsakairmahAvaidyaistathAgatai: pratyAkhyAtA eva te | yathoktaM bhagavatA AryaratnakUTasUtre- yanna zUnyatayA dharmAn zUnyAn karoti, api tu dharmA eva zUnyA: | yannAnimittena dharmAnanimittAn karoti, api tu dharmA evAnimittA: | yannApraNihitena dharmAnapraNi- hitAn karoti, api tu dharmA evApraNihitA: | yaivaM pratyavekSA, iyamucyate kAzyapa madhyamA pratipaddharmANAM bhUtapratyavekSA | ye hi kAzyapa zUnyatopalambhena zUnyatAM pratisaranti, tAnahaM naSTapraNeSTAniti vadAmi || iti pravacanAt || tathA- varaM khalu kAzyapa sumerumAtrA pudgaladRSTirAzritA, na tveva abhAvAbhinivezikasya zUnyatAdRSTi: | tatkasya heto: ? sarvadRSTikRtAnAM hi kAzyapa zUnyatA ni:saraNam | yasya khalu puna: zUnyataiva dRSTi:, tamahamacikitsyamiti vadAmi | tadyathA kAzyapa glAna: puruSa: syAt | tasmai vaidyo bhaiSajyaM dadyAt | tasya tadbhaiSajyaM sarvadoSAnuccArya svayaM koSThagataM na ni:saret | tatkiM manyase kAzyapa api tu sa puruSastato glAnyAnmukto bhavet ? no hIdaM bhagavan | gADhataraM tasya puruSasya glAnyaM bhavet, yasya tadbhaiSajyaM sarvadoSAnuccArya koSThagataM na ni:saret | bhagavAnAha-evameva kAzyapa sarvadRSTikRtAnAM zUnyatA ni:saraNam | yasya khalu puna: zUnyataiva dRSTi:, tamahamacikitsyamiti vadAmi || || iti || 8 || ityAcAryacandrakIrtipAdoparacitAyAM prasannapadAyAM madhyamakavRttau saMskAraparIkSA nAma trayodazamaM prakaraNam || @123 14 saMsargaparIkSA caturdazamaM prakaraNam | atrAha-astyeva bhAvasvabhAva:, tatsaMsargopadezAt | iha yannAsti, na tasya saMsarga:, tadyathA vandhyAsutaduhitro: | asti ca saMskArANAM saMsargopadeza: | cakSu: pratItya rUpANi cotpadyate cakSurvijJAnam, trayANAM saMnipAta: sparza:, sparzasahajA vedaneti vistara: | tathA saMjJA ca vedanA ca saMsRSTAvetau dharmau nAsaMsRSTAviti saMskArANAM saMsargopadeza: | tadevaM saMsargopadezAdvidyata eva bhAvasvabhAva iti | ucyate | syAdetadevam, yadi saMsarga eva bhavato{1. ##P. om.## bhavato ##againts Mss.##} bhavet, na tvasti, yasmAt- draSTavyaM darzanaM draSTA trINyetAni dvizo dviza: | sarvazazca na saMsargamanyonyena vrajantyuta ||1|| tatra draSTavyaM rUpam, darzanaM cakSu:, draSTA vijJAnam | eSAM trayANAM dvizo dviza: saMsargo nAsti | cakSuSo rUpasya ca, cakSuSo vijJAnasya ca, vijJAnasya rUpasya ca saMsargo nAsti | ityevaM dvizo dviza: saMsargo na bhavati | sarvazo’pi trayANAmapyeSAM yugapacca saMsargo nAsti ||1|| yathA ca draSTavyadarzanadraSTR#NAM dvizo dviza: sarvazazca saMsargAbhAva:, evaM rAgazca raktazca raJjanIyaM{2. ##Mss.## raJjanIyazca ##for## raJjanIyaM ca.} ca dRzyatAm | rAgasya raktasya ca saMsargo nAsti, rAgasya{3. ##Mss.## rAgasya raktasya raJjanIyasya ca, ##but it appears that we should add after :## rAgasya raJjanIyasya ca.} raJjanIyasya ca, trayANAmapi yugapatsaMsargo nAsti | yathA caiSAm, evam- traidhena zeSA: klezAzca zeSANyAyatanAni ca ||2|| anyonyena saMsargaM na vrajanti | traya: prakArAstridhA, tridhAbhAvastraidham | tena traidhena zeSA: klezA dveSamohAdaya:, te ete dveSadviSTadveSaNIyAdinA traidhena zrotrazotRzrotavyAdinA ca ||2|| kasmAtpunareteSAM saMsargo nAstItyAha- anyenAnyasya saMsargastaccAnyatvaM na vidyate | draSTavyaprabhRtInAM yanna saMsargaM vrajantyata: ||3|| yadityayaM yasmAdarthe | yadi draSTavyAdInAM parasparamanyatvaM syAt, tadA kSIrodaka- yoriva anyena anyasya saMsarga: syAt | taccAnyatvaM yasmAdeSAM draSTavyaprabhRtInAM na saMbhavati, ato naite saMsargaM vrajanti ||3|| @124 api ca | na ca kevalamanyatvaM draSTavyAderna vidyate | kasyacitkenacitsArdhaM nAnyatvamupapadyate ||4|| na ca kevalaM kAryakAraNabhAvasthitAnAM draSTavyAdInAmanyatvaM na saMbhavati, ghaTapaTA- dInAmapi padArthAnAM sarveSAM naiva saMbhavatItyavasIyatAm ||4|| yathA caiSAM draSTavyaprabhRtInAM parasparato’nyatvamasat, tathA pratipAdayannAha- anyadanyatpratItyAnyannAnyadanyadRte’nyata: | yatpratItya ca yattasmAttadanyannopapadyate ||5|| iha yadetad ghaTAkhyaM vastu paTAdanyaditi vyapadizyate, tadetadanyadanyatpratItya anyadbhavati | anyavastuna: Rte, Rte’nyata:, vinA anyat, anyadanyanna bhavati | yacca paTAkhyaM vastu anyad ghaTAkhyaM vastu pratItya anyadbhavati, tasmAtpaTAkhyAdvastuna: tad ghaTAkhyaM vastu nAnyadbhavatItyavasIyatAm | yasmAt, yatpratItya yadbhavati, tasmAttadanyanna bhavati, sApekSatvAd bIjAGkuravat hrasvadIrghavacceti | tathA ca vakSyati- pratItya yadyadbhavati na hi tAvattadeva tat | na cAnyadapi tattasmAnnocchinnaM nApi zAzvatam || [madhyamakazAstra-18.10] iti ||9|| atrAha-yadi ghaTAdanya: paTa: syAt, taM ca pRthagbhUtaM paTamapekSya anyo ghaTa: syAt, tadA ko doSa iti | ucyate- yadyanyadanyadanyasmAdanyasmAdapyRte bhavet | tadanyadanyadanyasmAdRte nAsti ca nAstyata: ||6|| eko’tra anyazabda: upadarzane, aparazca arthAntaraparAmarzI, anyazca prasiddhoccAraNam, iti anyazabdatrayopAdAnam | yadi hi etad ghaTAkhyaM vastu paTAdanyasmAdanyat syAt, tad ghaTAkhyaM vastu anyasmAdapi paTAkhyAdRte anyadbhavet, tadA ca paTanirapekSasyaiva ekaikasya ghaTasya anyatvaM bhavet | yaddhi yasmAdanyat, tattena vinApi siddhyati | tadyathA | sa eva ghaTo na svarUpaniSpattAvanyaM paTamapekSate | evamanyatvamapi yadi ghaTasya anyasmAtpa- TAdRte bhavet, tadAnIM paTanirapekSasya ghaTasya paratvaM syAt | na tu ekaikasya paTanirapekSasya ghaTasyAnyatvaM dRSTam | tasmAdanyadbhavatIti bruvatA yadapekSya yadanyat, tatastadanyanna bhavatIti sphuTamabhyupetaM bhavati || atrAha-yadi khalu anyatvamevaM kutazcitkasyacinnAsti, nanu idamapi tadA na saMbhavati vaktum-yasmAdanyatpratItya anyadanyadbhavatIti, tasmAdeva tadanyadanyanna @125 bhavatIti | ucyate | yata eva hi parasparApekSikI bhAvAnAmanyatvasiddhi:, ata eva anyadityucyate laukike vyavahAre sthitvA | vastutastu parIkSyamANamanyatvaM na saMbhava- tIti brUma: || yadi tarhi evamapyavidyamAne’pyanyatve lokasaMvRtyA paTAdanyo ghaTa iti vyapadizyate, atha kasmAd bIjAGkurayorapi evamanyatvaM na vyapadizyate ? ucyate | naiva hi loko ghaTapaTayoriva bIjAGkurayoranyatvaM pratipadyate, ghaTapaTayoriva janyajanakatvAbhAvaprasaGgAt, yaugapadyabhAvaprasaGgAt | api ca | yasmAdbIjamAtramuptvA bIjakAryaM vRkSamupadarzayati pumAn loke-ayaM vRkSo mayopta iti, tasmAlloke’pi kAryakAraNabhUtAnAM nAstyeva paratvamiti vyavasthApyate ||6|| atrAha-yadi padArthAntare padArthAntarasApekSA parabuddhi: syAt, syAdeSa doSa:- tasmAttadanyanna bhavatIti | na tvevaM brUma: | kiM tarhi iha anyatvaM nAma sAmAnya- vizeSo’sti, tadyatra samavetam, sa padArtha: padArthAntaranirapekSayApi para ityucyate, tasmA- duktadoSAnavasaro’smatpakSe iti | ucyate | syAdetadevam, yadi anyatvameva syAt, na tvasti | ihedamanyatvaM kalpyamAnamanyasmin vA kalpyeta, ananyasmin vA ? ubhayathA ca nopapadyata iti pratipAdayannAha- nAnyasmin vidyate’nyatvamananyasminna vidyate | tatra anyasminnanyatvamastIti kalpyate, kiM tadAnImanyatvaparikalpanayA ? anya- vyapadezasiddhyarthaM hi bhavatA anyatvaM parikalpyate | sa ca anyavyapadezo vinApyanyatvena siddha eva, yasmAllabdhAnyavyapadeza eva padArthe’nyasmin anyatvaM kalpyate, ityevaM tAva- danyasminnanyatvaM na saMbhavati | idAnImananyasminnapi anyatvaM nAsti, yasmAdananya ucyate eka:, tatra ca anyatvaviruddhamekatvamastIti | yata: virodhAdananyasminnapi anyatvaM na saMbhavati | yacca idAnIM nAnyasminnananyasmin vidyate, tadvyatiriktasya padArthAnta- rasyAsaMbhavAd etadvyatirikte’pi padArthe na saMbhavati, tannaivAsti | yadA caivamanyatvameva nAsti, tadA anyatvasamavAyanibandhana: anyabuddhidhvanipravRttiheturanyo’pi padArtho nAstIti siddham || atrAha-yadyapi anyatvaM nAsti, tathApi anyastAvadasti | na ca asati anyatve anyo bhavitumarhati, ato’nyatvaM bhaviSyatIti | ucyate- avidyamAne cAnyatve nAstyanyadvA tadeva vA ||7|| yadA anyatvameva nAstIti prAk pratipAditam, tadA kuta: asati anyatve anyadvA tadeva vA bhaviSyati ? tadeveti ananyatvamityartha: | tasmAnnAsti anyadvA tadeva vA ||7|| atrAha-vidyanta eva darzanAdaya:, saMsargasadbhAvAt | iha darzanAdInAM yadyapi anyatvaM nAstIti pratipAditam, tathApi trayANAM saMnipAta: saMgati: sparza iti @126 saMsargo’sti | tatazca saMsargasadbhAvAd vidyanta eva darzanAdaya iti | ucyate | syurevam, yadi teSAM saMsarga eva syAt | na tvasti | yathA ca nAsti, tathA pratipAdayannAha- na tena tasya saMsargo nAnyenAnyasya yujyate | iha yadi darzanAdInAM saMsarga: syAt, sa ekatvena vA parikalpyeta anyatvena vA ? tatra ekatve nAsti saMsarga: | na hi ekakaM kSIramudakanirapekSamudakena saMsRjya ityucyate | pRthaktve’pi saMsargo nAsti | na hi udakAtpRthagavasthitaM kSIramudakena saMsRjyata iti kathyate | evaM darzanAdInAM yadi ekatve sati saMsarga: parikalpyate, so’nupapanna: | ekaka- syApi cakSuSa: saMsRSTiprasaGgAt | atha pRthaktvam, evamapyanupapanna: | ekakasyApi cakSuSo rUpAdibhya: pRthagbhUtasya saMsRSTiprasaGgAt | asati saMsarge nAsti darzanAdikamiti siddham || atrAha-yadyapi saMsargo nAsti, tathApi saMsRjyamAnaM saMsRSTaM saMsraSTA cAsti, tadapratiSedhAt | na ca saMsargamantareNa saMsRjyamAnaM saMsRSTaM saMsraSTA ca saMbhavati | tasmAtsaMsargo’pi bhaviSyatIti | ucyate | etadapi na yuktam | yasmAdyadA saMsarga eva nAstIti pratipAditam, asati ca saMsarge tadA kuta: saMsRjyamAnAdikam ? tatra vartamAnasaMsargakriyAsAdhanakarmabhUtaM saMsRjyamAnam, saMsRSTaM niSpannasaMsargakriyam, saMsraSTA kartA kriyAniSpattau svAtantryeNAvasthita: | tadatra sam*sargAbhAvAdeva saMsRjyamAnAdikama- pazyaMstatpratiSedhaM nigamayannAha- saMsRjyamAnaM saMsRSTaM saMsraSTA ca na vidyate ||8|| iti yathoktaM bhagavatA [upAliparipRcchAyAm] sarvasayogi tu pazyati cakSu- statra na pazyati pratyayahInam | [naiva ca] cakSu papazyati [rUpaM] tena sayogaviyogavikalpa: || AlokasamAzrita pazyati cakSu rUpa manorama citravicitram | yena ca yogasamAzrita cakSu- stena na pazyati cakSu kadAci || te parinirvRta laukika zUrA yehi svabhAvata jJAtimi dharmA: | kAmaguNairhi caranti asaGgA: saGga vivarjiya sattva vinenti || @127 no pi ca sattva na jIviha kazci sattvahitaM ca karonti jinendrA: | ……{1. ##Mss. damaged.##} …. sattvu na asti karonti ca artham || saGgun a vidyati atra kadAci …………. ……………….. tasya na vidyati vedana loke || tathA- bhAvitu mArga pavartitu jJAna zUnyaka dharma nirAtmaka sarvi | yena vibhAvita bhontimi dharmA- stasya bhavetpratibhAnamanantam || ityAcAryacandrakIrtipAdoparacitAyAM prasannapadAyAM madhyamakavRttau saMsargaparIkSA nAma caturdazamaM prakaraNam || @128 15 svabhAvaparIkSA paJcadazamaM prakaraNam | atrAha-vidyata eva bhAvAnAM svabhAva:, tanniSpAdakahetupratyayopAdAnAt | iha yannAsti na tasya niSpAdakahetupratyayopAdAnamasti yathA khapuSpasya | upAdIyante ca bIjAvidyAdayo hetupratyayA aGkurasaMskArAdInAM niSpAdakA:, ityato vidyata eva bhAvasvabhAva iti | ucyate | yadi bhAvAnAM saMskArAGkurAdInAM svabhAvo’sti, kimidAnIM vidyamAnAnAM hetupratyayai: prayojanam ? yathA vartamAnIbhUtAnAM saMskArAGkurAdInAM bhUyoniSpattaye avidyAbIjAdInAmupAdAnaM kriyate, evamanyadapi tadutpattaye na{1. ##T.## nopAdAnIkartavyaM ##for## na kartavyaM.} kartavyaM syAt, tatsvabhAvasya vidyamAnatvAditi pratipAdayannAha- na saMbhava: svabhAvasya yukta: pratyayahetubhi: | atha syAt-naivotpAdAtpUrvaM kasyacidbhAvasya svabhAvo’sti yato’sya vidyamAna- tvAdutpattivaiyarthyaM syAt, kiM tarhi utpAdAtpUrvamavidyamAnasyaiva svabhAvasya hetupratyayAn pratItya pazcAdutpAdo bhavatIti | evamapISyamANe- hetupratyayasaMbhUta: svabhAva: kRtako bhavet ||1|| atha syAt-iSyata eva hetupratyayasaMbhUtatvAtsvabhAvasya kRtakatvam, tasmAtkRta- kasyaiva svabhAvasyAbhyupagamAt kRtakatvaprasaGgo nAsmAkaM bAdhaka iti, etadapi na yuktamityAha- svabhAva: kRtako nAma bhaviSyati puna: katham | kRtakazceti svabhAvazceti parasparaviruddhatvAdasaMgatArthametat | iha hi svo bhAva: svabhAva iti vyutpatte:, ya: kRtaka: padArtha:, sa loke naiva svabhAva iti vyapadizyate, tadyathA apAmauSNyaM dhAtupizAcapratyayaniSpAdita:{2. ##T does not confirm the reading## dhAtupizAca^. ##P’s note misses the point as the extraordinary powers of some metal in bringing about a change in inferior stones to superior stones is indicated by the term## pizAca ##here.##} karkeTanAdInAM padmarAgAdibhAvazca | yastu akRtaka: sa svabhAva:, tadyathA agnerauSNyaM jAtAnAM padmarAgAdisvabhAvazca | sa hi teSAM padArthAntarasaMparkAjanitatvAtsvabhAva ityucyate | tadevamakRtaka: svabhAva iti lokavyavahAre vyavasthite vayamidAnIM bruma:-yadetadauSNyaM tadapyagne: svabhAvo na bhavatIti @129 gRhyatAM kRtakatvAt, iha maNIndhanAdityasamAgamAdaraNinirgharSaNAdezca agnerhetupratyaya- sApekSataiva upalabhyate | na ca agnivyatiriktamauSNyaM saMbhavati | tasmAdauSNyamapi hetupratyayajanitam, tatazca kRtakam, kRtakatvAccApAmauSNyavat svabhAvo naiva bhavatIti sphuTamavasIyate || nanu ca gopAlAGganAjanaprasiddhametad agnerauSNyaM svabhAva iti | kiM khalu asmAbhiruktaM na prasiddhamiti ? etattu vayaM brUma:-nAyaM svabhAvo bhavitumarhati svabhAva- lakSaNaviyuktatvAt | avidyAviparyAsAnugamAttu loko ni:svabhAvameva bhAvajAtaM sasvabhAva- tvena pratipanna: | yathA hi taimirikA: timirapratyayAdasantameva kezAdisvabhAvaM sasvabhAva- tvenAbhiniviSTA:, evamavidyAtimiropahatamatinayanatayA bAlA ni:svabhAvaM bhAvajAtaM sasvabhAvatvenAbhiniviSTA yathAbhinivezaM lakSaNamAcakSate agnerauSNyaM svalakSaNam | tato’nyatrAnupalambhAdasAdhAraNatvena svameva lakSaNamiti kRtvA | bAlajanaprasiddhyaiva ca bhagavatA tadevaiSAM sAMvRtaM svarUpamabhidharme vyavasthApitam | sAdhAraNaM tvanityatvAdikaM sAmAnyalakSaNamiti coktam | yadA tu vigatAvidyAtimirAvadAtaprajJAcakSuSAM darzanama- pekSyate, tadA vitimirai: taimirikopalabdhakezAdarzanavat bAlajanamatiparikalpitAnupalabdha- svabhAvairAryai: pura ucyate parahitavyApArai:,{1. ##T om.## parahitavyApArai:.} nAyaM svabhAvo bhAvAnAmiti | yathoktamArya- laGkAvatArasUtre- kezoNDukaM yathA mithyA gRhyate taimirikairjanai: | tathA bhAvavikalpo’yaM mithyA bAlairvikalpyate || na svabhAvo na vijJaptirna ca vastu na cAlaya: | bAlairvikalpitA hyete zavabhUtai: kutArkikai: || iti | [laGkAvatArasUtra-3.51; 10.79; 3.48; 10.9] tathA- svabhAvAnutpattiM saMdhAya mahAmate mayA sarvadharmA anutpannA ityuktA: || iti vistara: || atrAha-yadi khalu idamagnyAderauSNyAdikaM hetupratyayasaMbhUtatvena kRtakatvAnni:- svabhAvamityucyate, kimidAnIM tatsvabhAvasya lakSaNaM kazcAsau svabhAva iti vaktavyam | ucyate- akRtrima: svabhAvo hi nirapekSa: paratra ca ||2|| iha svo bhAva: svabhAva iti yasya padArthasya yadAtmIyaM rUpaM tattasya svabhAva iti vyapadizyate | kiM ca kasyAtmIyaM yadyasyAkRtrimam, yattu kRtrimaM na tattasyAtmIyaM @130 tadyathA apAmauSNyam | yacca yasyAyattaM tadapi tadAtmIyaM tadyathA sve bhRtyA:, svAni dhanAni | yattu yasya parAyattaM na tattasyAtmIyaM tadyathA tAvatkAlikAyAcitakamasvatantram | yatazcaivaM kRtrimasya parasApekSasya ca svabhAvatvaM neSTam, ata eva auSNyamagnerhetupratyaya- pratibaddhatvAtpUrvamabhUtvA pazcAdutpAdena kRtakatvAnna svabhAva iti yujyate | yatazcaitadevam, ato yadevAgne: kAlatraye’pyavyabhicAri nijaM rUpamakRtrimam, pUrvamabhUtvA pazcAdyanna bhavati, yacca hetupratyayasApekSaM na bhavati apAmauSNyavat pArAvAravat dIrghahrasvavadvA, tat svabhAva iti vyapadizyate | kiM khalu agne: taditthaM svarUpamasti ? na{1. ##CT om.## na tadasti.} tadasti, na cApi nAsti svarUpata: | yadyapi evam, tathApi zrotRNAmuttrAsaparivarjanArthaM saMvRtyA tadastIti brUma: | yathoktaM bhagavatA- anakSarasya dharmasya zruti: kA dezanA ca kA | zrUyate dezyate cApi samAropAdanakSara: || iti | [ ] ihApi ca vakSyati- zUnyamiti na vaktavyamazUnyamiti vA bhavet | ubhayaM nobhayaM ceti prajJaptyarthaM tu kathyate || [madhyamakazAstra-22.11] yadi khalu tadadhyAropAdbhavadbhirastItyucyate, kIdRzaM tat ? yA sA dharmANAM dharmatA nAma, saiva tatsvarUpam | atha keyaM dharmANAM dharmatA ? dharmANAM svabhAva: | ko’ya svabhAva: ? prakRti: | kA ceyaM prakRti: ? yeyaM zUnyatA | keyaM zUnyatA ? nai:svabhAvyam | kimidaM nai:svAbhAvyam ? tathatA | keyaM tathatA ? tathAbhAvo’vikAritvaM sadaiva sthAyitA | sarvathAnutpAda{2. ##Mss. and P## sarvadA ##for## sarvathA ##which is confirmed by T.##} eva hyagnyAdInAM paranirapekSatvAdakRtrimatvAtsvabhAva ityucyate || etaduktaM bhavati-avidyAtimiraprabhAvopalabdhaM bhAvajAtaM yenAtmanA vigatA- vidyAtimirANAmAryANAmadarzanayogena viSayatvamupayAti, tadeva svarUpameSAM svabhAva iti vyavasthApyate | tasya cedaM lakSaNam- akRtrima:svabhAvo hi nirapekSa: paratra ca | iti vyavasthApayAMbabhUvurAcAryA iti vijJeyam | sa caiSa bhAvAnAmanutpAdAtmaka: svabhAva: akiMcittvena abhAvamAtratvAdasvabhAva eveti kRtvA nAsti bhAvasvabhAva iti vijJeyam | yathoktaM bhagavatA- @131 bhAvAnabhAvAniti ya: prajAnati sa sarvabhAveSu na jAtu sajjate | ya: sarvabhAveSu na jAtu sajjate sa AnimittaM spRzate samAdhim || iti ||2|| atrAha-yadyapi svabhAvo nAsti bhAvAnAm, tathApi parabhAvastAvadasti, tada- pratiSedhAt sati ca parabhAve svabhAvo’pi bhaviSyati | svabhAvamantareNa parabhAvA- prasiddheriti | ucyate- kuta: svabhAvasyAbhAve parabhAvo bhaviSyati | svabhAva: parabhAvasya parabhAvo hi kathyate ||3|| iha svabhAva eva hi loke kazcitsvabhAvAntarApekSayA para iti vyapadizyate | yadi hi agnerauSNyaM svabhAva: syAt, dravasvabhAvasalilasApekSayA parabhAva iti vyapa- dizyeta | yadA tu mumukSubhirvicAryamANasya kasyacitsvabhAva eva nAsti, tadA kuta: paratvaM syAt ? parabhAvAcca svabhAvo’pi nAsti iti siddham ||3|| atrAha-yadyapi svabhAvaparabhAvau na sta: tathApi bhAvastAvadasti, apratiSedhAt | sa ca bhAvo bhavan svabhAvo vA bhavet, parabhAvo vA | tasmAtsvabhAvaparabhAvAvapi bhaviSyata iti | ucyate- svabhAvaparabhAvAbhyAmRte bhAva: kuta: puna: | svabhAve parabhAve vA sati bhAvo hi sidhyati ||4|| bhAvo hi parikalpyamAna: svabhAvo vA bhavet, parabhAvo vA | tau ca pUrvokta- vidhinA na sta:, iti tayorabhAvAdbhAvo’pi nAstItyavadhAryatAm ||4|| atrAha-yadyapi bhavatA bhAva: pratiSiddha:, tathApyabhAvo’sti, pratiSedhAbhAvAt | tatazca bhAvo’pi bhaviSyati pratidvandvisadbhAvAt, abhAvavaditi | ucyate | syAdbhAva:, yadi abhAva eva syAt | na tvastItyAha- bhAvasya cedaprasiddhirabhAvo naiva sidhyati | bhAvasya hyanyathAbhAvamabhAvaM bruvate janA: ||5|| iha hi yadi bhAvo nAma kazcidabhaviSyat, syAttasyAnyathAbhAvAdabhAva: | ghaTA- dayo hi vartamAnAvasthAyA: pracyutA: santa: anyathAbhAvamApannA: abhAvadhvanivAcyA bhavanti loke | yadA tvamI ghaTAdayo bhAvarUpatvenaivAsiddhA:, tadA kuto’vidyamAnasvabhA- vAnAmanyathAtvamiti | ata: abhAvo’pi nAsti ||5|| tadevaM sarvathA svabhAvaparabhAvabhAvAbhAveSu anupapadyamAneSu avidyAtimiropahata- matinayanatayA viparItam- @132 svabhAvaM parabhAvaM ca bhAvaM cAbhAvameva ca | ye pazyanti na pazyanti te tattvaM buddhazAsane ||6|| ye hi tathAgatapravacanAviparItavyAkhyAnAbhimAnitayA pRthivyA: kAThinyaM svabhAva:, vedanAyA viSayAnubhava:, vijJAnasya viSayaprativijJapti: svabhAva:, ityevaM svabhAvaM bhAvAnAM varNayanti, anyadvijJAnam, anyadrUpam, anyaiva ca vedanA, ityevaM parabhAvaM varNayanti, vartamAnAvasthaM ca vijJAnAdikaM bhAvatvena ye varNayanti, vijJAnAdikameva ca atItatAmApannamabhAva iti, na te paramagambhIrasya pratItyasamutpAdasya tattvaM varNayanti | yasmAdyathoditopapattiviruddhaM svabhAvaparabhAvAdInAmastitvam, na copapattiviruddhaM padArtha- svabhAvamanuvarNayanti tathAgatA: | svayamaviparItAzeSapadArthatattvasaMbodhAt | ata eva buddhAnAmeva bhagavatAM vacanaM pramANamityupavarNayanti vicakSaNA:, sopapattikatvenAvisaMvAda- katvAt | ata eva ca Aptebhya: prahINAzeSadoSebhya AgatatvAt, AgamayatIti samantAt tattvaM gamayatIti vA, AbhimukhyAdgamanAdvA tadAzrayeNa lokasya nirvANagamanAt saMbuddha- vacanasyaiva AgamatvaM vyavasthApyate | tadanyamatAnAM tu upapattiviyuktatvAnna prAmANyam, AgamAbhAsatvaM ca vyavasthApyate ||6|| yasmAcca etAni svabhAvaparabhAvabhAvAbhAvadarzanAni yuktividhuratvAnna tattvAni, ata eva mumukSUNAM vineyajAnAnAm- kAtyAyanAvavAde cAstIti nAstIti cobhayam | pratiSiddhaM bhagavatA bhAvAbhAvavibhAvinA ||7|| uktaM hi bhagavatA AryakAtyAyanAvavAdasUtre- yadbhUyasA kAtyAyana ayaM loko’stitAM vA abhiniviSTo nAstitAM ca | tena na parimucyate | jAtijarAvyAdhimaraNazokaparidevadu:khadaurmanasyopAyAsebhyo na pari- mucyate | pAJcagatikAtsaMsAracArakAgArabandhanAnna parimucyate | mAtRmaraNasaMtApadu:khAnna parimucyate | pitRmaraNasaMtApadu:khAditi vistara: || idaM ca sUtraM sarvanikAyeSu paThyate | tadasmAdAgamAt yathopavarNitAyAzcopapatte- rnArhati prAjJa: svabhAvaparabhAvabhAvAbhAvadarzanaM tathAgatavacanAdatyantaviruddhamAsthAtum | bhagavatA pratiSiddhatvAt | kiMviziSTena bhagavatA ? bhAvAbhAvavibhAvinA | bhAvAbhAvau vibhAvayituM zIlamasyeti bhAvAbhAvavibhAvI | yathAvasthitabhAvAbhAvAviparItasvabhAva- parijJAnAd bhAvAbhAvavibhAvIti bhagavAnevocyate | tena bhagavatA bhAvAbhAvavibhAvinA yasmAdastitvaM ca nAstitatvaM ca ubhayametat pratiSiddham, tasmAnna yuktaM bhAvAbhAvadarzanaM tattvamityAsthAtum || @133 tathA- astIti kAzyapa ayameko’nta: | nAstIti kAzyapa ayameko’nta: | yadena- yordvayorantayormadhyam, tadarUpyamanidarzanamapratiSThamanAbhAsamaniketamavijJaptikam | iyamucyate kAzyapa madhyamA pratipad bhUtapratyavekSA iti || tathA- astIti nAstIti ubhe’pi antA zuddhI azuddhIti ime’pi antA | tasmAdubhe anta vivarjayitvA madhye’pi sthAnaM na karoti paNDita: || astIti nAstIti vivAda eSa: zuddhI azuddhIti ayaM vivAda: | vivAdaprAptyA na du:khaM prazAmyati avivAdaprAptyA ca du:khaM nirudhyate || iti | [samAdhirAjasUtra-9.27-28] atrAha-yadi punarevamagnyAdInAM svabhAvata evAstitvaM syAt, ko doSa: syAt ? uktadoSa:- hetupratyayasaMbhUta: svabhAva: kRtako bhavet | ityAdinA ||7|| api ca | yadi ayameSAmagnyAdInAM svabhAva: syAt, tasya vidyamAnasya sato na syAt punaranyathAtvamiti pratipAdayannAha- yadyastitvaM prakRtyA syAnna bhavedasya nAstitA | yadi agnyAderbhAvasya prakRtyA svabhAvato’stitvam, tadA asya svabhAvasya prakRtyA vidyamAnasya punaranyathAtvaM na syAt | yasmAt- prakRteranyathAbhAvo na hi jAtUpapadyate ||8|| yadi eSAmagnyAdInAmiyameva prakRti: syAt, svabhAva: syAt, tadA prakRtera- vikAriNItvAnna kadAcitpunaranyathAbhAva upapadyeta | na hi AkAzasyAnAvaraNatvaM kadAcidapyanyathAtvaM pratipadyate | evamagnyAdInAmapi prakRtyA vidyamAnAnAM punaranyathAtvaM na syAt | upalabhate ca bhavAneSAmanyathAtvaprabandhoparamalakSaNaM vinAzam | tasmAdvi- pariNAmadharmitvAdapAmauSNyavat nAyameSAM svabhAva iti pratIyatAm ||8|| atrAha-yadi prakRtyA vidyamAnasyAnyathAsaMbhavAdanyathAtvasya ca upalabhyamAna- tvAt prakRtireSAM bhAvAnAM nAstItyucyate, nanu ca evamapi- @134 prakRtau kasya cAsatyAmanyathAtvaM bhaviSyati | kasya idAnIM prakRtyA svarUpeNAvidyamAnasya khapuSpasyeva anyathAtvaM bhaviSyati ? tasmAdavidyamAnaprakRtikasya{1. ##Mss.## tasmAdvidya^ ##for## tasmAdavidya^ ##which is based on T.##} anyathAtvAnupalambhAt, anyathAtvasya ca darzanAt, astyeva svabhAva iti | ucyate | yadi tAvakena matena prakRtyA svabhAvena asaMvidyamAnasya anyathAtvAbhAvAd anyathAtvasya ca darzanAtprakRtirityucyate, evamapi- prakRtau kasya ca satyAmanyathAtvaM bhaviSyati ||9|| kasyedAnIM prakRtyA svabhAvena vidyamAnasya vartamAnasyaiva anyathAtvaM bhaviSyati ? tasmAt prakRtyA vidyamAnasya anyathAtvaM nAstIti sarvathA anyathAtvAsaMbhava eva | tatazca nAsti prakRtirbhAvAnAmiti vijJeyam ||9|| yaccApyuktam-anyathAtvasya darzanAnnAsti prakRtiriti, tadapi paraprasiddhyA{2. ##P## paraprasiddhAnyathAtva^ ##for## paraprasiddhyA anyathAtva^ ##against Mss.##} anyathAtvadarzanamadhikRtyoktam, na tvasmAbhi: kadAcidapi kasyacidanyathAtvamabhyupetam | tadevamatyantata: prakRtAvasaMvidyamAnAyAM sarvadharmeSu asaMvidyamAneSu tadanyathAtve ca asaMvidyamAne yo hi idAnImastitvaM nAstItvaM ca bhAvAnAM parikalpayati, tasya evaM parikalpayato niyatameva- astIti zAzvatagrAho nAstItyucchedadarzanam | prasajyata iti vAkyazeSa: | taccaitat zAzvatocchedadarzanaM svargApavargamArgAntarAya- karatvAd yasmAnmahAnarthakaram, tasmAdastitvanAstitve nAzrIyeta vicakSaNa: ||10|| kasmAtpunarbhAvAbhAvadarzane sati zAzvatocchedadarzanaprasaGgo bhavatIti | yasmAt- asti yaddhi svabhAvena na tannAstIti zAzvatam | nAstIdAnImabhUtpUrvamityuccheda: prasajyate ||11|| yat svabhAvena astItyucyate{3. ##Mss.## nAstIti ##for## astIti.}, svabhAvasyAnapAyitvAnna tat kadAcidapi nAstIti, evaM bhAvasyAstitvAbhyupagame sati zAzvatadarzanamApadyate | pUrvaM ca vartamAnA- vasthAyAM bhAvasvarUpamabhyupetya idAnIM tadvinaSTatvAnnAstIti pazcAdabhyupagacchata: ucchedadarzanaM prasajyate | yasya tub hAvasvabhAva eva nopapadyate, na tasya zAzvatocchedadarzana- prasaGga:, bhAvasvabhAvAnupalambhAt || nanu ca bhAvAnAM svabhAvo nAstItyabhyupagacchato mA bhUdbhAvadarzanAbhAvAcchA- zvatadarzanam, ucchedadarzanaM tu niyataM prasajyate iti | naivamabhAvadarzanaM bhavati | yo hi 4. ##Our reading is confirmed by T.## @135 pUrvaM bhAvasvabhAvamabhyupetya pazcAt tannivRttimAlambate, tasya pUrvopalabdhasvabhAvApavAdAt syAdabhAvadarzanam | yastu taimirikopalabdhakezeSviva vitaimiriko na kiMcidupalabhate, sa{1. ##Mss. corrupt. Text based on T and is reconstructed.##} nAstIti bruvan kiMcinnAstIti brUyAt pratiSedhyAbhAvAt | viparyastAnAM tu mithyAbhinivezanivRttyarthamataimirikA iva vayaM brUma:-na santi sarvabhAvA: iti | na caivaM bruvatAmasmAkaM parahitavyApAraparAyaNAnAmucchedadarzanaprasaGga: | yathoktaM sUtre- yo hi bhavagan pUrvaM rAgadveSamohabhAvAbhyupagamaM kRtvA pazcAnna santi rAgadveSamoha- bhAvA iti bravIti, sa bhagavan vain Astiko bhavati | iti vistara: || yastu paratantracittacaittavastumAtramabhyupetya tasya parikalpitasvabhAvAbhAvAda- stitvadarzanaM pariharati, saMklezavyavadAnanibandhanasya ca paratantravastumAtrasadbhAvA- nnAstitvadarzanaM pariharati, tasya parikalpitasyAvidyamAnatvAt paratantrasya ca vidyamAnatvAd astitvanAstitvadarzanadvayasyApi upanipAtAt kuto’ntadvayaparihAra: ? hetupratyayajanitasya ca sasvabhAvenAyuktatvapratipAdanAdayuktamevAsya vyAkhyAnam | tadevaM madhyamakadarzane eva astitvanAstitvadvayadarzanasyAprasaGga:, na vijJAnavAdidarzanAdiSviti vijJeyam | ata evoktamAryaratnAvalyAm- sasAMkhyaulUkyanirgranthapudgalaskandhavAdinam | pRccha lokaM yadi vadatyastinAstivyatikramam || dharmayautakamityasmAdastinAstivyatikramam | viddhi gambhIramityuktaM buddhAnAM zAsanAmRtam || iti || tathAvidhavineyajanabodhAnurodhAttu paramArthadarzanasya upAyabhUtatvAt neyArthatvena bhagavatA mahAkaruNAparatantratayA vijJAnAdivAdo dezita: sAMmitIyapudgalavAdavat, na nItArtha: iti vijJeyam || yathoktamAryasamAdhirAjabhaTTArake- nItArthasUtrAntavizeSa jAnati yathopadiSTA sugatena zUnyatA | yasmin puna: pudgala sattva pUruSo neyArthato jAnati sarvadharmAn || [samAdhirAjasUtra-7.5] etacca AryAkSayamatinirdezAdiSu vistareNa boddhavyamiti | bhAvAbhAvadarzanadvaya- prasaGgo yAvat tAvatsaMsAra ityavetya mumukSubhiretaddarzanadvayanirAsena sadbhirmadhyamA pratipad bhAvanIyA yathAvaditi | etaccoktaM bhagavatA- @136 bhAva abhAva vibhAvayi jJAnaM sarvi acintiya sarvi abhUtaM | ye puna cittavazAnuga bAlA: te dukhitA bhavakoTizateSu || {1. ##T om. this stanza.##}bhAvAnabhAvAniti ya: prajAnatI sa sarvabhAveSu na jAtu sajjate | ya: sarvabhAveSu na jAtu sajjate sa AnimittaM spRzate samAdhim || iti | [samAdhirAjasUtra-38.11] tathA- smarAmyahaM pUrvamatIta adhvani acintiye kalpi narANamuttama: | utpannu lokArthakaro maharSI nAmena{2. nAmnA hyasau ##for## nAmena so.} so’bhAvasamudgato’bhUt || sa jAtamAtro gagane sthihitvA sarvANa dharmANabhAva dezayi | tadAnurUpaM kRta nAmadheyaM zabdena sarvaM trisahasra vijJayI{3. ##T## kIrtita ##for## vijJayI,} || devApi sarve pramumocu zabdaM abhAvanAmeti jino bhaviSyati | yo jAtamAtra: pada sapta prakraman abhAva dharmANa{4. ##BTS## dharmANa bravIti nAyaka:,} samaM prakAzayI || buddho yadA bheSyati dharmarAja: sarvANa dharmANa prakAzako muni: | tRNagulmavRkSauSadhizailaparvate abhAva dharmANa ravo bhaviSyati || @137 yAvanti zabdAstahi lokadhAtau sarve hyabhAvA na hi kazci bhAva: | tAvanti kho tasya tathAgatasya{1. ##T om.## tathAgatasya.} khu nizcarI lokavinAyakasya || iti | [samAdhirAjasUtra-8.1-5] {2. ##T om. from## bhavatIti ##up to## pAThAt.}bhavatIti bhAva: sattA | na vidyate sattA svabhAva: sarvabhAvAnAmityabhAvA: sarvadharmA:, zUnyA: sarvadharmA ni:svabhAvayogeneti prajJApAramitApAThAt bhAvasvabhAvasyA- nupapatte: | {3. ##From## abhAva ##down to## svabhAvArtha:, ##the text is reconstructed from T.##}abhAva dharmANa ravo bhaviSyati ityAdinA sUtrArtho’vagantavya: || yAvanti zabdAstahi lokadhAtau sarve hyabhAvA na hi kazci bhAva: | ityAdi | bhUtvA abhAvapratiSedhavivakSitatvAd bhAvAbhAvArtha eva svabhAvAbhAvArtha: || ityAcAryacandrakIrtipAdoparacitAyAM prasannapadAyAM madhyamakavRttau svabhAvaparIkSA nAma paJcadazamaM prakaraNam || @138 16 bandhamokSaparIkSA SoDazamaM prakaraNam | atrAha-vidyata eva bhAvAnAM svabhAva:, saMsArasadbhAvAt | iha saMsaraNaM saMsRti: gatergatyantaragamanaM saMsAra ityucyate | yadi bhAvAnAM svabhAvo na syAt, kasya gatergatya- ntaragamanaM saMsAra: syAt ? na hi avidyamAnAnAM vandhyAsUnusaMskArANAM saMsaraNaM dRSTam | tasmAt saMsArasadbhAvAt vidyata eva bhAvAnAM svabhAva iti | ucyate | syAdbhAvAnAM svabhAva:, yadi saMsAra eva bhavet | na tvasti | iha yadi saMsAra: syAt, sa niyataM saMskArANAM vA bhavet sattvasya vA ? kiM cAta: ? ubhayathA ca doSa ityAha- saMskArA: saMsaranti cenna nityA: saMsaranti te | saMsaranti ca nAnityA: sattve’pyeSa sama: krama: ||1|| tatra yadi saMskArA: saMsarantIti parikalpyate, kiM te nityA: saMsaranti uta anityA: ? tatra na nityA: saMsaranti niSkriyatvAt, anityAnAM ca ghaTAdInAM sakriya- tvopalambhAt | atha anityA:, ye hi akriyA:, te utpAdasamanantarameva vinaSTA: | ye ca vinaSTA:, kutasteSAmavidyamAnatvAdvandhyAsUnusaMskArANAmiva kvacid gamanam ? ityevama- nityAnAmapi nAsti saMsAra: || athApi syAt-anityA eva santo hetuphalasaMbandhaparaMparayA avicchinnakramA: saMtAnena ca pravartamAnA: saMskArA: saMsarantIti | etadapi nopapadyate | kuta: ? yat tAvadutpadyate kAryam, tasya saMsAro nAsti, kutazcidanAgamanAt kvaciccAgamanAt | yacca kAraNaM naSTam, tasyApi saMsAro nAsti, kutazcidanAgamanAt kvaciccAgamanAt | saMskAra- mAtravyatirekeNa atItAnAgatayorasiddhatvAt, naSTajAtatvena avidyamAnatvAt{1. ##After## avidyamAnatvAt ##T adds## ca.} || unarasmin kSaNe utpanne pUrva: saMsaratIti cet, yadi pUrvottarayorekatvaM syAt, syAdetadevam | na tu ekatvamasti kAryakAraNabhAvAt, cakSUrUpacakSurvijJAnAnAM nAsti ca | kiM ca ekatve sati pUrvottarakSaNavAcyataiva na syAt | na hi eko devadatta: ekadA pUrva- zcottarazceti vyapadizyate | evamihApi ekatvAt pUrvottarakSaNavyapadeza eva na syAt | api ca | pUrvakSaNo naSTa iti na syAduttarakSaNavadavyatiriktatvAt | uttarakSaNa utpanna iti na syAt, pUrvakSaNavadavyatiriktatvAt | atha anyatve sati saMsaraNaM syAt, evaM sati arhatAmapi saMsaraNaM syAt | anyasya pRthagjanasya saMsArotpattisadbhAvAt | nirvRtazca pradIpa: pradIpAntare jvalatIti syAt | kiM cAnyat | naSTAdvA pUrvakSaNAduttarasya kSaNasyo- @139 daya: syAdanaSTAnnazyamAnAdvA ? tatra yadi naSTAdiSyate, vahnidagdhAdapi bIjAGkurodaya: syAt, tatazca nirhetuka: syAt | atha anaSTAt, evamapi avikRte’pi bIje’Gkurodaya: syAt, kAryakAraNayozca yaugapadyaM syAt, nirhetukazcotpAda: syAt | nazyamAnAditi cet | naSTAnaSTavyatirekeNa nazyamAnAbhAvAt, naSTAnaSTayozca vihitadoSatvAnnazyamAnAdapi nAstyutpattiriti, kuta: kAryakAraNavyavasthA pUrvottarakSaNavyavasthA vA bhaviSyati ? yadA ca pUrvottarakSaNavyavasthA kAryakAraNavyavasthA ca{1. ##Mss. om.## ca ##which is based on T.##} nAsti, tadA saMtAno’pi nAsti, tadabhAvAnnAsti bhavatAM{2. ##T om.## bhavatAM.} saMsAra iti anityAnAmapi saMskArANAM nAsti saMsAra iti || atraike varNayanti-satyaM saMskArA na saMsaranti utpattividhuratvAt, kiM tarhi sattva: saMsaratIti | ucyate | sattve’pyeSa sama: krama: | sattva: saMsaratItyucyamAne kimasau nitya: saMsarati, uta anitya:, iti vicAryamANe ya eva saMskArANAM saMsaraNAnupapatti- krama:, sa samatvAtsattve’pi{3. ##T om.## samatvAt.} samo nipatati | tasmAtsattvo’pi na saMsarati ||1|| atrAha-naiva hi sattvasaMskArANAM saMsArAnupapattikrama: samo bhavitumarhati, yasmAdiha saMskArANAM nityAnityabhUtAnAM saMsaraNaM nAstItyuktam | na caivamAtmA nityA- nityabhUta: | tasya hi skandhebhyastattvAnyatvAvaktavyatAvat{4. ##Mss. corrupt. Our text is based on T.##} nityatvenAnityatvenApya- vaktavyatA vyavasthApyate | tasmAdAtmaiva saMsaratIti na coktadoSaprasaGga iti | ucyate- pudgala: saMsarati cetskandhAyatanadhAtuSu | paJcadhA mRgyamANo’sau nAsti ka: saMsariSyati ||2|| yadi pudgalo nAma kazcit syAt, sa saMsaret | na tvasti | yasmAt skandhAya- tanadhAtuSu paJcadhA mRgyamANo nAsti | kathaM kRtvA ? indhanaM punaragnirna nAgniranyatra cendhanAt | nAgnirindhanavAnnAgnAvindhanAni na teSu sa: || [madhyamakazAstra-10.14] agnIndhanAbhyAM vyAkhyAta AtmopAdAnayo: krama: || [madhyamakazAstra-10.15] ityevaM skandhAyatanadhAtusvabhAva AtmA na bhavati | nApi tebhyo vyatirikta: | na skandhA- yatanadhAtumAn | na skandhAyatanadhAtuSvAtmA | nAtmani skandhAyatanadhAtava: | ityevaM paJcadhA mRgyamANa AtmA na saMbhavati pUrvoditena nyAyena | yazcedAnIM skandhAyatanadhAtuSvevaM vicAryamANa: paJcadhA na saMbhavati, sa kathamavidyamAna: san saMsariSyatIti ? evamAtma- no’pi nAsti saMsAra:, vandhyAsutasyeva avidyamAnatvAt ||2|| @140 api ca | ayamAtmA- upAdAnAdupAdAnaM saMsaran vibhavo bhavet | vibhavazcAnupAdAna: ka: sa kiM saMsariSyati ||3|| bhavatu kAmamAtmana: saMsAra:, yadi anupAdAnasya sato’sya saMsAro yukta: syAt | kathaM punarasya anupAdAnatA prasajyata iti pratipAdayannAha- upAdAnAdupAdAnaM saMsaran vibhavo bhavet iti | iha hi manuSyopAdAnAddevopAdAnaM gacchan parityajya vA manuSyopAdAnaM devo- pAdAnaM gacchedaparityajya vA ? yadi tAvatparityajya gacchatItyucyate, tadA pUrvopAdAnasya parity#gAduttarasya cAnupAdAnAttadantarAle vibhava: syAt | vigato bhavo vibhava: | bhava: paJcopAdAnaskandhA:, tadrahita: syAt | yazca vibhavo’nupAdAna:, sa skandharahitatvAt prajJaptyupAdAnakAraNarahitatvAnnirhetuka: syAt | yazca anupAdAno niraJjano’vyakto nirhetuka:, ka: sa: ? na kazcit sa: | nAstyeva sa ityartha: | tasmizcAsati tadabhAvAdeva upAdAnamapi nirupAdAtRkaM nAstIti kiM saMsariSyati ? nAstyeva tat, yatsaMsariSya- tItyartha: | atha vA, kimityetat saMsaraNakriyAvizeSaNam | tatazca avidyamAnatvAt naiva saMsaraNakriyAM kariSyati | evaM tAvatpUrvopAdAnaparityAgena saMsaraNamayuktam | atha aparityAgena, tathApi nopapadyate | kiM kAraNam ? pUrvasyAparityAgAduttarasya ca grahaMAd yasmAdekasyAtmano dvyAtmakatA syAt | na caitadiSyata iti | tasmAdaparityAgenApi saMsaraNaM nAsti || atha pUrvottarayorbhavayormadhye AntarAbhavikaskandhasaMbhavAt{1. ##Mss.## antarAbhavika^ ##for## AntarA^.}, taizca sopAdAnatvAt sopAdAnaM saMsarato’pi na vibhavatAprasaGga iti | tadapi na yuktam, pUrvabhavaparityAgA- parityAgAbhyAmAntarAbhavikaskandhasaMsAre’pi tulyaprasaGgatvAt || yugapattyAgopAdAnAdadoSa iti cet, ucyate | kimekadezena pUrvopAdAnaM tyajate ekadezenAntarAbhavopAdAnaM saMcarati, atha sarvAtmanA ? tatra yadi avayaveneti parikalpyate, tadA dvyAtmakatAprasaGgAdityuktadoSa: | atha sarvAtmanA, evamapi sa eva vibhavatAprasaGga Apadyate | etAvAMstu vizeSa:, yadantarAbhavasaMcAre’tisAmIpyAt sUkSmaM kAlamanupAdAna: syAt | na ca sarvAtmanA ekasya padArthasya abhinnapadArthasya viSaye yugapat tyAgopAdAne dRSTe | na hi ekasya devadattasya sarvAtmanA gRhAdgRhaM saMcarata: ekadA tyAgopAdAnakriye dve saMbhavata: | atha ekena pAdena ekasya parity#gAdaparasya copAdAnAd yugapattyAgopAdAne parikalpyete, nanu evaM sati pAdadvayavad dvyAtmakatA Atmana: syAt | aMzena pUrvatrAva- sthAnAdaMzena cottaratrAvasthAnAdanekAvayavatA prasajyeta | tasmAd yaugapadyenApi tyAgo- @141 pAdAne na saMbhavata: ityaparihAra evAyam | tasmAdantarAbhavopAdAne’pi{1. ##Mss.## antarAbhavaparyupAdAnasya ##for## antarAbhavopAdAne’pi ##which is based on T.##} sa eva doSa- prasaGga iti sarvathA Atmano’pi nAsti saMsAra: || yadA ca saMskArANAmAtmanazca saMsAro nAsti, tadA nAstyeva saMsAra iti sthitam ||3|| atrAha-vidyata eva saMsAra:, pratidvandvisadbhAvAt | iha yon Asti, na tasya pratidvandvI vidyate, tadyathA vandhyAsUnoriti | asti ca saMsArasya pratidvandvi nirvANam | tasmAdasti saMsAra iti | ucyate | syAtsaMsAra:, yadi tatpratidvandvi nirvANaM syAt | na tvastItyAha- saMskArANAM na nirvANaM kathaMcidupapadyate | sattvasyApi na nirvANaM kathaMcidupapadyate ||4|| yadi nirvANaM nAma kiMcit syAt, tat parikalpyamAnaM saMskArANAM nityAnAM vA parikalpyeta anityAnAM vA ? tatra nityAnAmavikAriNAM kiM nirvANaM kuryAt ? anityA- nAmapi asaMvidyamAnAnAM kiM nirvANaM kuryAditi sarvaM pUrveNa tulyam | na kathaciditi na kenApi prakAreNetyartha: || atha sattvasya nirvANaM parikalpyate, tadapi nityasya vA anityasya vA anityasya vA pUrvavanno- papadyate || atha nityAnityatvenAvAcyasya parikalpyate, nanvevaM sati nirvANe’pyAtmAstItya- bhyupetaM bhavati saMsAra iva | api ca | sopAdAnasyaivAtmana: avAcyatA yujyate | na ca nirvANe upAdAnamastIti kuto’sya avAcyatA ? bhavatu vA tattvAnyatvAvAcyatA Atmana:, api tu kimasau nirvANe’sti uta nAsti ? yadi asti, tadA mokSe’pi{2. ##Mss.## mokSa tasya ##for## mokSe’pi tasya. ##Our text is based on T.##} tasya sadbhA- vAnnityatA syAt | atha nAsti, tadA anitya AtmA syAt | tatazca tattvAnyatvA- vAcyatAvannityAnityatvenApi Atmana: avaktavyateti na syAt | atha nirvANe’pi Atmana: astitvanAstitvenAvAcyataiva iSyate, evamapi kimasau vijJeya:, atha na ? yadi vijJeya:, na tarhi nirupAdAno’sAvAtmA nirvANe vijJeyatvAt saMsAra iva | atha na vijJAyate. tatrAsau avijJeyasvarUpatvAt khapuSpavannAstyeveti kuto’sya avAcyatA ? tadevaM nirvANamapi nAsti | tadabhAvAnnAsti saMsAra iti | ata evoktaM bhagavatyAmaSTa- sAhasrikAyAm- nirvANamapyAyuSman subhUte mAyopamaM svapnopamam | buddhadharmA AyuSman subhUte mAyopamA: svapnopamA ityAdi | sac et kulaputra nirvANAdapyadhikataro’nyo dharmo’bhavi- Syat, tamapyahaM mAyopamaM svapnopamamiti vadAmi || [aSTasAhasrikA-40] @142 tathA AryasamAdhirAjabhaTTArake- paramArthasya supinena samaM nirvANaM svapnasamotaratI | mana evamotarati yena vidu manasaMvara: kathitu zreSThu ayam || [samAdhirAjasUtra-38.91] tathA- nirodhasatyaM supinaM yathaiva svapnasvabhAvAmatha nirvRtiM ca | yeneha vAcottari bodhisattvo ayaM khu so vuccati vAcasaMvara: || [samAdhirAjasUtra-38.7] atrAha-yadyapi tvayA saMsAranirvANe pratiSiddhe, tathApi bandhamokSau vidyete | na cAvidyamAnasya bhAvasvabhAvasya bandhamokSau saMbhavata: | tasmAd bandhamokSasadbhAvAd vidyata eva bhAvAnAM svabhAva iti | ucyate | syAdbhAvAnAM svabhAva:, yadi bandhamokSAveva syAtAm | na tu sta: ityAha- na badhyante na mucyante udayavyayadharmiNa: | saMskArA: pUrvavatsattvo badhyate na na mucyate ||5|| iha ya ime rAgAdaya: klezA: baddhAnAmasvatantrIkaraNe bandhanamiti vyapadizyate, yaizca baddhA: pRthagjanA: traidhAtukaM nAtikramantIti vyavasthApyate, tadetadrAgAdikaM bandhanatvena parikalpyamAnamudayavyayadharmiNAM tAvat kSaNikAnAM saMskArANAmutpAdAnantaradhvaMsinAM naSTAnAmasattvAnna saMbhavati | rAgAdibandhanavicchedalakSaNo’pi mokSa: anityAnAM saMskArA- NAmavidyamAnatvAnnaiva saMbhavati | pUrvavat pUrvoktavidhinetyartha: | yathA ca pUrvoktavidhinA saMskArANAM bandhamokSau na saMbhavata:, evaM pUrvavadeva sattvo’pi na badhyate nApi mucyate, ityevaM bandhamokSAvapi na sta: ||5|| atrAha-yadyapi saMskArANAM sattvasya vA bandho nAsti, tathApi rAgAdikamupA- dAnAkhyaM bandhanabhUtamasti, tatsadbhAvAdbandho’pi bhaviSyatIti | ucyate | syAdupAdAnam, bandhanaM yadi kaMcitpadArthaM badhnIyAt, na tu badhnAti | yathA ca na badhnAti, tathA prati- pAdayannAha- bandhanaM cedupAdAnaM sopAdAno na badhyate | badhyate nAnupAdAna: kimavastho’tha badhyate ||6|| @143 tatra vidyamAnopAdAna: sopAdAna:, sat AvadbhAvo na badhyate | yo hi sopAdAna:, sa baddha eva | tasya punarapi bandhanayoga: kiM kuryAt ? yazcApi anupAdAna: bandhanarahita:, asAvapi bandhanarahitatvAt tathAgatavanna badhyate | anupAdAna: bandhanarahita: badhyata iti parasparaviruddhatvAccAyuktametat | yazcaivaM nirUpyamANa:{1. ##Mss.## nirudhyamAna: ##for## nirUpyamANa: ##which is based on T.##} sopAdAno nirupAdAno vA na badhyate, sa idAnIM kimavastho badhyatAm ? nAstyevAsau kAcidaparA asyAvasthA, yasyAM badhyetetyabhiprAya: | yadA caivaM nirUpyamANaM bandhanaM na kaMcidapi badhnAti, tadA kaMcidapya- badhnata upAdAnasya rAgAde: kuto bandhanatvamiti | tasmAd bandhanamapi nAsti ||6|| api ca | badhnIyAdbandhanaM kAmaM bandhyAtpUrvaM bhavedyadi | na cAsti tat iha bandhyavyatirekeNa bandhanaM nigaDAdikaM pUrvasiddhaM sat bandhyaM devadattaM badhnAtIti dRSTam | evaM yadi bandhyebhya: saMskArebhya: pudgalAdvA bandhyAtpUrvaM rAgAdikaM bandhanaM siddhaM syAt, tena pUrvasiddhena bandhanaM syAt saMskArANAM pudgalasya vA | taccaitanna saMbhavati nirAzrayasya rAgAdikasya asiddhatvAt | pUrvasiddhasya ca bandhanasya pazcAd bandhyena saha saMbandhasya niSprayojanatvAt | bandhyasya ca bandhanAtpRthaksiddhasya pUrvabandhanApekSAniSprayo- janatvAcca nAsti bandhyAdvandhanasya pUrvasiddhi: | tasmAnnaiva bandhanaM kaMcidapi bandhAti | na ca kaMcidapyabadhnato bandhanatvaM yuktamiti nAsti bandhanam | bandhanAbhAvAcca bandhyo’pi nAstIti siddham | yatpunaratra zeSaM dUSaNaM tat- zeSamuktaM gamyamAnagatAgatai: ||7|| iti veditavyam | zlokapAThaparivartanena- baddho na badhyate tAvadabaddhau naiva badhyate | baddhAbaddhavinirmukto badhyamAno na badhyate || ityAdinA yojyam ||7|| atrAha-yadyapi bhavatA{2. ##Mss.## bhagavatA ##for## bhavatA ##which is confirmed by T.##} bandhanaM pratiSiddham, tathApi saMsAracArakAgArAvabaddhA- nAmatrANAnAM sattvAnAM mahAkAruNikaistathAgatai: zIlasamAdhiprajJAtmakaskandhatrayopadezo yadarthamukta:, sa tAvanmokSo’sti | na ca abaddhasya puMso mokSa: | tasmAd bandho’pyastIti | ucyate | syAdbandho yadi mokSa eva syAt | ihAyaM mokSa: parikalpyamAna: baddhasya vA parikalpyeta abaddhasya vA ? kiM cAta: ? ubhayathA ca na yujyata ityAha- baddho na mucyate tAvadabaddho naiva mucyate | syAtAM baddhe mucyamAne yugapadvandhamokSaNe ||8|| @144 tatra baddhasya mokSo na saMbhavati baddhatvAt | atha baddhatvAt | atha baddhasya pazcAdupAyena mokSa iti kRtvA baddha eva mucyate iti syAt, na tarhi baddho mucyata ikti vaktavyam, kiM tarhi mokSyata iti | vartamAnasAmIpyAdeva mucyata iti cet, yadi kadAcidapi mokSa: saMbhavet, tadA samIpe syAt, yadA tu kasyAMcidapyavasthAyAM{1. ##Mss.## tasyAMcit ##for## kasyAMcit.} mokSe iSyamANe baddhasya mokSAsaMbhavena mokSAbhAva: pratipipAdayiSita:, tadA kuto vartamAnasamIpatA ? evaM tAvad baddho na mucyate iti sthitam || idAnImabaddho’pi na mucyate | sa hi mukta eva | tasya punarapi mokSa: kiM kuryAt ? muktAnAM cArhatAM punarapi mokSApekSatvAd baddhataiva syAt, tatazcArhato’pi bandha: syAt || atha syAt-abaddhasya mokSAsaMbhavAd baddha eva mucyate iti, evaM sati baddhe mucyamAne parikalpyamAne baddhatvAnmucyamAnatvAcca yaugapadyena bandhamokSaNe syAtAm | na ca parasparaviruddhatvAdAlokAndhakAravadekasmin kAle bandhamokSaNe upapadyete | yatazcaivaM baddhAbaddhayormokSAsabhava:, tasmAnmokSo’pi nAsti, tadabhAvAcca bandhanamapi nAstIti siddham || atrAha-yadi bhavataiva saMsAranirvANe niSiddhe, bandhamokSo ca pratiSiddhau, ya eSa saMsAravinirmumukSUNAmavidyAsAndrAndhakAravividhakudarzanakaThinAtidIrghalatAsaMchAditasatpatha jAtyAdivividhApayantavyasanAniSTataravipulavipAkaphaladAnuzayaviSavRkSasaMkulaM viMzati- zikharasamunnatatarAtipRthusatkAyadRSTimahAzelapariveSTitasarvadiGmukhaM viSayasukhAzAtipi- cchilavipulamahAtaTavivaravAhitRSNAnadImahAparikhaM saMsAramahATavIkAntAraM nistitIrSUNAM paramAzvAsakara: kuzalo mahAdhamacchanda:, kadA nu khalvahamanupAdAno nirvAsyAmi, kadA nu me nirvANaM bhaviSyatIti, nanu sa vyarthaka eva saMjAyate, yazcApyevamutpAditakuzalA- malavipuladharmacchandAnAM{2. ##T## ^kuzaladharmacchandAnAM ##for## ^kuzalAmavipuladharmacchandAnAM.} kalyANamitrasaMsevAdAnazIlazrutacintAbhAvanAdikramo nirvANa- prAptaye, nanu tasyApi vaiyarthyaM syAditi | ucyate | yo hyevaM ni:svabhAveSu sarvabhAveSu pratibimbamarIcikAjalAlAtacakrasvapnamAyendrajAlasadRzeSu AtmAtmIyasvabhAvarahiteSu viparyAsamAtrAnugamAt tAmeva satkAyadRSTim ahaM mametyahaMkAramamakArasamudAcArapari- graheNotpAdya manyate- nirvAsyAmyanupAdAno nirvANaM me bhaviSyati | iti yeSAM grahasteSAmupAdAnamahAgraha: ||9|| ahamanupAdAna: sarvopAdAnarahito nirvAsyAmi, mama caivaM pratipannasya nirvANaM bhaviSyatIti, evaM yeSAM mumukSUNAM grAho bhavati, nanu tadeva ahaMkAramamakArAkhyaM satkAyadRSTyupAdAnameSAM mahAgraho bhavati, na caivaMvidhamahAgrahAbhiniviSTAnAM zAnti: @145 saMbhAvyate | niravazeSagrahaprahANenaiva mokSAvAptaye yAvadahaMmameti grAhAbhiniveza:, yAvacca nirvANaM nAma astIti grAhAbhiniveza:{1. ##Mss.## grAhobhiniveza: ##for## grAhAbhiniveza: ##which is confirmed by T.##}, yAvacca upAdAnatyAgAbhiniveza:, tAvanniyatameva anupAyena nirvANaM prArthayatAM sarva evArambhA vyarthA bhavanti | tasmAnmumukSuNA sarvametat parity#jyam | yathoktaM bhagavatA AryadhyAyitamuSTisUtre{2. ##The citation from the## sUtra ##that follows is omitted in T.##}- atha khalu bhagavAn maJjuzriyaM kumArabhUtametadavocat-caturNAmAryasatyAnAM yathAbhUtArthAdarzanAccaturbhirviparyAsairviparyastacittA: sattvA: evamimamabhUtaM saMsAraM nAti- krAmanti | evamukte maJjuzrI: kumArabhUto bhagavantametadavocat-dezayatu bhagavAn kasyopalambhata: sattvA: saMsAraM nAtikrAmanti | bhagavAnAha-AtmAtmIyopalambhA- nmaJjuzrI: sattvA: saMsAraM nAtikrAmanti | tat kasya heto: ? yo hi maJjuzrIrAtmAnaM para ca samanupazyati, tasya karmAbhisaMskArA{3. ##Mss.## kasyAbhisaMskArA: ##for## karmAbhisaMskArA:.} bhavanti | bAlo maJjuzrIrazrutavAn pRthagjana: anyantAparinirvRtAn sarvadharmAnaprajAnAna: AtmAnaM paraM ca upalabhate | upalabhya abhinivizate | abhiniviSTa: san rajyate duSyate muhyate | sa rakto duSTo mUDha: san trividhaM karma abhisaMskaroti kAyena vAcA manasA | sa: asatsamAropeNa vikalpayati-ahaM rakta:, ahaM dviSTa:, ahaM mUDha: iti | tasya tathAgatazAsane pravrajitasya evaM bhavati-ahaM zIlavAn, ahaM brahmacArIti | ahaM saMsAraM samatikramiSyAmi | ahaM nirvANamanuprApsyAmi | ahaM du:khebhyo mokSyAmi | sa vikalpayati-ime kuzalA dharmA:, ime’kuzalA dharmA:, ime dharmA: prahAtavyA:, ime dharmA: sAkSAtkartavyA:, du:khaM parijJA- tavyam, samudaya: prahAtavya:, nirodha: sAkSAtkartavya:, mArgo bhAvayitavya: | sa vikalpayati- anityA: sarvasaMskArA:, AdIptA: sarvasaMskArA:, yannvahaM sarvasaMskArebhya: palAyeyam | tasya evamavekSamANasya utpadyate nirvitsahagato manasikAra:, animittapurogata: | tasyevaM bhavati-eSA sA du:khaparijJA yeyameSAM dharmANAM parijJA | tasyaivaM bhavati-yannvahaM samudayaM prajaheyam | sa ebhyo dharmebhya ArtIyate jehrIyate vitarati vijugupsate uttrasyati saMtrasyati saMtrAsamApadyate | tasyaivaM bhavati-iyameSAM dharmANAM sAkSAtkriyA | idaM samudayaprahANaM yadidamebhyo dharmebhyo’rtIyanA vijugupsanA | tasyaivaM bhavati-nirodha: sAkSAtkartavya: | samudayaM kalpayitvA nirodhaM saMjAnAti | tasyaivaM bhavati-eSA sA nirodhasAkSAtkriyA | tasyaivaM bhavati-yannUnamahaM mArgaM bhAvayeyam | sa eko rahogata: tAn dharmAn manasi kurvan zamathaM pratilabhate | tasya tena nirvitsahagatena manasikAreNa zamatha utpadyate | tasya sarvadharmeSu cittaM pratilIyate{4. ##Mss.## na pralIyate ##for## pratilIyate ##which is confirmed by T.##} prativahati pratyudAvartate, tebhyazcA- @146 rtIyate, jehrIyate, anabhinandanAcittamutpadyate | tasyaivaM bhavati-mukto’smi sarvadu:khebhya: | na mama bhUya uttariM kiMcitkaraNIyam | arhannasmi | ityAtmAnaM saMjAnAti | sa maraNakAla- samaye utpattimAtmana: samanupazyati | tasya kAGkSA ca vicikitsA ca bhavati buddhabodhau | sa vicikitsApatita: kAlagato mahanirayeSu prapatati | tatkasya heto: ? yathApIdamanutpannAn sarvadharmAn vikalpayitvA tathAgate vicikitsAM vimatiM cotpAdayati || atha khalu maJjuzrI: kumArabhUto bhagavantametadavocat-kathaM punarbhagavaMzcatvAri AryasatyAni draSTavyAni ? bhagavAnAha-yena maJjuzrIranutpannA: sarvasaMskArA dRSTA: tena du:khaM parijJAtam | yena asamutthitA: sarvadharmA dRSTA:, tasya samudaya: prahINa: | yena atyantaparinirvRtA: sarvadharmA dRSTA:, tena nirodha: sAkSAtkRta: | yena atyantazUnyA: sarvadharmA dRSTA:, tena mArgo bhAvita: | yena maJjuzrIrevaM catvAri AryasatyAni dRSTAni, san a kalpayati na vikalpayati-ime kuzalA dharmA;, ime’kuzalA dharmA: | ime dharmA: prahAtavyA:, ime dharmA: sAkSAtkartavyA: | du:khaM parijJAtavyam | samudaya: prahAtavya:, nirodha: sAkSAtkartavya:, mArgo bhAvayitavya iti | tatkasya heto: ? tathAhi-sa taM dharmaM na samanupazyati yaM parikalpayet | bAlapRthagjanAstu etAn dharmAn kalpayanto rajyanti ca dviSanti ca muhyanti ca | sa na kaMciddharmamAvyUhati nirvyUhati | tasya evamanAvyUha- to’nirvyUhata: traidhAtuke cittaM na sajjati, ajAtaM sarvatraidhAtukaM samanupazyati || iti vistara: || 9|| ata eva asmAdAgamAt paramArthasatya ucyate- na nirvANasamAropo na saMsArApakarSaNam | yatra kastatra saMsAro nirvANaM kiM vikalpyate ||10|| yatra hi nAma paramArthasatye naiva{1. ##T om.## naiva.} na nirvANasamAropa: na nirvANAdhyAropa: saMbhavati, anupalabhyamAnatvAt, nApi saMsArApakarSaNaM saMsAraparikSayo na saMbhavati, kastatra saMsAra: yo vikalpyate kSayArtham, kiM vA tatra nirvANaM yatprApyarthaM vikalpyate ? atha vA | yatra nirvANe kasyacit sattvasya saMsArAdapakarSaNamapanayanaM{2. ##P## upanayanaM ##for## apanayanaM.} nirvANe ca samAropaNaM prayatnavatApi na zakyate kartuM saMsAranirvANayorapyanupalabhyamAnatvAt, tatra kiM nirvANaM vikalpyate ? naiva hi kiMcidvikalpayituM yuktam | avikalpayatazca niyataM yathoditasaMsArATavIkAntA- rAtikramo nirvANapuraprAptizca bhaviSyatIti | ata evoktamAryamAradamanasUtre- atha maJjuzrI: kumArabhUta: tasyAM velAyAM tathArUpaM samanvAhAraM samanvAharati sma, yanmAra: pApIyAnindrakIlabandhanabaddho dharaNItalaprapatita: utkrozati sma-gADha- bandhanabaddho’smi | maJjuzrIrAha-asti pApIyannetasmAdbandhanAdgADhataraM bandhanaM yena tvaM @147 nityabaddho na punarbadhyase ? tatpuna: katamat ? yadidamasmimAnaviparyAsabandhanaM tRSNAdRSTi- bandhanam, idaM pApIyan bandhanam | ato bandhanAd gADhataraM bandhanaM na saMvidyate | tena tvaM nityabaddho na punarbadhyase | peyAlam | Aha-kiM tvaM pApIyannAttamanA bhUyA: yadi mucyethA: | Aha-AttamanA bhaveyam, paramAttamanA bhaveyam || atha khalu suyAmo devaputro maJjuzriyaM kumArabhUtametadavocat-utsRja maJju- zrIrmAraM pApIyAMsam | gacchatu svabhavanam | atha khalu maJjuzrI: kumArabhUto mAraM pApIyAMsametadavocat-kenAsi pApIyan baddho yadAtmAnamutsRjasi ? Aha-na jAne maJjuzrI:-kenAsmi baddha: iti | Aha-yathA tvaM pApIyan abaddho baddhasaMjJI, evameva sarvabAlapRthagjanA anitye nityasaMjJina:, du:khe’du:khasaMjJina:, azubhe zubhasaMjJina:, anAtmani AtmasaMjJina:, arUpe rUpasaMjJina:, avedanAyAM vedanAsaMjJina:, asaMjJAyAM saMjJAsaMjJina:, asaMskAre saMskArasaMjJina:, avijJAne vijJAnasaMjJina: | api tu khalu puna: pApIyan, yastvaM mokSyase, kuto mokSyase ? Aha-nAhaM jAne{1. ##T om.## jAne.} kutazcinmokSye | Aha-evameva pApIyan ye’pi mokSyante, n ate kutazcidvimokSyante, anyatra yA asau asadbhUtasaMjJA | tAM parijAnanti, tAM parijJAya vimuktA ityucyante || iti || ata eva AgamAd asadviparyAsakalpanAmAtralatAbandhanavicchedo vimokSo nirvANa- mityucyate svapnopalabdhadahanajvAlAnirvApaNavat tadanilasalilairiti ||10|| ityAcAryacandrakIrtipAdoparacitAyAM prasannapadAyAM madhyamakavRttau bandhamokSaparIkSA nAma SoDazamaM prakaraNam || @148 17 karmaphalaparIkSA saptadazamaM prakaraNam | atrAha-vidyata eva saMsAra:, karmaphalasaMbandhAzrayatvAt | yadi iha saMtAnA- vicchedakrameNa janmamaraNaparaMparayA{1.##Mss.## janmamaraNaparasparayo: ##for## ^paraMparayA ##which is confirmed by T.##} hetuphalabhAvapravRttyA saMskArANAmAtmano vA saMsaraNaM syAt, syAttadAnIM karmaphalasaMbandha: | yathAvarNite{2. ##Mss.## yathA paNDite ##for## yathAvarNite ##which is based on T.##} saMsArAbhAve tu utpattyanantaravinAzi- tvAccittasya {3. ##Mss.## karmAkSayakAle vipAka: syAt sadbhAvAt ##for## karmA..dbhAvAt ##which is confirmed by T.##}karmAkSepakAle ca vipAkasyAsadbhAvAt karmaphalasaMbandhAbhAva eva syAt | saMsArasadbhAve tu sati iha kRtasya karmaNo janmAntare’pi vipAkaphalasaMbandhAt karmaNAM phalasabandho na virodhito bhavati | tasmAdvidyata eva saMsAra: karmaphalasaMbandhAzrayatvA- diti | kAni punastAni karmANi kiM vA tatphalamiti tatprabhedavivakSayedamucyate- AtmasaMyamakaM ceta: parAnugrAhakaM ca yat | maitraM sa dharmastadvIjaM phalasya pretya ceha ca ||1|| tatra Ahita: utpAdita: ahaMmAno’sminnityAtmA | skandhAnupAdAya prajJapyamAna: pudgala Atmetyucyate | cinoti upacinoti zubhamazubhaM karma vipAkadAnasAmarthye niyama- yatIti ceta: | cittaM mana: vijJAnamiti tasyaiva paryAyA: | AtmAnaM saMyamayati viSayeSva- svatantrayati rAgAdiklezavazena pravRttiM nivArayatItyAtmasaMyamakam | tadetadAtmasaMyamakaM kuzalaM ceta: prANAtipAtAdiSu pravRttividhArakaM durgatigamanAddhArayatIti dharma ityucyate || dharmazabdo’yaM pravacane tridhA vyavasthApita: | svalakSaNadhAraNArthena kugatigamana- vidhAraNArthena pAJcagatikasaMsAravidhAraNArthena | tatra svalakSaNadhAraNArthena sarve sAsravA anAsravAzca dharmA ityucyante | kugatigamanavidhAraNArthena dazakuzalAdayo dharmA ityucyante | dharmacArI sukhaM zete asmiMlloke paratra ca || [dhammapada-168-169] pAJcagatikasaMsAragamanavidhAraNArthena nirvANe dharma ityucyate, dharmaM zaraNaM gacchatItyatra | iha tu kugatigamanavidhAraNArthenaiva dharmazabdo’bhipreta: || kiM punarAtmasaMyamakamevaikaM ceta: dharma iti ? netyAha | kiM tarhi parAnugrAhakaM ca maitraM ca yacceta:, asAvapi dharma: | maitramityatra cazabdo luptanirdiSTo veditavya: | tatra @149 paramanugRhNAtIti parAnugrAhakaM ceta:, catu:saMgrahavastupravRttaM bhayaparitrANapravRttaM ca yacceta:, asAvapi dharma: | mitre bhavamaviruddhaM sattveSu yacceta:, tanmaitraM ceta: | maitraM yacceta:, tanmaitraceta:, maitrameva{1. ##T## api ca | mitrataiva maitram, AtyAnugrAhakaM yaccittam, tadeva maitracittam ##for## maitrameva vA.} vA | yaccaitat trividha ceto nirdiSTam, sa dharma ityucyate | viparyayAdadharmo yojya: || yaccaitannirdiSTaprabhedaM ceta:, tadbIjaM phalasya | asAdhAraNaM phalAbhinirvRttau yatkAraNam, tadeva bIjamityucyate | tadyathA zAlyaGkurasya zAlibIjam | yattu sAdhAraNaM kSityAdi na tadbIjaM kAraNametat | yathaitadevam, ihApi iSTasya vipAkasyAbhinirvRttau trividhaM ceto bhavati bIjam | puruSakArAdayastu kAraNameva || kasmin puna: kAle bIjasya phalaniSpattirityAha-pretya ceha ca | pretyeti adRSTe janmani, iheti dRSTe janmanItyartha: | etacca AgamAdvistareNa boddhavyam ||1|| evaM tAvat cittAtmakamevaikaM dharmaM vyavasthApya punarapi dvividhaM bhagavatA- cetanA cetayitvA ca karmoktaM paramarSiNA | paramArthadarzanAdRSi: | paramazcAsau RSizceti paramarSi: sarvAkAratayA paramArtha- gamanAt zrAvakapratyekabuddhebhyo’pi utkRSTatvAt paramarSi: saMbuddho bhagavAn | tena paramarSiNA cetanA karma, cetayitvA ca karmetyuktaM sUtre || yaccaitad dvividhaM karmoktam- tasyAnekavidho bheda: karma parikIrtita: ||2|| kathaM kRtvA ? tatra yaccetanetyuktaM karmaNa tanmAnasaM smRtam | cetayitvA ca yattUktaM tattu kAyikavAcikam ||3|| manasi bhavaM mAnasam | manodvAreNaiva niSThAgamanAt kAyavAkpravRttinirapekSatvAcca manovijJAnasaMprayuktaiva cetanA mAnasaM karmetyucyate | tatrazabdo nirdhAraNe | yattu dvitIyaM cetayitvA ca karmetyuktam, tatpuna: kAyikaM vAcikaM ca veditavyam | evaM ca evaM ca kAyavAgbhyAM pravartiSye ityevaM cetasA saMcintya yat kriyate, taccetayitvA karmetyucyate | tatpunardvividham, kAyikaM vAcikaM ca | kAyavAcorbhavatvAt taddvAreNa ca niSThAgamanAt | evaM ca trividham-kAyikaM vAcikaM mAnasaM ca ||3|| etadapi trividhaM karma punarbhidyamAnaM saptavidhaM saMjAyate, ityevaM tasya karmaNo bhagavatA bahuprakAro bhedo’nuvarNita: | kathaM kRtvA ? @150 vAgviSpando’viratayo yAzcAvijJaptisaMjJitA: | avijJaptaya evAnyA: smRtA viratayastathA ||4|| paribhogAnvayaM puNyamapuNyaM ca tathAvidham | cetanA ceti saptaite dharmA:karmAJjanA: smRtA: ||5|| tatra vyaktavarNoccAraNaM vAk | viSpanda: zarIraceSTA | tatra kuzalAkuzalA vA vAk sarvaiva viratyaviratilakSaNA vijJaptisamutthApikA sAmAnyena vAgiti gRhyate | evaM kuzalo’kuzalo vA viratyaviratilakSaNo vijJaptisamutthApako viSpanda: sAmAnyena gRhyate || yathA caitadvijJapterdvidhA bheda:, evamavijJapterapi | aviratilakSaNA avijJaptaya: viratilakSaNAzceti kRtvA | tatra aviratilakSaNA avijJaptaya: tadyathA adyaprabhRti mayA prANinaM hatvA cauryaM kRtvA jIvikA parikalpayitavyeti pApakarmAbhyupagamAtprabhRti tadakAriNo’pi akuzalakarmAbhyupagamahetukA: satatasamitamavijJaptaya: samupajAyante | kaivartAdInAM ca jAlAdiparikarmakAlAtprabhRti tadakAriNAmapi yA avijJaptaya upajAyante, tA etA aviratilakSaNA avijJaptaya ityucyante | yathA caitAstathA anyA: viratilakSaNA: kuzalasvabhAvA avijJaptaya: | tadyathA-adyaprabhRti prANAtipAtAdibhya: prativiramAmIti kAyavAgvijJaptiparisamAptikAlakSaNAtprabhRti taduttarakAlaM pramattAdyavasthasyApi yA: kuzalopacayasvabhAvA avijJaptaya upajAyante, tA etA viratilakSaNA avijJaptaya ityu- cyante | etA rUpakriyAsvabhAvA api satyo vijJaptivat parAnna vijJApayantItyavijJaptaya: || tathA paribhogAnvayaM puNyam, kuzalamityartha: | paribhogena anvaya: asyeti paribhogAnvayam | paribhoga: parityaktasya vastuna: saMghAdibhirupabhoga: | anvaya: anugama: | dAyakasaMtAnaja: kuzalopacaya ityartha: || apuNyaM ca tathAvidham, paribhogAnvayamityartha: | tadyathA devakulAdipratiSThApanam, yatra sattvA hanyante | yathA yathA hi tatkIrtau prANino hanyante, tathA tathA taddevakulA- dyupabhogAt tatkartR#NAM saMtAne paribhogAnvayamapuNyamapi jAyate, ityevamapuNyaM ca tathAvidhaM bhavati || cittAbhisaMskAramanaskarmalakSaNA cetanA ceti || saMkSepeNa etatsaptavidhaM karma bhavati-kuzalAkuzalA vAk, kuzalAkuzalo viSpanda:, kuzalamavijJaptilakSaNam, akuzalamavijJaptilakSaNam, paribhogAnvayaM puNyam, paribhogAnvayamapuNyam, cetanA ceti || ete ca sapta dharmA: karmAJjanA: karmatvenAbhivyaktA: karmalakSaNA: smRtA: ||5|| atraike paricodayanti-yadetat karma bahuvidhamuktam, tat kimAvipAkakAlAdava- tiSThate, atha na tiSThati utpattyanantaravinAzitvAt ? yadi tAvat- @151 tiSThatyApAkakAlAccetkarma tannityatAmiyAt | niruddhaM cenniruddhaM satkiM phalaM janayiSyati ||6|| yadi utpannaM sat karma AvipAkakAlaM svarUpeNAvatiSThate iti parikalpyate, tad iyantaM kAlamasya nityatA Apadyate vinAzarahitatvAt | pazcAdvinAzasadbhAvAnna nityatva- miti cet naitadevam, pUrvaM vinAzarahitasya AkAzAdivat pazcAdapi vinAzena saMbandhAbhAvAt | vinAzarahitasya ca asaMskRtatvaprasaGgAt, asaMskRtAnAM ca vipAkA- darzanAt, avipAkatvena sadaivAvasthAnAt nityatAbhyupagama eva karmaNAmupapadyate | ityevaM tAvannityatve doSa: | atha utpAdAnantaravinAzitvameva karmaNAmabhyupetam, nanu evaM sati- niruddhaM cenniruddhaM sat kiM phalaM janayiSyati | abhAvIbhUtaM sat karma avidyamAnasvabhAvatvAnnaiva phalaM janayiSyatItyabhiprAya: ||6|| tatraike nikAyAntarIyA pariah#raM varNayanti-utpattyanantaravinAzitvAtsaMskArA- NAm, anityatvadoSastAvadasmAkaM nopapadyate | yaccApyuktam- niruddhaM cenniruddhaM sat kiM phalaM janayiSyati | iti atrApi parihAraM brUma:- yo'GkuraprabhRtirbIjAtsaMtAno'bhipravartate | tata: phalamRte bIjAtsa ca nAbhipravartate ||7|| iha bIjaM kSaNikapi sat svajAtIyabhAviphalavizeSaniSpattisAmarthyavizeSayuktasyaiva saMtAnasya aGkurakANDanAlapatrAdyabhidhAnasya hetubhAvamapyupagamya nirudhyate | yazcAyamaGkura- prabhRtirbIjAtsaMtAna: pravartate, tasmAt krameNa sahakArikAraNavaikalye sati svalpAdapi hetorvipulaphalapracaya upajAyate | Rte bIjAt vinA bIjAt sa ca aGkurAdisaMtAna: nAbhipravartate | tadevaM tadbhAve bhAvitvena tadabhAve ca abhAvitvena bIjahetukatvamaGkurAdi- saMtAnasya phalasyopadarzitaM bhavati ||7|| tadevam- bIjAcca yasmAtsaMtAna: saMtAnAcca phalodbhava: | bIjapUrvaM phalaM tasmAnnocchinnaM nApi zAzvatam ||8|| yadi iha bIjamaprasUya aGkurAdisaMtAnaM jvAlAGgarAdivirodhipratyayasAMnidhyAnni- rudhyeta{1. ##Mss.## jvAlamagArAdivirodha: pratyaya^ ##for## jvAlAGgArAdivirodhipratyaya^.}, tadA tatra kAryasaMtAnapravRttyadarzanAt syAducchedadarzanam | yadi ca bIjaM na @152 nirudhyeta, aGkurAdisaMtAnazca pravarteta, tadA bIjasyAnirodhAbhyupagamAcchAzvatadarzanaM syAt, na caitadevam, ityato nAsti bIjasya zAzvatocchedadarzanaprasaGga:{1. ##P om.## ^darzana^ ##against Mss.##} ||8|| yathA ca bIje ayaM kramo'nuvarNita:, evam- yastasmAccittasaMtAnazcetaso'bhipravartate | tata: phalamRte cittAtsa ca nAbhipravartate ||9|| tasmAt kuzalAkuzalacetanAvizeSasaMprayuktAccittAd ya: cittasaMtAnastaddhetuka: pravartate, tasmAt kuzalAkuzalacetanAparibhAvitAccittasaMtAnAt{2. ##T om.## akuzala^.} sahakArikAraNasaMni- dhAnAvaikalye sati iSTamaniSTaM phalamupajAyate sugatidurgatiSu | Rte tu taccittAt citta- mantareNa sa ca nAbhipravartate ||9|| tadevam- cittAcca yasmAtsaMtAna: saMtAnAcca phalodbhava: | karmapUrvaM phalaM tasmAnnocchinnaM nApi zAzvatam ||10|| yadi arhaccaramacittamiva taddhetuphalapAraMparyAvicchinnakramavartino bhAvinazcitta- saMtAnasya hetubhAvamanupagamya kuzalaM cittaM nirudhyeta, tadA ucchinnaM tatkarma syAt | athApi anAgatasaMtAnasya hetubhAvamupagamya svarUpAdapracyutaM syAt, syAttadAnIM karma zAzvatam | na caitadevamiti | tasmAt kSaNikakarmAbhyupagame'pi nAsti ucchedazAzvata- darzanadvayaprasaGga iti ||10|| tadatra yathoditakarmaprabhedavyAkhyAne daza kuzalA: karmapathA vyAkhyAtA: | te ca- dharmasya sAdhanopAyA: zuklA: karmapathA daza | phalaM kAmaguNA: paJca dharmasya pretya ceha ca ||11|| ta ete daza kuzalA: karmapathA dharmasya sAdhanopAyA niSpattihetubhUtA ityartha: || ka: punarasau kuzalakarmapathavyatirikto dharmo nAma, yasyaite sAdhanopAyatvena vyavasthApyante ? ucyate | cittavizeSa eva kazcit dharmazabdenokta: || AtmasaMyamakaM ceta: parAnugrAhakaM ca yat | maitraM sa dharma: [madhyamakazAstra-17.1] ityanena | atha vA | pariniSThitarUpA ete daza kuzalA: karmapathA dharmazabdavAcyA bhavanti, kriyamANarUpAstu kuzalakarmapathavAcyA bhavanti | tadasya uktalakSaNasya ete daza kuzalA: @153 karmapathA niSpattau hetutvena vyavasthApyante | kathaM punaratra prakrAnte karmavibhAge daza kuzalA: karmapathA iti ? ucyate- vAgviSpando'viratayo yAzcAvijJaptisaMjJitA: | [madhyamakazAstra-17.4] ityAdinA kAyikAstraya: karmapathA: vAcikAzcatvAro vyAkhyAtA: | cetanA cetyanena abhidhyAvyApAdasamyagdRSTyAkhyAstrayo{1. ##T## anabhidhyA^ ##for## abhidhyA^.} mAnasA vyAkhyAtA: | ityevaM dazApi kuzalA: karmapathA atra vyAkhyAtA: | te ca yathoditasya dharmasya niSpattihetavo bhavanti | asya ca dharmasya rUpazabdagandharasaspraSTavyalakSaNA: paJca kAmaguNA: | pretya ca adRSTe paraloke ityartha:, iha ceti ihaloke ityartha:, phalamupabhujyate iti ||11|| evaM tAvadaikanikAyikairAkSepaparihAre varNite sati, tAn prati apare doSamudbhAvya anyAkSepaparihAraM varNayanta: Ahu:- bahavazca mahAntazca doSA: syurapi kalpanA | yadyeSA tena naivaiSA kalpanAtropapadyate ||12|| yadi bIjAGkurasAdharmyeNa cittasaMtAne zAzvatocchedadarzanadvayadoSaprasaGgaparihAra: syAt, tadA bahavazca doSA: saMkhyAbahutvena mahAntazca dRSTAdRSTavirodhena parapakSe prApnuvanti | kathaM kRtvA ? yadi hi bIjasaMtAnadRSTAntena zAlibIjAt zAlyaGkurAdisaMtAna eva pravartate, na vijAtIya:, zAlyaGkurAdisaMtAnAcca zAliphalameva upajAyate, na bilvaphalam, bhinnajAtIyatvAt, evamihApi kuzalacittAt kuzalacittasaMtAna{2. ##Mss.## kuzalasaMtAna: ##for## kuzalacittasaMtAna ##which reading is confirmed by T.##} eva syAt, samAna- jAtIyattvAt, na akuzalAvyAkRtacittasaMtAna:,{3. ##Mss. and T om.## ^citta^.} vijAtIyatvAt | evamakuzalAvyAkRta- cittAdakuzalAvyAkRtacittasaMtAna eva syAnnAnya:, bhinnajAtIyatvAt | kAmarUpArUpyA- vacarAnAsravacittebhya: sadRzAnAmeva cittAnAM kAmarUpArUpyAvacarAnAsravANAmutpAda: syAt, na bhinnajAtIyAnAm | manuSyacittAnmanuSyacittameva syAnna devanArakatiryagAdyanya- cittam | tatazca yo deva: sa deva eva syAt, yo manuSya: sa manuSya eva syAdityAdi | tatazca akuzalamapi kurvatAM devamanuSyANAM gatiyonivarNabuddhIndriyabalarUpabhogAdivaicitryaM na syAdapAyapatanaM ca | iSyate caitatsarvamiti | eva bahavazca mahAntazca doSA yasmAdvIja- saMtAnasAdharmyakalpanAyAM prasajyante, tasmAnnaiSA kalpanA atropapadyate ||12|| imAM puna: pravakSyAmi kalpanAM yAtra yojyate | buddhai: pratyekabuddhaizca zrAvakaizcAnuvarNitAm ||13|| @154 kA cAsau kalpanetyAha- patraM yathAvipraNAzastatharNamiva karma ca | caturvidho dhAtuta: sa prakRtyAvyAkRtazca sa: ||14|| iha kuzalaM karma kRtaM sat utpAdAnantarameva nirudhyate, na ca tasminniruddhe phalA- bhAvaprasaGga: | yasmAd yadaiva tatkarma utpadyate, tadA etasya karmaNo'vipraNAzo nAma viprayukto dharma: kartu: saMtAne samupajAyate RNapatrasthAnIya: | tadevaM patraM yathA avi- praNAza: tathA veditavya: | yasya ca asau avipraNAzAkhyo dharma utpadyate, RNamiva tatkarma veditavyam | yathA ca RNapatrAvasthAnAt prayukte'pi dhane dhanino na dhananAzo bhavati, saMbadhyata eva sa kAlAntareNa paJcamena{1. ##T om.## paJcamena.} dhanaskandhena, tathA vinaSTe'pi karmaNi avipraNAzAkhyadharmAntarAvasthAnAt tannimittakena phalena abhisaMbadhyata eva kartA | yathA ca RNapatraM dAturdhanAbhyAgamaM kRtvA nirbhuktaM sat punarapi vidyamAnaM vA avidyamAnaM vA na dhanAbhyAgame samartham, evamavipraNAzo'pi dattavipAka: san vidyamAno vA avidyamAno vA na zaknoti nirbhuktapatravat kartu: punarapi vipAkasaMbandhaM kartum || yazcAyamavipraNAzo'smAbhirukta: sUtrAntarokta:, caturvidho dhAtuta: sa kAmarUpA- rUpyAvacarAnAsravabhedAt, prakRtyA avyAkRtazca sa: | kuzalAkuzalatvena avyAkaraNAda- vyAkRta evAvipraNAza: | yadi asau akuzalAnAM karmaNAmakuzala: syAt, tadA kAmaM vItarAgANAM na syAt | yadi ca kuzalAnAm, kuzala: syAt, samucchinnakuzalamUlAnAM sa na syAt | tasmAt prakRtyavyAkRta evAsau ||14|| kiM ca | prahANato na praheyo bhAvanAheya eva vA | sa cAyamavipraNAza: prahANato na praheya: | pArthagjanikAni karmANi darzanamArgeNaiva prahIyante mA bhUdArya: pRthagjanakarmasamanvAgata iti | avipraNAzastu tatkarmaprahANe'pi darzanamArgeNa na prahIyate, kiM tu bhAvanAmArgeNa vA tasyA prahANaM bhavati | dhAtusamati- kramaNapraheya eveti vAzabdo vikalpArtha: || yatazcaivamavipraNAza: karmavinAze'pi na nazyati, karmaprahANe'pi na prahIyate, tasmAdavipraNAzena jAyate karmaNAM phalam ||15|| yadi punarapi asya avipraNAzasya karmaNa: prahANena prahANAtprahANata: prahANaM syAt, karmaNazca saMkrameNa karmaNo vinAzena karmAntarasaMmukhIbhAvena vinAza: syAt, ko doSa: syAditi ? ucyate- @155 prahANata: praheya: syAtkarmaNa: saMkrameNa vA | yadi doSA: prasajyeraMstatra karmavadhAdaya: ||16|| yadi darzanamArgeNa pArthagjanikakarmavadavipraNAza: prahIyeta, tadA karmaNo vinAza eva syAt | karmavinAzAcca AryANAmiSTAniSTakarmaphalavipAka: pUrvakarmaphalahetuko na syAt | akRtasyaiva karmaNa: phalodaya: syAt | karmaphalAbhAvadarzanAcca mithyAdarzanaM syAditi | evaM karmavadhAdayo doSA: prasajyante prahANata: praheyatvAbhyupagame sati avi- praNAzasya | evaM karmaNa: saMkrame'pi yojyam ||16|| sarveSAM viSabhAgAnAM sabhAgAnAM ca karmaNAm | pratisaMdhau sadhAtUnAmeka utpadyate tu sa: ||17|| bhinnajAtIyAni karmANi viSabhAgAni | sadRzAni sabhAgAni | teSAM sarveSAmeva sabhAgAnAM ca viSabhAgAnAM ca karmaNAM kAmarUpArUpyadhAtupratisaMdhiSu sarvakarmApamardana: eka eva avipraNAza utpadyate | sa cApi sadhAtUnAM samAnadhAtukAnAmeva utpadyate na viSabhAgadhAtukAnAm ||17|| karmaNa: karmaNo dRSTe dharma utpadyate tu sa: | dviprakArasya sarvasya vipakve'pi ca tiSThati ||18|| sa cAyamavipraNAzAkhyo dharma: sarvasyaiva karmaNa: cetanAcetayitvAsvabhAvasya sAsra- vAnAsravabhedena vA dviprakArabhinnasya dRSTe dharme ihaiva janmani karmaNa: karmaNa: ekaiko'vi- praNAza utpadyate | sa cAyamavipraNAzo vipakve'pi vipAke nAvazyaM nirudhyate, nirbhukta- patravacca vidyamAno'pi san na zaknoti punarapi vipaktum ||18|| phalavyatikramAdvA sa maraNAdvA nirudhyate | anAsravaM sAsravaM ca vibhAgaM tatra lakSayet ||19|| tatra phalavyatikramAnnirudhyate | yathoktam-bhAvanAheya eveti | maraNAnnirudhyate | yathoktam- pratisaMdhau sadhAtUnAmeka utpadyate tu sa: | iti | sa cAyaM sAsravANAM sAsrava:, anAsravANAmanAsrava: ityevaM vibhAgaM lakSayet ||19|| tadevam- zUnyatA ca na coccheda: saMsArazca na zAzvatam | karmaNo'vipaNAzazca dharmo buddhena dezita: ||20|| yasmAt karma kRtaM sat nirudhyate, na svabhAvenAvatiSThate, tasmAt karmaNa: svabhAve- nAvasthAnAt zUnyatA copapadyate | na caivaM karmaNo'navasthAnAducchedadarzanaprasaGga:, avi- praNAzaparigraheNa karmavipAkasadbhAvAt | vipAkAbhAve hi karmaNa: ucchedadarzanaM @156 syAt | avipraNAzadharmasadbhAvAt bIjasaMtAnasAdharmyaparikalpanAbhAvAcca nAnAgatijAtiyo- nidhAtubhedabhinnazca pAJcagatika: saMsAro vicitra: siddho bhavati | na ca zAzvatavAdaprasaGga:, karmaNa: svarUpeNAvasthAnAnabhyupagamAt | karmaNAM ca avipraNAza:, avipraNAzasadbhAvAt, iti | evaM niravazeSAvidyAnidrApagamAdvibuddhena bhagavatA yasmAdayaM dharmo dezita:, tasmAd yatpUrvamuktaM pareNa- tiSThatyApAkakAlAccet karma tannityatAmiyAt | niruddha cenniruddhaM sat kiM phalaM janayiSyati || iti | [madhyamakazAstra-17.6] tadasmatpakSe nopapadyate iti | tasmAdasmAbhirupavarNitakalpanaiva nyAyyA iti ||20|| atrocyate-kimiha bhavanto gandharvanagaraprAkArapatanAtizaGkitayA atIvodvignA: tatparirakSAparizramAyAsamApannA:, ye nAma yUyaM karmaNyanupapadyamAne tatphalanimittaM vipravadadhvam ? yadi hi karmaNa: svarUpeNaivotpAda: syAt, tasya AvipAkamavasthAnA- nnityatvaM syAt, vinAzAduccheda: syAt | yadA tu karma naivotpadyate svabhAvazUnyatvAt, tadA tasya kuto'vasthAnaM vinAzo vA, yata eSA cintA syAt ? atrAha- karma notpadyate kasmAt AcArya Aha- ni:svabhAvaM yatastata: | yasmAnni:svabhAvaM karma tasmAnnotpadyate | yadi khalvevaM ni:svabhAvatvAtkarma notpadyate, tat kathamevamuktaM bhagavatA- na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm || iti ? ucyate- yasmAcca tadanutpannaM na tasmAdvipraNazyati ||21|| ityevaM bhagavato'bhiprAya iti | ato nAyamasmAkaM bAdhako vidhiriti ||21|| avazyaM caitadevaM vijJeyam-ni:svabhAvaM karmeti | anyathA hi- karma svabhAvatazcetsyAcchAzvataM syAdasaMzayam | akRtaM ca bhavetkarma kriyate na hi zAzvatam || @157 yadi hi karma svabhAvata: syAt, muktasaMzayaM tacchAzvataM syAt, svabhAvasyAnyathA- bhAvAbhAvAt | tatazca akRtameva karma bhavet | {1. ##T om. from## kartu: ##upto## na yujyate.}kartu: svatantrasya kriyayA yadIpsitatamaM tatkarma | etacca na yujyate | kiM kAraNam ? yasmAt kriyate na hi zAzvatam | zAzvataM hi nAma tad yadvidyamAnasattAkam | yacca vidyamAnaM tasya karaNAnupapatte: tannaiva kAraNamapekSata iti || 22 || zubhAzubhe karmaNi akRta eva sakalasya lokasya vipAko yasmAt, tatazca- akRtAbhyAgamabhayaM syAtkarmAkRtakaM yadi | abrahmacaryavAsazca doSastatra prasajyate ||23|| yadi hi akRtaM karma bhavet, tadA akRtabhyAgamabhayaM syAt | yenApi hi prANAti- pAtAdikaM na kRtam, tasyApi akRtamapi sat tat karma astyeveti tenApyasya saMbandhAda- kRtAbhyAgamabhayaM syAt | abrahmacaryavAsazca tatra pakSe prApnoti | kiM kAraNam ? parizuddha- brahmacaryavAsAnna kasyacinnirvANena bhavitavyaM syAt ||23|| kiM cAta: ? vyavahArA virudhyante sarva eva na saMzaya: | puNyapApakRtonaiva pravibhAgazca yujyate ||24|| ye hi ete kRSivANijyagorakSAdaya: kriyArambhA: phalArthamArabhyante, teSAM sarveSAmakRtAnAmeva vidyamAnatvAt prArambhavaiyarthyaM syAt | ghaTaM kuru, paTaM kuru, ityeva- mAdayazca sarva eva laukikavyavahArA virudhyante, ghaTAdInAM sarveSAmeva vidyamAnatvAt | puNyakRdayam, pApakRdayam, iti ca pravibhAgo na prApnoti, ubhayorapi puNyapApakRto: akRtayorapi puNyapApayo: pratyekaM vidyamAnatvAt ||24|| kiM ca- tadvipakvavipAkaM ca punareva vipakSyati | karma vyavasthitaM yasmAttasmAtsvAbhAvikaM yadi ||25|| vipakvavipAkasyApi karmaNa: punarvipAkadAnamApadyate svarUpAdapracyutatvAt, avipakvavipAkAvasthAyAmiva | tadevaM yadi karma svAbhAvikamiti manyase, yasmAt vyavasthitamasti, tasmAnni:saMzayaM yathopavarNitA doSA: prApnuvanti sasvabhAvatve | tasmAnni:svabhAvaM karma, yatazca ni:svabhAvaM karma, tasmAcchAzvatocchedadarzanaprasaGgo naivA- smAkamevaM vyAcakSamANAnAmApadyate iti ||25|| @158 atrAha-vidyata eva svabhAvata: karma, tatkAraNasadbhAvAt | iha yannAsti, na tasya kAraNamasti [kUrma] romakUpaprAvArasyeva | asti ca karmaNa: kAraNaM klezA: | avidyApratyayA: saMskArA:, ...upAdAnapratyayo bhava:, iti vacanAt | tasmAdvidyata eva karma svabhAvata: iti | ucyate | ayuktameva | kiM kAraNam ? yasmAt- karma klezAtmakaM cedaM te ca klezA na tattvata: | na cette tattvata: klezA: karma syAttattvata: katham ||26|| ihedaM karma klezAtmakaM klezahetukam | te ca klezAstattvato na santi | vakSyati hi- zubhAzubhaviparyAsAn saMbhavanti pratItya ye | te svabhAvAnna vidyante tasmAtklezA na tattvata: || iti | [madhyamakazAstra-23.2] tadevaM tAvat na tattvata: klezA:,{1. ##Mss.## klezA yadatattvahetukaM ##for## klezA:, taddhetukaM ##which is confirmed by T.##} taddhetukaM karma tadAnIM kutastattvato bhaviSyati ? tasmAnnAsti karma svabhAvata: ||26|| atrAha-vidyanta eva klezA: karmANi ca, tatkAryasadbhAvAt | iha hi kleza- karmaNAM dehAkhyaM kAryamupalabhyate | yasya ca kAryamupalabhyate tadasti, avidyamAnasya khapuSpAde: kAryAdarzanAt iti | ucyate | syu: klezA: karmANi ca, yadi tatkAryaM dehA vidyeran | na tu vidyante ityAha- karma klezAzca dehAnAM pratyayA: samudAhRtA: | karma klezAzca te zUnyA yadi deheSu kA kathA ||27|| yathA karma klezAzca zUnyA:, tathA pratipAditam | tatazca karma klezA yadA na santi, tadA tatkAryANAM dehAnAmasattve kA kathA bhaviSyati ? nAstitvaM teSAM pUrvameva siddhaM yasmAt, tasmAnnAtra kazcidvaktavyavizeSo'stItyabhiprAya: ||27|| atrAha-vidyata eva svabhAvata: karma, tatphalabhoktRsadbhAvAt | yannAsti, na tasya phalopabhoktAsti, tadyathA gaganacUtaphalasyeti | asti ca karmaNa: phalopabhoktA- avidyAnivRto jantustRSNAsaMyojanazca sa: | sa bhoktA sa ca na karturanyo na ca sa eva sa: ||28|| tatra avidyA ajJAnaM tama: saMmoha iti paryAyA: | avidyayA nivRtazcchAdita: | pAJcagatikasaMsAre puna: punarjAyata iti jantu: | sattva: pudgala: prANIti tasyaiva paryAyA: | tRSNA rAga: saktirvisaktizceti paryAyA: | saMyojanaM bandhanam | tRSNA saMyojanamasyeti @159 tRSNAsaMyojana: tRSNAbandhana ityartha: | yathoktaM sUtre-avidyAnivRtA: sattvAstRSNAsaMyojanA: iti | atha ca punaridaM pApaM karma svayameva kRtam, asya svayameva vipAka: pratyanubhavi- tavya: iti vacanAt | sa ca bhoktA karmaphalasya | sa ca na karturanya:, na ca sa eva sa: | tattvAnyatvAvAcyatvAt | tasmAt phalopabhoktRsadbhAvAdastyeva karmeti ||28|| atrocyate-syAtkarmaNa: kartA karmaphalasya copabhoktA yadi karmaiva syAt | na tvasti | katha kRtvA ? na pratyayasamutpannaM nApratyayasamutthitam | asti yasmAdidaM karma tasmAtkartApi nAstyata: ||29|| karma cennAsti kartA ca kuta: syAtkarmajaM phalam | asatyatha phale bhoktA kuta eva bhaviSyati ||30|| yadi karma nAma kiMcitsyAt, tat pratyayasamutpannaM vA bhavet, apratyayasamutpannaM vA ? yadi tAvat pratyayasamutpannamiSyate, tanna yuktam, pratyayaparIkSAyAmuktadoSatvAt | atha apratyayajanitaM nirhetukam, tadapi-hetAvasati kAryaM ca kAraNaM ca [ma^ zA^ 8.4] ityAdinA karmakArakaparIkSAyAM vistareNa pratipAditam | yatazcaivaM pratyayasamutpannaM vA apratyayasamutpannaM vA karmedaM na saMbhavati, tasmAdasya karmaNa: kartApi na saMbhavati | yadA caivaM karma ca kartA ca nAsti, tadA nirhetukaM karmajaM phalaM kuto bhaviSyatIti, asati ca phale kuta eva phalabhoktA bhaviSyatIti, sarvaMmetat svabhAvato'saMvidyamAnameveti vijJeyam || atrAha-yadi eva nai:svAbhAvya bhAvAnAM vyavasthApitaM bhavati, yattarhi etaduktaM bhagavatA-svaya kRtasya karmaNa: svayameva vipAka: pratyanubhavitavya: iti, tadetat sarva- mamunA nyAyena apAkRtaM bhavati | karmaphalApavAdAcca pradhAnanAstiko bhavAniti | ucyate | na vaya nAstikA: | astitvanAstitvadvayavAdanirAsena tu vaya nirvANapuragAminamadvayapathaM vidyotayAma: | na ca karmakartRphalAdikaM nAstIti brUma:, kiM tarhi ni:svabhAvametaditi vyavasthApayAma: | atha manyase-ni:svabhAvAnAM bhAvAnAM vyApArakaraNAnupapatte: tadavastha eva doSa iti, etadapi nAsti | sasvabhAvAnAmeva vyApArAdarzanAt ni:svabhAvAnAmeva vyApAradarzanAt | tathA hi ni:svabhAvA eva santo ghaTAdaya: loke svakAryakRt upalabhyante ||30|| api ca amuSmAd dRSTAntAt spaSTatarAdayamartho'vasIyatAm- yathA nirmitakaM zAstA nirmimItarddhisaMpadA | nirmito nirmimItAnyaM sa ca nirmitaka: puna: ||31|| tadyathA-ekaM nirmitakaM zAstA buddho bhagavAn RddhisaMpadA RddhiprabhAveNa nirmi- mIta, sa cApi nirmitaka: puna: yo'yaM buddhena bhagavatA nirmita:, sa punarbhUyo'nyamaparaM @160 nirmitakaM nirmimIta | tatra ya eSa nirmitaka: aparasya nirmitakasya nirmAtA, sa zUnya: ni:svabhAva:, tathAgatasvabhAvarahita ityartha: | yazcAyamaparo nirmitaka:, yo nirmitakena{1. ##Mss.## nirmANena ##for## nirmitakena ##which reading is confirmed by T.##} nirmita:, asAvapi zUnyo nisvabhAva:, tathAgatasvabhAvarahita ityartha: | yathAtra ni:sva- bhAvAnAM ni:svabhAvakAryakRttvaM karmakartRvyapadezazca bhavati, tathA nirmitakAkAra: kartA karma ca tatkRtam | tadyathA nirmitenAnyo nirmito nirmitastathA ||32|| yo hyatra karmaNa: kartA sa nirmitakAkAra: svabhAvazUnya: | tena ca svabhAvazUnyena svatantrakartrA{2. ##T om.## svatantra^.} yat kiMcit karma kriyate, tadapi svabhAvazUnyam | tadyathA nirmitakena anyo nirmitako nirmita: tathA veditavyam | yathoktamAgame- ekasya bhASamANasya sarve bhASanti nirmitA: | ekasya tUSNIMbhUtasya sarve tUSNIMbhavanti hi || [divyAvadAna-12.20] tasmAdadvayavAdinAM mAdhyamikAnAM kuto mithyAdarzanam ? uktaM ca AryasamAdhirAje- yada sugatu kathAM katheti nAtho vIthigatAn manujAn kRpAyamAna: | nirmita jinu tatra nirminitva vicarati teSu praNItabuddhadharmAn || prANizatasahasra taM zruNitvA praNidadhayiMsu{3. ##Mss.## praNidahiM citta ##for## praNidadhayiMsu ##which is conjectural.##} varAgrabuddhajJAne | kada vaya labhi jJAnamevarUpaM Azaya jJAtva jino'sya vyAkaroti || [samAdhirAjasUtra-10.39,41] razmi zatasahasra aprameyAn avasiri pAdatalehi dharmarAjA | sarvi niraya zItalA bhavanti dukhamapanIya sukhaM ca vedayanti || dharma dazabalaprabhASite'tra marumanujAna vizuddha bhoti cakSu: | [samAdhirAjasUtra-10.87-88] @161 ityAdi | keci spRha janenti tatra kAle parama acintya tehi labdhalAbhA | yehi jinu nimantrito narendro na ca pariyanta teSu dakSiNAyA || [samAdhirAjasUtra-10.42] ityAdi vistara: | tathA AryavimalakIrtinirdeze{1. ##T om. the citation.##}- tannirmitabodhisattvena gandhasugandhAyAM lokadhAtau samantabhadratathAgatopabhuktazeSaM bhojanamAnItaM nAnAvyaJjanakhAdyAdisaMprayuktaM pRthakpRthagvividharasamekabhojanena sarvaM tacchA- vakabodhisattvasaMgharAjarAjAmAtyapurohitAnta:puradauvArikasArthavAhAdijanapadaM saMtarpya prItyAkAraM nAma mahAsamAdhiM lambhayAmAsa | iti || vinaye ca paThyate- pApabhikSurapratirUpako bhagavatA bhikSurabhinirmita: | tadvacanena zIlavato'pi vizuddhipratijJAsaMvAsa: prajJapta: iti ||32|| na ca kevalaM nirmANadRSTAntena nai:svabhAvyadarzanamupapadyamAnarUpam, api ca amIbhyo dRSTAntebhya: sphuTaM nai:svabhAvyaM bhAvAnAM pratIyatAmiti pratipAdayannAha- klezA: karmANi dehAzca kartArazca phalAni ca | gandharvanagarAkArA marIcisvapnasaMnibhA: ||33|| tatra klezA rAgAdaya:, kliznanti sattvacittasaMtAnAnIti kRtvA | karmANi kuzalAkuzalAneJjyAni | dehA: zarIrANi | kartAra: AtmAna: | phalAni vipAkAdhi- patyaniSyandAdIni{2. ##T om.## AdIni.} | ta ete klezAdayo'rthA: gandharvanagarAdivanni:svabhAvA: veditavyA: | tasmAnmAdhyamikAnAmeva bhAvAnAM svabhAvAnabhyupagamAcchAzvatocchedadarzanadvayaprasaGgo nAstIti vijJeyam || atra ca karmaphalasaMbandhavicAre kucodyazeSAkSepaparihAro madhyamakAvatArAdvista- reNAvaseya: || yathoktamAryaratnakUTasUtre-{3. ##The Mss. give here an amplified text of an introductory matter cited already in chapter I. We have, following P, given only those portions which are new.##} paJca ca bhikSuzatAni dhyAnalAbhIni utthAyAsanebhya: prakrAntAni imAM gambhIrAM dharmadezanAmanavabudhyamAnAni anavataranti anavagAhamAnAni anadhimucyamAnAni | bhagavAnAha-tathA hyete kAzyapa bhikSava: AbhimAnikA: imAmanAsravAM zIlavizuddhiM @162 nAvataranti nAvagAhante nAdhimucyante uttrasyanti saMtrasyanti saMtrAsamApadyante | gambhIra: kAzyapa gAthAbhinirhAro gambhIrA ca buddhAnAM bhagavatAM bodhi: | sA na zakyA anavaropitakuzalamUlai: sattvai: pApamitraparigRhItairanadhimuktibahulairadhimoktum | api ca | etAni kAzyapa paJca bhikSuzatAni kAzyapasya tathAgatasya pravacane'nyatIrthika- zrAvakA abhUvan | taireva tasya kAzyapasya tathAgatasyAntikAdupAlambhAbhiprAyaireSA dharmadezanA zrutA | zrutvA ca ekacittaprasAdo labdha: | evaM tairvAg bhASitA-AzcaryaM yAvat madhurapriyabhANI kAzyapastathAgato'rhan samyaksaMbuddha iti | ta etenaikacitta- prasAdena pratilabdhena kAlagatA: trAyastriMzeSu deveSUpapannA:, te tatazcyutA: samAnA: ihopapannA: | tenaiva ca hetunA iha mama zAsane pravrajitA: | tAnyetAni kAzyapa paJca bhikSuzatAni dRSTipraskandhAni imAM gambhIrAM dharmadezanAM nAvataranti nAvagAhante nAdhimucyante uttrasyanti saMtrasyanti saMtrAsamApadyante | kRtaM punareSAmanayA dharmadezanayA parikarma | na bhUyo durgativinipAtaM gamiSyanti | ebhireva ca skandhai: parinirvAsyanti || atha khalu bhagavAnAyuSmantaM subhUtimAmantrayate sma-gaccha subhUte, etAn bhikSUn saMjJapaya | subhUtirAha-bhagavata eva tAvadete bhASitaM vilomayanti, ka: punarvAdo mama ? atha bhagavAMstasyAM velAyAM yena mArgeNaite bhikSavo gacchanti sma | tasmin mArge dvau bhikSU nirmimIte sma | atha tAni paJca bhikSuzatAni yena mArgeNa tau dvau bhikSU nirmitakau tenopasaMkrAmanti sma | upasaMkramya etadavocan-kutra AyuSmantau gamiSyatha: ? tAvavocatAm-gamiSyAva AvAmaraNyAyataneSu | tatra dhyAnasukhasaMsparzavihArairvihari- SyAva: || ... tAnyapi paJca bhikSuzatAnyetadavocan-vayamapyAyuSmantau bhagavato dharmadezanAM nAvatarAmo nAvagAhAmahe nAdhimucyAmahe uttrasyAma: saMtrasyAma: saMtrAsamApadyAmahe | tena vayamaraNyAyataneSu dhyAnasukhasaMsparzavihArairvihariSyAma iti | nirmitakAvavocatAm-tena hi AyuSmanta: saMgAsyAmo na vivadiSyAma: | avivAdaparamo hi zramaNadharma: | ... yadidamAyuSmanta ucyate parinirvANamiti, katama: sa dharmo ya: parinirvAsyati ? kazcitpunaratra kAya: AtmA vA sattvo vA jIvo vA janturvA poSo vA puruSo vA pudgalo vA manujo vA mAnavo vA, ya: parinirvAsyati ? kasya vA kSayAt parinirvANam ? te'vocan...rAgadveSamohakSayAt parinirvANam |...nirmitakAvavocatAm-kiM punarAyuSmatAM saMvidyante rAgadveSamohA yAn kSayiSyatha ? te'vocan-na te adhyAtmaM na bahirdhA nobhayamantareNopalabhyante, nApi te aparikalpitA utpadyante{1. ##The text here as also in Chapter I are almost identical with slight variations in reading individual words like## anupalabdhita: ##for## anu- palambhAt, tIrNa: ##for## uttIrNa; vimuktita: ##for## vinirmuktita:. } | …|| ityAcAryacandrakIrtipAdoparacitAyAM prasannapadAyAM madhyamakavRttau karmaphalaparIkSA nAma saptadazamaM prakaraNam || @163 18 AtmaparIkSA aSTAdazamaM prakaraNam | atrAha-yadi klezA: karmANi ca dehAzca kartArazca phalAni ca sarvametanna tattvam, kevalaM tu gandharvanagarAdivadatattvameva sat tattvAkAreNa pratibhAsate bAlAnAm, kiM punaratra tattvam, kathaM vA tattvasyAvatAra: iti ? ucyate | AdhyAtmikabAhyAzeSa- vastvanupalambhena adhyAtmaM bahizca ya: sarvathA ahaMkAramamakAraparikSaya:, idamatra tattvam | tattvAvatAra: puna:- satkAyadRSTiprabhavAnazeSAn klezAMzca doSAMzca dhiyA vipazyan | AtmAnamasyA viSayaM ca buddhvA yogI karotyAtmaniSedhameva || [madhyamakAvatAra-6.120] ityAdinA madhyamakAvatArAdvistareNAvaseya: | kAyadRSTimUlakameva saMsAramanu- pazyan AtmAnupalambhAcca satkAyadRSTiprahANaM tatprahANAcca sarvaklezavyAvRttiM samanu- pazyan prathamataramAtmAnamevopaparIkSate, ko'yamAtmA nAmeti, yo'haMkAraviSaya: | sa cAyamahaMkArasya viSaya: parikalpyamAna: skandhasvabhAvo vA bhavetskandhavyatirikto vA ? AdhArAdheyatadvatpakSANAmapi ekatvAnyatvapakSe eva antarbhAvAt saMkSepeNaiva ca vivakSi- tatvAdekatvAnyatvapakSadvayapratiSedhenaiva AtmaniSedhamArabdhukAma AcArya Aha- AtmA skandhA yadi bhavedudayavyayabhAgbhavet | skandhebhyo'nyo yadi bhavedbhavedaskandhalakSaNa: ||1|| kimarthaM punaranyatra tathAgataparIkSAyAmagnIndhanaparIkSAyAM ca paJca paJca pakSA upanyastA:, iha tu puna: pakSadvayameveti ? ucyate | yenaiva tatra prakaraNadvaye paJca paJca pakSA nirdiSTA:, ata eva anyatra nirdiSTatvAnna punariha nirdizyante | saMkSepeNa tu pakSadvaya- mupanyasyate iti || tatra yadi skandhA Atmeti parikalpyate, tadA udayavyayabhAg utpAdI ca vinAzI ca AtmA prApnoti, skandhAnAmudayavyayabhAktvAt | na caivamiSyate, AtmAneka[tva]doSa- prasaGgAt | vakSyati hi- nApyabhUtvA samutpanno doSo hyatra prasajyate | kRtako vA bhavedAtmA saMbhUto vApyahetuka: || iti | [madhyamakazAstra-27.12] @164 tathA- na copAdAnamevAtmA vyeti tatsamudeti ca | kathaM hi nAmopAdAnamupAdAtA bhaviSyati || iti | [madhyamakazAstra-27.6] kiM ca- skandhA AtmA cedatastadvahutvAt {1. ##This line and the two following are missing in Paris Ms. as also in Cal.##}AtmAna: syuste’pi bhUyAMsa eva | dravyaM cAtmA prApnuyAttAdRzazca dravye vRttau vaiparItyaM ca na syAt || Atmocchedo nirvRttau syAdavazyaM nAzotpAdau nirvRte: prAk kSaNeSu | karturnAzAttatphalAbhAva eva bhuJjItAnyenArjitaM karma cAnya: || [madhyamakAvatAra-6.127-128] ityAdinA madhyamakAvatAre vistareNa vihitavicArAdapi pakSo boddhavya iti neha punarvistaraprapaJca Arabhyate || evaM tAvat skandhA AtmA na bhavati | skandhavyatirikto'pi na yujyate | yadi hi skandhebhyo'nya AtmA bhavet, askandhalakSaNo bhavet | yathA hi goranyo'zva: na golakSaNo bhavati, evamAtmApi skandhavyatirikta: parikalpyamAna: askandhalakSaNo bhavet | tatra skandhA: saMskRtatvAd hetupratyayasaMbhUtA{2. ##T om.## hetupratyayasaMbhUtA.}utpAdasthitibhaGgalakSaNA: | tatra askandha- lakSaNa AtmA bhavan bhavanmatena{3. ##T om.## bhavanmatena.} utpAdasthitibhaGgalakSaNAyukta:{4. ##T om.## lakSaNa.} syAt | yazcaivaM bhavati, sa: avidyamAnatvAdasaMskRtatvAdvA khapuSpavannirvANavadvA naiva AtmavyapadezaM pratilabhate, nApyahaMkAraviSayatvena yujyate, iti skandhavyatirikto'pyAtmA na yujyate || atha vA | ayamanyo'rtha:-yadi AtmA skandhavyatirikta: syAt, sa: askandhalakSaNa: syAt | rUpaNAnubhavanimittodgrahaNAbhisaMskaraNaviSayaprativijJaptilakSaNA: paJca skandhA: | AtmA ca rUpAdiva vijJAnaM skandhebhyo vyatirikta iSyamANa: pRthaglakSaNasiddha: syAt, pRthaglakSaNasiddhazca gRhyeta rUpAdiva cittam | na ca gRhyate | tasmAt skandhavyatirikto’pi{5. ##Mss.## rUpAdivijJAnaskandhebhya: vyatirikta: ##for## ^skandhavyatirikta: ##which reading is bassed on T.##} nAsti || @165 nanu ca tIrthikA: skandhebhyo vyatiriktamAtmAnaM pratipannA bhinnalakSaNamAcakSate, tasmAtteSAmabAdhaka evAyaM vidhiriti | yathA ca tIrthikA Atmano bhinnalakSaNamAcakSate tathoktaM madhyamakAvatAre- AtmA tIrthyai: kalpyate nityarUpo'- kartA bhoktA nirguNo niSkriyazca | kaMcitkaMcidvedamAzritya tasya bhedaM yAtA prakriyA tIrthikAnAm || [madhyamakAvatAra-6.142] ityanena | ucyate | satyaM bruvanti tIrthikA: skandhavyatiriktasya lakSaNam, na punaste svarUpata AtmAnamupalabhya tasya lakSaNamAcakSate, kiM tarhi yathAvadupAdAyaprajJaptyanavagamena nAmamAtrakamevAtmAnaM trAsAdapratipadyamAnA: saMvRtisatyAdapi paribhraSTA mithyAkalpanayaiva kevalamanumAnAbhAsamAtravipralabdhA: santa: mohAt parikalpayanti AtmAnam, tasya ca lakSaNamAcakSate | teSAM ca karmakArakaparIkSAdiSu AtmopAdAnayo: parasparApekSikIM siddhiM bruvatA saMvRtyApi pratiSedho vihita eva | uktaM ca- yathAdarzamupAdAya svamukhapratibimbakam | dRzyate nAma taccaiva na kiMcidapi tattvata: || ahaMkArastathA skandhAnupAdAyopalabhyate | na ca kazcitsa tattvena svamukhapratibimbavat || yathAdarzamanAdAya svamukhapratibimbakam | na dRzyate tathA skandhAnanAdAyAhamityapi || {1. ##T om. this stanza.##}evaMvidhArthazravaNAddharmacakSuravAptavAn | AryAnanda: svayaM caiva bhikSubhyo'bhIkSNamuktavAn || iti || ato na punastatpratipAdanArthaM yatna Arabhyate | upAdAya prajJapyamAna eva avidyA- viparyAsAnugatAnAmAtmAbhinivezAspadabhUto mumukSubhirvicAryate, yasyedaM skandhapaJcakamu- pAdAnatvena pratibhAsate kimasau skandhalakSaNa: uta askandhalakSaNa: iti | sarvathA ca vicArayanto mumukSavo nainamupalabhante bhAvasvabhAvata: | tadA eSAm- Atmanyasati cAtmIyaM kuta eva bhaviSyati | AtmAnupalambhAdAtmaprajJaptyupAdAnaM skandhapaJcakamAtmIyamiti sutarAM nopalabhante | yathaiva hi dagdhe rathe tadaGgAnyapi dagdhatvAnnopalabhyante, evaM yogino yadaiva AtmanairAtmyaM pratipadyante, tadaiva AtmIyaskandhavastunairAtmyamapi niyataM pratipadyante | yathoktaM ratnA- valyAm- @166 ahaMkArodbhavA: skandhA: so'haMkAro'nRto'rthata: | bIjaM yasyAnRtaM tasya praroha: satyata: kuta: || skandhAnasatyAn dRSTvaivamahaMkAra: prahIyate | ahaMkAraprahANAcca na puna: skandhasaMbhava: || iti || [ ratnAvalI ] yathaiva hi grISme MadhyAhnakAlAvasAnamAsAditasya vighananabho{1. ##Mss.## vighane nabho^ ##for## vighananabho^.}madhyadezamAcikraMso- rISatparibhramyamAnapaTutarahutabhugvitatasphuliGgAniva virUkSataramahImaNDalottApanaparAn pradIptakiraNasya kiraNAn pratItya virUkSataramavanidezaM cAsAdya viparItaM ca darzanamapekSya salilAkArA marIcaya upalabhyamAnA vidUradezAvasthitAnAM janmavatAmatiprasannA{2. ##Mss.## ativiprasama^ ##for## atiprasanna^.} bhinI- lajalAkAraM pratyayamAdadhati na tu tatsamIpagatAnAm, evamihApi yathAvasthitAtmAtmIya- padArthatattvadarzanavidUradezAntarasthitAnAM saMsArAdhvani vartamAnAnAmavidyAviparyAsAnu- gamAnmRSArtha eva skandhasamAropa: satyata: pratibhAsamAna: padArthatattvadarzanasamIpasthAnAM na pratibhAsate | yathoktamAcAryapAdai:{3. ##T om.## AcAryapAdai:.}- dUrAdAlokitaM rUpamAsannairdRzyate sphuTam | marIciryadi vAri syAdAsannai: kiM na gRhyate || dUrIbhUtairyathAbhUto loko'yaM dRzyate yathA | na dRzyate tadAsannai{4. ##T## na tathA tadAsannai: ##for## na dRzyate tadAsannai:.}rAnimitto marIcivat || marIcistoyasadRzI yathA nAmbho na cArthata: | skandhAstathAtmasadRzA nAtmAno nApi te'rthata: || iti || ata eva ca AtmAtmIyAnupalambhAtparamArthadarzanasamIpastho yogI niyataM bhavati- nirmamo nirahaGkAra: zamAdAtmAtmanInayo: ||2|| Atmani hitamAtmanInam, skandhapaJcakam, AtmIyamityartha: | Atmano'haMkAra- viSayasya AtmanInasya ca skandhAdervastuna: mamakAraviSayasya zamAdanutpAdAdanupalambhA- nnirmamo nirahaMkArazca jAyate yogI ||2|| nanu ca yo'sAvevaM nirmamo nirahaMkArazca yogI bhavati, sat Avadasti | sati ca tasmin siddha AtmA skandhAzceti | naitadevam | yasmAt- nirmamo nirahaMkAro yazca so'pi na vidyate | nirmamaM nirahaMkAraM ya: pazyati na pazyati ||3|| @167 Atmani skandheSu ca sarvathAnupalabhyamAnasvarUpeSu kutastadvyatirikto'parapadArtho bhaviSyati yo'sau nirmamo nirahaMkArazceti | yastu evamasaMvidyamAnasvarUpaM nirmamaM nirahaMkAraM ca pazyati, sa tattvaM na pazyatIti vijJeyam | yathoktaM bhagavatA- zUnyamAdhyAtmikaM pazya pazya zUnyaM bahirgatam | na vidyate so'pi kazcidyo bhAvayati zUnyatAm || tathA- yo'pi ca cintayi zUnyaka dharmAn so'pi kumArgapapannaku bAla: | akSara kIrtita zUnyaka dharmA: te ca anakSara akSara uktA: || zAnta pazAnta ya cintayi dharmAn so'pi ca cittu na jAtu na bhUta: | cittavitarkiNa sarvi papaJcA: tasya acintiya budhyatha dharmAn || iti | tathA- skandha sabhAvatu zUnya vivikta bodhi sabhAvatu{1. ##Mss.## sa dhAtu ##for## sabhAvatu ##which is confirmed by T.##} zUnya vivikta | yo'pi caretsa pi zUnyasabhAvo jJAnavato na tub Alajanasya || iti ||3|| tadevam- mametyahamiti kSINe bahirdhAdhyAtmameva ca | nirudhyata upAdAnaM tatkSayAjjanmana: kSaya: ||4|| satkAyadRSTimUlakA: satkAyadRSTisamudayA: satkAyadRSTihetukA: sarvaklezA: sUtre uktA: | sA ca satkAyadRSTirAtmAtmIyAnupalambhAtprahIyate, tatprahANAcca kAmadRSTizIla- vratAtmavAdopAdanacatuSTayaM prahIyate, upAdAnakSayAcca janmana: punarbhavalakSaNasya kSayo bhavati ||4|| yatazca ayaM janmanivRttikrama: evaM vyavasthApita:, tasmAt- karmaklezakSayAnmokSa: @168 iti sthitam | upAdAne hi kSINe tatpratyayo bhavo na bhavati | bhave niruddhe kuto jAti- jarAmaraNAdikasya saMbhava iti | evaM karmaklezakSayAnmokSo bhavatIti sthitam | karmaklezAnAM tarhi kasya kSayAtparikSaya iti vaktavyam | ucyate- karmaklezA vikalpata: | te prapaJcAtprapaJcastu zUnyatAyAM nirudhyate ||5|| ayonizo hi rUpAdikaM vikalpayato bAlapRthagjanasya kleza upajAyate rAgA- dika: | vakSyati hi- saMprakalpaprabhavo rAgo dveSo mohazca kathyate | zubhAzubhaviparyAsAn saMbhavanti pratItya hi || [ madhyamakazAstra-23.1 ] uktaM ca sUtre- kAma jAnAmi te mUlaM saMkalpAtkila jAyase | na tvAM saMkalpayiSyAmi tato me na bhaviSyasi || iti || evaM tAvat karmaklezA vikalpata: pravartante | te ca vikalpA: anAdimatsaMsArA- bhyastAd jJAnajJeyavAcyavAcakakartRkarmakaraNakriyAghaTapaTamukuTaratharUpavedanAstrIpuruSalAbhA- lAbhasukhadu:khayazo'yazonindAprazaMsAdilakSaNAdvicitrAtprapaJcAdupajAyate | sa cAyaM laukika: prapaJco niravazeSa: zUnyatAyAM sarvasvabhAvazUnyatAdarzane sati nirudhyate | kathaM kRtvA ? yasmAtsati hi vastuna upalambhe syAd yathoditaprapaJcajAlam | na hi anupalabhya vandhyAduhitaraM rUpalAvaNyayauvanavatIM tadviSayaM prapaJcamavatArayanti rAgiNa: | na ca ana- vatArya prapaJcaM tadviSayamayonizo vikalpamavatArayanti | na ca anavatArya kalpanAjAlam ahaMmametyabhinivezAt satkAyadRSTimUlakAn klezagaNAnutpAdayanti | na ca anutpAdya satkAyadRSTyAtmakAn klezagaNAn karmANi zubhAzubhAniJjyAni kurvanti | {1. ##T haplographically seems to om. from## na ca ##down to## klezagaNaM kurvanti ##a few lines below.##} na ca akurvANA: karmANi jAtijarAmaraNazokaparidevadu:khadaurmanasya[upAyAsAdirUpaM ekajAlI- bhUtaM saMsArakAntAramanubhavanti | evaM yogino'pi zUnyatAdarzanAvasthA niravazeSaskandha- dhAtvAyatanAni svarUpato nopalabhante | na ca anupalabhamAnA vastusvarUpaM tadviSayaM prapaJca- mavatArayanti | na ca anavatArya tadviSayaM prapaJcaM vikalpamavatArayanti | na ca anavatArya vikalpam ahaMmametyabhinivezAt satkAyadRSTimUlakaM klezagaNamutpAdayanti | na ca anu- tpAdya satkAyadRSTyAdikaM klezagaNaM karmANi kurvanti | na ca akurvANA: jAtijarA- maraNAkhyaM saMsAramanubhavanti | tadevam azeSaprapaJcopazamazivalakSaNAM zUnyatAmAgamya yasmA- @169 dazeSakalpanAjAlaprapaJcavigamo bhavati, prapaJcavigamAcca vikalpanivRtti:, vikalpanivRttyA ca azeSakarmaklezanivRtti:, karmaklezanivRttyA ca janmanivRtti:, tasmAt zUnyataiva sarva- prapaJcanivRttilakSaNatvAnnirvANamityucyate | yathoktaM zatake- dharmaM samAsato'hiMsAM varNayanti tathAgatA: | zUnyatAmeva nirvANaM kevalaM tadihobhayam || iti || [catu:zataka-12.23] AcAryabhAvavivekastu zrAvakapratyekabuddhAnAM yathoditazUnyatAdhigamamapratipadyamAna: evaM varNayati-aparotpannapratikSaNavinazvarasaMskArakalApamAtramanAtmAtmIyamavalokayata: AryazrAvakasyApi AtmAtmIyavastvabhAvAd dharmamAtramidaM jAyate mriyate ceti darzana- mutpadyate | ahaMkAraviSayo hyAtmA, [tadabhAvAttasyApyabhAva:{1. ##The portion in brackets supplied after T.##}], tadabhAvAdeva na kvaci- dAdhyAtmikaM bAhyaM vA vastu astIti mamakArAnutpatte: nirmamo nirahaMkAro'hamiti na svarUpavinizcitirupajAyate, anyatra vyavahArasaMketAt | prAgeva ajAtasarvasaMskAra- darzinAM nirvikalpaprajJAcAravihAriNAM mahAbodhisattvAnAmiti | ata Aha- nirmamo nirahaMkAro yazca so'pi na vidyate || iti || tadayamAcAryo yathaivaMvidhe viSaye nAcAryapAdamatAnuvartI tathA pratipAditaM madhya- makAvatAre- dUraMgamAyAM tu dhiyAdhika: [ madhyamakAvatAra-1.8] ityatreti na punastaddUSaNe yatna AsthIyate | ata evoktaM bhagavatA AryASTasAhasrikAyAM bhagavatyAm- zrAvakabodhimabhisaboddhukAmena subhUte asyAmeva prajJApAramitAyAM zikSitavyam | pratyekabodhimasaMboddhukAmena subhUte asyAmeva prajJApAramitAyAM zikSitavyam | anuttarAM samyaksaMbodhimabhisaMboddhukAmena subhUte bodhisattvena mahAsattvena asyAmeva prajJApAra- mitAyAM zikSitavyamityAdi || [ aSTasAhasrikA-379] Aha{2. ##T## api ca ##for## Aha ca.} ca- yo icchatI sugatazrAvaku haM bhaveyaM pratyekabuddhu bhavijA tatha dharmarAjo | imu kSAnti nAgatya na zakyati pApuNotuM yatha ArapAragamanIyaM atIradarzI || iti ||5|| @170 atrAha-yadyevamAdhyAtmikabAhyavastvanupalambhAdadhyAtmaM bahizca ahaMmamatikalpanA- jAlAnAmanutpAdastattvamiti vyavasthApitam, yattarhi etaduktaM bhagavatA- AtmA hi Atmano nAtha. ko nu nAtha: paro bhavet | AtmanA hi sudAntena svargaM prApnoti paNDita: || AtmA hi Atmano nAtha: ko nu nAtha: paro bhavet | AtmA hi Atmana: sAkSI kRtasyApakRtasya ca || [= dhammapada-160-61] tathA AryasamAdhirAje- kRSNazubhaM ca na nazyati karma Atmana kRtva ca vediyitavyam | no pi ca saMkrama karmaphalasya no ca ahetuka pratyanubhoti || [ samAdhirAja-37.35 ] iti vistara: | tatkathaM na virudhyata iti ? ucyate | idamapi kiM noktaM bhagavatA- nAstIha sattva AtmA vA dharmAstvete sahetukA: | iti ? tathA hi-rUpaM nAtmA rUpavAnnApi cAtmA rUpe nAtmA nAtmani rUpaM...| evaM yAvat vijJAnaM nAtmA, vijJAnavAnnAtmA vijJAne nAtmA nAtmani vijJAnam iti | tathA-anAtmAna: sarvadharmA iti | tatkathamidAnImanenAgamena pUrvakasyAgamasya virodho na syAt ? tasmAddezanAbhiprAyo bhagavato'nveSya: | sAmAnyena tu bhagavadbhirbuddhai: pravacane {1. ##T om. from## neyanItArtha ##down to## vistarai: ##below.##}neyanItArthavistaraprabhede'zeSajagadvineyabuddhipadmAkaravibodhanaparairAdityakalpairanastaMgatairmahA- karuNopAyavijJAnagabhastivistarai:- Atmetyapi prajJapitamanAtmetyapi dezitam | buddhairnAtmA na cAnAtmA kazcidityapi dezitam ||6|| atra cAyamabhiprAya:-iha ye [AtmAbhAvaviparyAsa] {2. ##T om.## AtmAbhAvaviparyAsa.}kudarzanaghanatimirapaTalA- vacchAditAzeSabuddhinayanatayA laukikAvadAtadarzanaviSayAnatikrAntamapi bhAvajAtama- pazyanto vyavahArasatyAvasthitA eva santa: kSitisalilajvalanapavanAbhidhAnatattvamAtrAnu- varNanaparA{3. ##T## anuvartana ##for## anuvarNana.} mUlaudanodakakiNvAdidravyavizeSaparipAkamAtrapratyayotpannamadamUrcchAdisAmarthya- vizeSAnugatamadyapAnopalambhavat{4. ##Mss.## mUlodanodakasyAdi^. ##Our reading confirmed by T.##} kalalAdimahAbhUtaparipAkamAtrasaMbhUtA eva buddhIranu- @171 varNayanta: pUrvAntAparAntApavAdapravRttA: santa: paralokamAtmAnaM cApavadante-nAstyayaM loka:, nAsti paraloka:, nAsti sukRtaduSkRtAnAM karmaNAM phalavipAka:, nAsti sattva upapAduka:, ityAdinA | tadapavAdAcca svargApavargaviziSTeSTaphalavizeSAkSepaparAGmukhA: satatasamitamakuzalakarmAbhisaMskaraNapravRttA narakAdimahAprapAtanAbhimukhA: | teSAM tadasaddRSTinivRttyarthaM caturazIticittacaritasahasrabhedabhinnasya{1. ##T om.## ^citta^.} sattvadhAtoryathAzayAnuvarta- kairazeSasattvadhAtUttAraNAkSiptapratijJAsaMpAdanatatparai: prajJopAyamahAkaruNAsaMbhArapura:sarai- rnirupamaireka{2. ##T om.## ekajagat.}jagadbandhubhirniravazeSa{3. ##T om.## niravazeSa.}klezamahAvyAdhicikitsakairmahAvaidyarAjabhUtairhInamadhyotkR- STavineyajanAnujighRkSayA hInAnAM{4. ##T om. from## hIna ##up to## nivartayituM.} vineyAnAmakuzalakarmakAriNAmakuzalAdi nivartayituM buddhairbhagavadbhi: kvacidAtmetyapi prajJapitaM loke vyavasthApitam | ahetuvAdapratiSedho- papattizca karmakArakaparIkSAta:, nApyahetuta: ityata:, madhyamakAvatArAcca vistareNa veditavyeti tatpratiSedhArthaM neha punaryatna AsthIyate || ye tu sadbhUtAtmadRSTikaThinAtidIrghazithilamahAsUtrabaddhA{5. ##Mss.## sUtrakAlabaddhAvityetomadhyamakArohaMgamA; ##P## sadbhUtAtmadRSTikaThinAtidIrghatarAtmAtmIyabhAvasnehasUtrakArabaddhA. ##Our text is based on T.##} vihaMgamA iva sudUramapi gatA: kuzalakarmakAriNo’kuzalakarmapathavyAvRttA api na zaknuvanti traidhAtukabhAvo- papattimativAhya zivamajaramamaraNaM nirvANapuramabhigantum, teSAM madhyAnAM vineyAnAM satkAyadarzanAbhinivezazithilIkaraNAya nirvANAbhilASasaMjananArthaM buddhairbhagavadbhirvineya- janAnugrahacikIrSubhiranAtmetyapi{6. ##T om.## vineyajanAnugrahacikIrSubhi:.} dezitam || ye tu pUrvAbhyAsavizeSAnugatagambhIradharmAdhimokSalabdhabIjaparipAkA: pratyAsanna- vartini nirvANe teSAmutkRSTAnAM vineyAnAM vigatAtmasnehAnAM paramagambhIramaunIndra- pravacanArthatattvAvagAhanasamarthAnAmadhimuktivizeSamavadhArya{7. ##T## munIndra^ ##for## maunIndra^.}- buddhairAtmA na cAnAtmA kazcidityapi dezitam || yathaiva hi Atmadarzanamatattvam, evaM tatpratipakSabhUtamapi anAtmadarzanaM naiva tattvamiti | evaM nAstyAtmA kazcit, na cApyanAtmA kazcidastIti dezitam | yathoktamAryaratnakUTe Atmeti kAzyapa ayameko'nta: | nairAtmyamityayaM dvitIyo'nta: | yadetadanayoranta- yormadhyaM tadarUpyamanidarzanamapratiSThamanAbhAsamavijJaptikamaniketam | iyamucyate kAzyapa madhyamA pratipad dharmANAM bhUtapratyavekSA iti || @172 uktaM cAryaratnAvalyAm- naivamAtmA na cAnAtmA yathAbhUtena labhyate | AtmAnAtmakRte dRSTI vavArAsmAnmahAmuni: || dRSTazrutAdyaM muninA na satyaM na mRSoditam | pakSAddhi pratipakSa: syAdubhayaM tacca nArthata: || iti | yatazcaivaM hInamadhyotkRSTavineyajanAzayanAnAtvena AtmAnAtmatadubhayapratiSedhena buddhAnAM bhagavatAM dharmadezanA pravRttA, tasmAnnAsti AgamabAdho mAdhyamikAnAm | ata evoktamAryadevapAdai:- vAraNaM prAgapuNyasya madhye vAraNamAtmana: | sarvasya vAraNaM pazcAdyo jAnIte sa buddhimAn || iti || [ catu:zataka-8.15] tathA AcAryapAdairuktam- yathaiva vaiyAkaraNo mAtRkAmapi pAThayet | buddho'vadattathA dharmaM vineyAnAM yathAkSamam || keSAMcidavadaddharmaM pApebhyo vinivRttaye | keSAMcitpuNyasiddhyarthaM keSAMcid dvayanizcitam || dvayAnizritamekeSAM gambhIraM bhIrubhISaNam | zUnyatAkaruNAgarbhaM keSAMcid bodhisAdhanam || iti || atha vA-ayamanyo'rtha:-Atmetyapi prajJapitaM sAMkhyAdibhi: pratikSaNavinazvarANAM saMskArANAM karmaphalasaMbandhAbhAvamutprekSya | anAtmetyapi prajJapitaM lokAyatikai: upapattyA AtmAnaM saMsartAramapazyadbhi:- etAvAneva puruSo yAvAnindriyagocara: | bhadre vRkapadaM hyetad yadvadanti bahuzrutA: || ityAdinA | taimirikopalabdhakezamazakAdiSviva vitaimirikairiva bAlajanaparikalpitA- tmAnAtmAdivastusvarUpaM sarvathaivApazyadbhi:- buddhairnAtmA na cAnAtmA kazcidityapi dezitam || yathoktamAryatathAgataguhyasUtre- atha{1. ##This citation is missing in T.##} khalu zAntamatirbodhisattvo bhagavantametadavocat-upazama upazama iti bhagavannucyate, ka eSa upazamo nAma ? kasya copazamAdupazama ityucyate ? bhagavAnAha- @173 upazama iti kulaputra ucyate, klezopazamasyaitadadhivacanam | klezopazama iti saMkalpa- vikalpaparikalpopazamasyaitadadhivacanam | saMkalpavikalpaparikalpopazama iti saMjJAmana- sikAropazamasyaitadadhivacanam | saMjJAmanasikAropazama iti viparyAsopazamasyaitadadhi- vacanam | viparyAsopazama iti hetvArambaNopazamasyaitadadhivacanam | hetvArambaNopazama iti avidyAbhavatRSNopazamasyaitadadhivacanam | avidyAbhavatRSNopazama iti ahaMkAramama- kAropazamasyaitadadhivacanam | ahaMkAramamakAropazama iti ucchedazAzvatadRSTyupazamasyai- tadadhivacanam | ucchedazAzvatadRSTyupazama iti satkAyadRSTyupazamasyaitadadhivacanam | iti zAntamate ye kecidArambaNahetudRSTisaMyuktA: saMklezA: pravartante, sarve te satkAyadRSTe- rutpadyante, satkAyadRSTyupazamAtsarvadRSTyupazama iti | sarvadRSTyupazamAtsarvapraNidhAnopazama iti | sarvapraNidhAnopazamAtsarvaklezopazama: | tadyathApi nAma zAntamate vRkSasya mUle chinne sarvazAkhApatraphalAni zuSyanti, evameva zAntamate satkAyadRSTyupazamAtsarvaklezA upazAmyante | satkAyadRSTau zAntamate aparijJAtAyAM sarvopAdAnopaklezA utpadyante | satkAyadRSTiparijJAto'pi sarvopAdAnopaklezA notpadyante na bAdhante || zAntamatirAha-kA punarbhagavan satkAyadRSTiparijJA ? bhagavAnAha-AtmA- samutthAnaM zAntamate satkAyadRSTiparijJA sattvAsamutthAnaM jIvAsamutthAnaM pudgalAsamutthAnaM dRSTyasamutthAnaM satkAyadRSTiparijJA | na khalu puna: zAntamate sA dRSTiradhyAtmaM prati- SThitA, na bahirdhA pratiSThitA | sA dRSTi: sarvato'pratiSThitA | yattasyA apratiSThitAyA dRSTerapratiSThiteti jJAnam, iyaM zAntamate satkAyadRSTiparijJA | satkAyadRSTiparijJeti zAntamate zUnyatAyA etadadhivacanam | yacchUnyatAnulomikyA kSAntyA tAM dRSTiM nod- gRhNAti, iyamapi zAntamate satkAyadRSTiparijJA | satkAya iti zAntamate zUnyatA- nimittApraNihitAnabhisaMskArAjAtAnutpAdadRSTyA tAM dRSTiM nodgRhNAti, iyamapi zAnta- mate satkAyadRSTiparijJA | satkAya iti zAntamate akAya eSa:, na kasati{1. ##Mss.## kesati ##for## kasati.} na vikasati na cinoti nopacinoti, Adita eva tadabhUtaM parikalpitam | yacca abhUtaM parikalpi- tam, tanna parikalpitaM na parikalpyate na vikalpyate, tanna kriyate na viThapyate, notthApyate nAdhyavasyate | taducyate upazama iti || zAntamatirAha-upazAnta upazAnta iti bhagavannucyate, kasyopazamAdupazAnta ityucyate ? bhagavAnAha-ArambaNata: zAntamate cittaM jvalati | yanna bhUya AlambanI- karoti tanna jvalati, ajvalan upazAnta ityucyate | tadyathApi nAma zAntamate agni- rupAdAnato jvalati, anupAdAnata: zAmyati, evameva AlambanatazcittaM jvalati anA- lambanata: zAmyati | tatra zAntamate upAyakuzalo'yaM bodhisattva: prajJApAramitAparizuddha: AlambanasamatAM ca prajAnAti, kuzalamUlAlambanaM ca zamayati | ityAdi ||6|| @174 atrAha-yadi buddhairbhagavadbhirnAtmeti dezitam, nAnAtmeti, kiM tarhi dezita- miti ? ucyate- nivRttamabhidhAtavyaM nivRtte cittegocare | anutpannAniruddhA hi nirvANamiva dharmatA ||7|| iha yadi kiMcidabhidhAtavyaM vastu syAt, taddezyeta | yadA tu abhidhAtavyaM nivRttam, vAcAM viSayo nAsti, tadA kiMcidapi naiva dezyate buddhai: | kasmAtpunarabhidhAtavyaM nAstItyAha-nivRtte cittagocare iti | cittasya gocara: cittagocara: | gocaro viSaya: | ArambaNamityartha: | yadi cittasya kazcid gocara: syAt, tatra kiMcinnimitta- madhyAropya syAd vAcAM pravRtti: | yadA tu cittasya viSaya evAnupapanna:, tadA kva nimittAdhyAropa:, yena vAcAM pravRtti: syAt ? kasmAt punazcittaviSayo nAstIti pratipAdayannAha- anutpannAniruddhA hi nirvANamiva dharmatA | yasmAdanutpannAniruddhA nirvANamiva dharmatA dharmasvabhAva: dharmaprakRti: vyavasthA- pitA, tasmAnna tatra cittaM pravartate | cittasyApravRttau ca kuto nimittAdhyAropa: ? tada- bhAvAt kuto vAcAM pravRtti: ? atazca na kiMcid buddhairbhagavadbhirdezitamiti sthitama- vikalam | ata eva ca vakSyati- sarvopalambhopazama: prapaJcopazama: ziva: | na kvacitkasyacitkazciddharmo buddhena dezita: || iti | [ma^ zA^-24.24] evaM caitat || atha vA | ayamanya: pUrvapakSa:-yaduktaM `prapaJca: zUnyatAyAM nirudhyate' [18.5] iti, kathaM puna: prapaJcasya zUnyatAyAM nirodha iti ? ucyate | yasmAnnivRttamabhidhAtavyamityAdi pUrvavad vyAkhyeyam || atha vA | yadetaduktaM prAgAdhyAtmikabAhyavastvanupalambhena adhyAtmaM bahizca ya: sarvadA{1. ##T om.## sarvadA.} ahaMkAramamakAraparikSaya:, idamatra tattvamiti | kIdRzaM tat kiMvat, vaktuM vA zakyate, tasmAt- nivRttamabhidhAtavyaM nivRtte cittagocare | tatra tattvata: iti vAkyazeSa: | kiM puna: kAraNaM tatra tattve nivRttamabhidhAtavyaM nivRtte{2. ##Mss.## nivRtta: ##for## nivRtte.} cittagocare ityAha- anutpannAniruddhA hi nirvANamiva dharmatA || iti pUrvakameva vyAkhyAnaM yojyam || ata evoktamAryatathAgataguhyasUtre- @175 yAM ca{1. ##Compare## laGikA. 3.7.} zAntamate rAtriM tathAgato'nuttarAM samyaksaMbodhimabhisaMbuddha:, yAM ca rAtri- manupAdAya parinirvAsyati, asminnantare tathAgatena ekAkSaramapi nodAhRtaM na pravyAhRtaM na pravyAhariSyati | kathaM tarhi bhagavatA sakalasurAsuranarakiMnarasiddhavidyAdharoragaprabhRti- vineyajanebhyo vividhaprakArebhyo dharmadezanA dezitA ? ekakSaNavAgudAhAreNaiva tattajjana- manastamoharaNI bahuvidhabuddhinalinIvanavibodhinI jarAmaraNasaritsAgarocchoSiNI kalpa- kAlAnalasaptArkarazmivisarahrepiNI zaradaruNamahAprabheti || tadevaM sUtre- yathA yantrakRtaM tUryaM vAdyate pavaneritam | na cAtra vAdaka: kazcinnizcarantyatha ca svarA: || evaM pUrvasuzuddhatvAtsarvasattvAzayeritA | vAgnizcarati buddhasya na cAsyAstIha kalpanA || pratizrutkAdaya: zabdA nAdhyAtmaM na bahi: sthitA: | vAgapyevaM narendrasya nAdhyAtmaM na bahi: sthitA || iti{2. ##T reads## ityAdi ##for## iti ##and om. fvom## tathA ##up to## prakRtakasya kRte ##below.##} | tathA- devata codani dundubhi divya karmavipAka nivRtta marUNaM | deva pamattavihAriNa JAtvA dundubhighoSa pamuJci nabhAto || sarva anitya azAzvata kAmA itvara adhruva phenasabhAvA: | mAyamarIcisamA dakacandrA: sarvi bhavA: supine#ntasabhAvA: || dundubhi vAdita zakramarudbhi: sArddhaya{3. ##Mss.## pAkatha ##for## sArdhaya.} saMkrami dharmasabhAyAm | dharmakathAM pakaroti marUNAM yA katha zAnta virAganukUlA || tathA AryasamAdhirAje- buddho yadA bheSyati dharmarAja: sarvANa dharmANa pakAzako muni: | tRNagulmavRkSauSadhi zaila parvata abhAva dharmANa ravo bhaviSyati || yAvanti zabdAstahi lokadhAtau sarve hyabhAvA na hi kazci bhAva: | tAvantu kho tasya tathAgatasya svaru nizcarI lokavinAyakasya || [ samAdhirAjasUtra-8.4,5] iti vistara: || @176 tathA- ekasvarA tu tava lokahito nAnAdhimukti svaru nizcarati | ekaikamanvimamabhASi jino brUhi smitaM prakRtakasya kRte || iti | [samAdhirAjasUtra-14.87] atraike paricodayanti-nAstikAviziSTA mAdhyamikA:, yasmAt kuzalAkuzalaM karma kartAraM ca phalaM ca sarvaM ca lokaM bhAvasvabhAvazUnyamiti bruvate | nAstikA api hi etannAstIti bruvate | tasmAnnAstikAviziSTA mAdhyamikA iti | naivam | kuta: ? pratItyasamutpAdavAdino hi mAdhyamikA:, hetupratyayAn prApya pratItya samutpannatvAt sarvameva ihalokaparalokaM ni:svabhAvaM varNayanti | {1. ##T reads## naivaM nAstikA: pratItya...zUnyatvena paralokA^ ##for## yathAsvabhAvavAdino... zUnyatvena na paralokA^.}yathAsvarUpavAdino naiva nAstikA: pratItyasamutpannatvAd bhAvasvabhAvazUnyatvena na paralokAdyabhAvaM pratipannA: | kiM tarhi ehalaukikaM vastujAtamupalabhya svabhAvata: tasya paralokAdihAgamanam, ihalokAcca paralokagamanamapazyanta: ihalokopalabdhapadArthasadRzapadArthAntarApavAdaM kurvanti | tathApi vastusvarUpeNa avidyamAnasyaiva ten AstitvaM pratipannA: ityamunA tAvaddarzanena sAmya- mastIti cet, na hi | kuta: ? saMvRtyA mAdhyamikairastitvenAbhyupagamAnna tulyatA | vastutastulyateti cet, yadyapi vastuto'siddhistulyA, tathApi pratipattRbhedAdatulyatA | yathA hi kRtacauryaM puruSameka: samyagaparijJAyaiva tadamitraprerita: taM mithyA vyAcaSTe caurya- manena kRtamiti, aparastu sAkSAd dRSTvA dUSayati, tatra yadyapi vastuto nAsti bheda:, tathApi parijJAtRbhedAdekastatra mRSAvAdItyucyate, aparastu satyavAdIti, ekazca ayazasA ca apuNyena ca samyak parIkSyamANo yujyate nApara:, evamihApi yathAvadviditavastu- svarUpANAM mAdhyamikAnAM bruvatAmavagacchatAM ca vastusvarUpAbhede'pi yathAvadaviditavastu- svarUpairnAstikai: saha jJAnAbhidhAnayornAsti sAmyam | yathaiva hi upekSAsAmAnye'pi aprati- saMkhyAya pratisaMkhyAya upekSakayoriva pRthagjanArhato jAtyandhacakSuSmatozca viSamaprapAta- pradezavinizcitasAmAnye'pi yathAsti mahAn vizeSa:, tathA nAstikAnAM mAdhyamikAnAM ca vizeSo bhaviSyatIti pUrvAcAryA: | ityalaM prasaGgena, prakRtameva vyAkhyAsyAma: ||7|| atrAha-yadyapi evam anutpannAniruddhA hi nirvANamiva dharmatA | tasyAM ca nAsti vAkcittayo: pravRtti:, tathApi naivAsau adezyamAnA zakyA janairvijJAtumiti avazyaM tasyAmavatAraNArthaM vineyajanAnAM saMvRtisatyApekSayA kadAci- ddezanAnupUrvyA bhavitavyam, ityata: sA kathyatAmiti | ucyate | iyamatra buddhAnAM bhagavatAM tattvAmRtAvatAradezanAnupUrvI vijJeyA, yaduta- @177 sarvaM tathyaM na vA tathyaM tathyaM cAtathyameva ca | naivAtathyaM naiva tathyametadbuddhAnuzAsanam ||8|| tatra- yadyadyasya priyaM pUrvaM tattattasya samAcaret | na hi pratihata: pAtraM saddharmasya kathaMcana || iti {1. ##P reads after## iti, ##the stanzA# nAnyathA ##etc. against Mss. and even against T.##} | tathA ca bhagavatoktam- loko mayA sArdhaM vivadati | nAhaM lokena sArdhaM vivadAmi | yalloke'sti saMmatam, tanmamApyasti saMmatam | yalloke nAsti saMmatam, mamApi tannAsti saMmatam || ityAgamAcca || nAnyayA bhASayA mleccha: zakyo grAhayituM yathA | na laukikamRte loka: zakyo grAhayituM tathA || [catu:zataka-8.19] ityAdita eva tAvadbhagavatA svaprasiddhapadArthabhedasvarUpavibhAgazravaNasaMjAtAbhilA- Sasya vineyajanasya yadetat skandhadhAtvAyatanAdikamavidyAtaimirikai: satyata: parikalpita- mupalabdham, tadeva tAvat satyamityupavarNitaM{2. ##P## tathyaM ##for## satyam ##against Mss.##} bhagavatA taddarzanApekSayA, Atmani lokasya gauravotpAdanArtham | viditaniravazeSalokavRttAnto'yaM bhagavAn sarvajJa: sarvadarzI, ya: evaM bhavAgraparyantasya vAyumaNDalAderAkAzadhAtuparyavasAnasya bhAjanalokasya sattvalokasya ca aviparItaM sthityutpAdapralayAdikaM sAtivicitraprabhedaM sahetukaM saphalaM sAsvAdaM sAdInavaM copadiSTavAniti | tadevaM bhagavati utpannasarvajJabuddhivineyajanasya uttarakAlaM tadeva sarvaM na vA tathyamityupadezitam | tatra tathyaM nAma yasya anyathAtvaM nAsti | vidyate ca pratikSaNa- vinAzitvAt saMskArANAmanyathAbhAva:, tasmAdanyathAbhAvasadbhAvAnna vA tathyam | vAzabdazcakArArtho dezanAsamuccaye draSTavya: | sarvaM tathyaM na ca tathyamiti || keSAMcit sarvametat tathyaM ca atathyaM ceti dezitam | tatra bAlajanApekSayA sarvametat tathyam | AryajJAnApekSayA tu sarvametanmRSA, tairevamanupalambhAditi || keSAMcittu aticirAbhyastatattvadarzanAnAM kiMcinmAtrAnutkhAtAvaraNatarumUlAnAM naivAtathyaM naiva tathyaM taditi dezitam | tasyApi kiMcinmAtrasyAvaraNasya prahANArthaM vandhyAsutasya avadAtazyAmatApratiSedhavadubhayametat pratiSiddham || @178 etacca buddhAnAM bhagavatAmanuzAsanam-unmArgAdapanIya samyaGmArgapratiSThApanaM zAsanam | evamAnupUrvyA zAsanamanuzAsanam | vineyajanAnurUpyeNa vA zAsanamanu- zAsanam || sarvAzcaitA dezanA buddhAnAM bhagavatAM mahAkaruNopAyajJAnavatAM tattvAmRtAvatAro- pAyatvena vyavasthitA: | na hi tathAgatA: tattvAmRtAvatArAnupAyabhUtavAkyamudAharanti | vyAdhyanurUpabhaiSajyopasaMhAravat te vineyajanAnujighRkSayA yathAnurUpaM dharmaM dezayanti | yathoktaM zatake- sadasatsadasacceti nobhayaM ceti kathyate | nanu vyAdhivazAtpathyamauSadhaM{1. ##P## sarvaM ##for## pathyam ##against Mss. T however seems to read## sarvaM.} nAma jAyate || [ catu:zataka-8.20 ] iti ||8|| kiMlakSaNaM puna: tat tattvaM yasyaitA dezanA avatArArthamupadizante bhagavanta:{2. ##T om.## bhagavanta:.} ? uktametadasmAbhi:- nivRttamabhidhAtavyaM nivRtte cittagocare | iti | yadA caitadevam, tadA kimaparaM pRcchyate ? yadyapyevam, tathApi vyavahArasatyAnu- rodhena laukikatathyAdyabhyupagamavat tasyApi samAropato lakSaNamucyatAmiti | taducyate- aparapratyayaM zAntaM prapaJcairaprapaJcitam | nirvikalpamanAnArthametattattvasya lakSaNam ||9|| tatra nAsmin parapratyayo'stIti aparapratyayam | paropadezAgamyam | svayamevAdhi- gantavyamityartha: | yathA hi taimirikA vitathaM kezamazakamakSikAdirUpaM pazyanto vitimiropadezenApi na zaknuvanti kezAnAM yathAvadavasthitaM svarUpamadarzananyAyena adhigantavyamataimirikA ivAdhigantum, kiM tarhi ataimirikopadezAnmithyaitadityetAvanmA- trakameva pratipadyante | yadA{3. ##T## yadA tu timiropaghAtyaJjanAJjitanayanA ataimirikA eva [bhavanti] tadA tat kezAdisvarUpamanadhigamananyAyenAvagacchanti | evamAryai: samAropeNa tattvamapi dezyatAm, tathApi tanmAtreNa anAryANAM tatsvarUpAvagamo na bhavati | yadA tu avidyAtimiropaghAtyaviparIta^. ##It is likely that available Mss. haplographicaly om. from## timiro^ ##upto## bhavanti.} tu timiropaghAtyaviparItazUnyatAdarzanAJjanAJjitabuddhinayanA: santa: samutpannatattvajJAnA bhavanti, tadA tat tattvamanadhigamanayogena svayamadhigaccha- @179 ntIti | evamaparapratyayaM bhAvAnAM yat svarUpaM tat tattvam | etacca zAntasvabhAvama- taimirikakezAdarzanavat svabhAvavirahitamityartha: | ata eva tat prapaJcairaprapaJcitam | prapaJco hi vAk, prapaJcayati arthAniti kRtvA | prapaJcairaprapaJcitaM vAgbhira- vyAhRtamityartha: || nirvikalpaM ca tat | vikalpazcittapracAra: | tadrahitatvAt tat tattvaM nirvikalpam | yathoktaM sUtre- paramArthasatyaM katamam ? yatra jJAnasyApyapracAra:, ka: punarvAdo'kSarANAmiti | evaM nirvikalpam || nAnArtho'syeti nAnArthaM bhinnArtham, na nAnArtha: anAnArtham, abhinnArthamityartha: | yathoktamAryasatyadvayAvatArasUtre- devaputra Aha-katama: punarmaJjuzrI: samyakprayoga: ? maJjuzrIrAha-yatsamA devaputra paramArthatastathatA dharmadhAtu: atyantAjAtizca, tatsamAni paramArthata: paJcAnantaryANi, yatsamAni paJcAnantaryANi tatsamAni dRSTikRtAni, yatsamAni dRSTikRtAni tatsamA: pRthagjanadharmA:, yatsamA: pRthagjanadharmA: tatsamA: zaikSadharmA:, yatsamA: zaikSadharmA: tatsamA azaikSadharmA:, yatsamA azaikSadharmA: tatsamA: samyaksaMbuddhadharmA:, yatsamA: samyaksaMbuddhadharmA: tatsamaM nirvANam, yatsamaM nirvANaM tatsama: saMsAra:, yatsama: saMsAra: tatsama: paramArthata: saMkleza:, yatsama: paramArthata: saMkleza: tatsamaM paramArthato vyavadAnam, yatsamaM paramArthato vyavadAnaM tatsamA: paramArthata: sarvadharmA: | evaM paramArthata: sarvadharmasamatAprayukto devaputra bhikSu: samyakprayukta ityucyate || devaputra Aha-katamayA punarmaJjuzrI: samatayA yAvat paramArthato yatsamaM vyavadAnaM tatsamA: sarvadharmA: paramArthata iti ? maJjuzrIrAha-paramArthata: sarvadharmAnutpAdasamatayA paramArthata: sarvadharmAtyantAjAtisamatayA paramArthata: samA: sarvadharmA: | tat kasmAddheto: ? paramArthato nirvANAnAnAkaraNA hi devaputra sarvadharmA atyantanirutpAdatAmupAdAya | tadyathApi nAma devaputra yacca mRdbhAjanasyAbhyantaramAkAzam, yacca ratnabhAjanasyAkAzam, AkAzadhAtureva eSa: | tat paramArthato na kiJcinnAnAkaraNam | evameva devaputra ya: saMkleza:, sa paramArthato'tyantAnutpAdatA | yadapi vyavadAnaM tadapi paramArthato'tyantA- nutpAdatA | saMsAro'pi paramArthato'tyantAnutpAdatA yAvannirvANamapi paramArthato- 'tyantAnutpAdatA | nAtra kiMcitparamArthato nAnAkaraNam | tat kasmAddheto: ? paramArthato'tyantAnutpAdatvAtsarvadharmANAmiti || tadevamanAnArthatA tattvasya lakSaNaM veditavyam, zUnyataikarasatvAt | uttarottara- vyAkhyAnaM cAtra veditavyam ||9|| @180 evaM tAvadAryANAM jAtijarAmaraNasaMsAraparikSayAya{1. ##T om.## jAtijarA....kRtakAryANAm.} kRtakAryANAM tattvalakSaNam | laukikaM tu tattvalakSaNamadhikRtyocyate- pratItya yadyadbhavati na hi tAvattadeva tat | na cAnyadapi tattasmAnnocchinnaM nApi zAzvatam ||10|| yat kAraNaM pratItya yat kAryamutpadyate, tadyathA zAlibIjaM pratItya pRthivyAdi- sAmagrIM ca zAlyaGkura upajAyate, na hi tAvat tadeva taditi zakyate vaktum | naiva yadeva bIjaM sa eva aGkura:, janyajanakayorekatvaprasaGgAt | tatazca pitAputrayorapi ekatvaM syAt | ananyatvAcca aGkurAvasthAyAmaGkuravadbIjagrahaNamapi syAt, bIjavacca aGkurasyApi grahaMaM syAt |{2. ##T (wrongly)## na syAt ##for## syAt.} nityatvaM caivaM bIjasya syAt, avinAzAbhyupagamAt | tatazca zAzvatavAdaprasaGgAnmahAdoSarAzi: syAt karmaphalAdyabhAvaprasaGgAt | evaM tAvad yadeva bIjaM sa eva aGkura: iti na yujyate | na ca anyadapi tattasmAt | nApi bIjAdaGkura- syAnyatvam, bIjamantareNApi aGkurodayaprasaGgAt | yadyanyadanyadanyasmAdanyasmAdapyRte bhavet | [ma^ zA^-16.6] iti vacanAdaGkurAvasthAne'pi bIjAnucchedaprasaGgAt | tatazca satkAryavAdadoSa: syAt | yatazcaivaM yat kAraNaM pratItya yat kAryamutpadyate, naiva tat kAraNaM kAryaM bhavati, na ca tasmAtkAraNAttat kAryamanyat | tasmAnna kAraNamucchinnaM nApi zAzvatamiti zakyate vyavasthApayitum | yathoktamAryadevapAdai:- yasmAtpravartate bhAvastenocchedo na jAyate | yasmAnnivartate bhAvastena nityo na jAyate || iti | [catu:zataka-10.25] uktaM ca AryalalitavistarasUtre- bIjasya sato yathAGkuro na ca yo bIja sa caiva aGkuro | na ca anyu tato na caiva tadevamanuccheda azAzvata dharmatA || [lalitavistara-13.102] iti ||10|| tadevaM yathopavarNitena nyAyena- anekArthamanAnArthamanucchedamazAzvatam | etattalokanAthAnAM buddhAnAM zAsanAmRtam ||11|| @181 mahAkaruNopAyamahAmeghapaTalanirantarAvacchAditAkAzadhAtuparyantadiGmaNDalAnAM rAgAdiklezagaNasamudAcArAtitIkSNatarAdityamaNDalopatApitajagajjAtijarAmaraNadu:kha- dahanasaMtApopazamatatparANAM satatAviratayathAnurUpacaritapratipakSasaddharmadezanAmRtadhArApAtai: yathAnurUpavineyajanakuzalamUlasyauSadhiphalaphullalatotpannAtivRddhyanujighRkSUNAM saddharmA- mRtamahAvarSavarSiNAM samyaksaMbuddhamahAnAgAnAmatrANAlaukikatrANAnAmanAthanAthAnAM sakala- lokanAthAnAmetat tatsaddharmAmRtaM sakalatraidhAtukabhavadu:khakSayasvabhAvaM yathopavarNitena nyAyena ekatvAnyatvarahitaM zAzvatocchedavAdavigataM ca vijJeyam | etaddharmatattvAmRtapratipannAnAM zrAvakANAM zrutacintAbhAvanAkramAt pravartamAnAnAM zIlasamAdhiprajJAtmakaskandhatrayAmRta- rasasya upayogAnniyatameva jarAmaraNakSayasvabhAvanirvANAdhigamo bhavati | athApi kathaM- cidiha aparipakvakuzalamUlatayA zrutvApyetat saddharmAmRtam, dRSTa eva dharma na mokSamAsA- dayanti, tathApi janmAntare'pi avazyameSAM pUrvahetubalAdeva niyatA siddhi: saMpadyate | yathoktaM zatake- iha yadyapi tattvajJo nirvANaM nAdhigacchati | prApnotyayatnato'vazyaM punarjanmani karmavat || [catu:zataka-8.22] iti ||11|| athApi kathaMcit- saMbuddhAnAmanutpAde zrAvakANAM puna: kSaye | sati, AryamArgopadezakakalyANamitrapratyayavaikalyAt na syAd dharmatattvAmRtAdhi- gama:, tathApi pUrvajanmAntaradharmatattvazravaNahetubalAdeva aihalaukikopadezanirapekSANAmapi pravivekasevAmAtropanatapratyayAnAM svAyaMbhuvaM- jJAnaM pratyekabuddhAnAmasaMsargAtpravartate ||12|| kAyacetaso: praviveko'saMsarga:, kalyANamitrAparyeSaNaM vA | tasmAdasaMsargAddheto: pratyekabuddhAnAmasaMbuddhake'pi kAle yasmAdbhavatyeva dharmatattvAdhigama:, tasmAdavandhyA siddhirasya saMbuddhamahAvaidyarAjapraNItasya saddharmatattvAmRtabhaiSajyasyeti vijJeyam | yatazca etadevam, ato'rhati prAjJa: prANAnapi parityajya saddharmatattvaM paryeSitumiti | yathoktaM bhagavatA AryASTasAhasrikAyAM bhagavatyAm- kathaM ca bhagavan sadApraruditena bodhisattvena mahAsattvena iyaM prajJApAramitA paryeSitA ? evamukto bhagavAnAyuSmantaM subhUtiM sthavirametadavocat-sadApraruditena bodhi- sattvena mahAsattvena pUrvaM prajJApAramitAM paryeSamANena kAye'narthikena jIvitanirapekSeNa lAbha- satkArazlokeSvanizritena paryeSamANena paryeSitA | tena prajJApAramitAM paryeSamANena araNya- gatena antarIkSAnnirghoSa: zruto'bhUt-gaccha kulaputra{1. ##for## kulaputratvaM ##in printed edition of BI.##} pUrvasyAM dizi | tatra prajJApAramitAM @182 zroSyasi | tathA ca gaccha yathA na kAyaklamathamanasikAramutpAdayasi, na styAnamiddhamana- sikAramutpAdayasi, na bhojanamanasikAramutpAdayasi, yAvat mA kvaciccittaM praNidhA adhyAtmaM vA bahirdhA vA | mA ca kulaputra vAmenAvalokayan gA:, mA dakSiNena, [mA pUrveNa], mA pazcimena, mA uttareNa, mA UrdhvaM mA adha:, mA ca anuvidizamavalokayan gA: | tathA ca kulaputra gaccha yathA [ nAtmato ] na satkAyatazcalasi na rUpato na vedanAto na saMjJAto na saMskArebhyo na vijJAnatazcalasi | yo hi atazcalati sa vitiSThate | [kuto vitiSThate ? ] buddhadharmebhyo vitiSThate | yo buddhadharmebhyo vitiSThate, sa saMsAre carati | ya: saMsAre carati, sa prajJApAramitAyAM na carati, na ca tAmanuprApnotIti || [aSTasAhasrikA-481] yAvanmAreNa pApIyasA udake'ntardhApite athAsyaitadabhUt-yannvahamAtmana: kAyaM viddhvA imaM pRthivIpradezaM rudhireNa siJceyam | tatkasya heto: ? ayaM pRthivIpradeza uddhatara- jaska:, mA rajodhAturito dharmodgatasya bodhisattvasya mahAsattvasya zarIre nipatet | kimahamAtmabhAvena kariSyAmi avazyaM bhedanadharmiNA ? varaM khalu punarmama evaMrUpayA kriyayA AtmabhAvasya vinAza: kRto bhavet, na tvevaM ni:sAmarthyakriyayA | bahUni ca mama AtmabhAvasahasrANi kAmaheto: kAmanidAnaM bhinnAni puna: puna: saMsAre saMsarata:, na punarevaMbhUteSu sthAneSu.... | atha khalu sadAprarudito bodhisattvo mahAsattva: tIkSNaM zastraM gRhItvA samantAdAtmAnaM viddhvA samantatastaM pRthivIpradezaM svakena rudhireNAsiJcadityAdi || [aSTasAhasrikA-522] atha khalu sadAprarudito bodhisattvo mahAsattva: sahadarzanAdeva dharmodgatasya bodhi- sattvasya mahAsattvasya evaMrUpaM sukhaM pratyalabhata-tadyathApi nAma prathamadhyAnasamApannasya bhikSorekAgramanasikArasya bhikSo: | tatreyaM dharmodgatasya bodhisattvasya mahAsattvasya prajJApAramitAdezanA yaduta sarvadharmasamatayA prajJApAramitAsamatA, sarvadharmaviviktatayA prajJApAramitAviviktatA, sarvadharmAcalatayA prajJApAramitAcalatA, sarvadharmAmananatayA prajJApAramitAmananatA, sarvadharmAstambhitatayA prajJApAramitAstambhitatA, sarvadharmaikara- satayA prajJApAramitaikarasatA, sarvadharmAparyantatayA prajJApAramitAparyantatA, sarvadharmAnutpAda- tayA prajJApAramitAnutpAdatA, sarvadharmAnirodhatayA prajJApAramitAnirodhatA, gaganAparyanta- tayA prajJApAramitAparyantatA, yAvat sarvadharmAsaMbhedanatayA prajJApAramitAsaMbhedanatA, sarva- dharmAnupalabdhitayA prajJApAramitAnupalabdhitA, sarvadharmAbhibhAvanAsamatayA prajJApAra- mitAbhibhAvanAsamatA, sarvadharmanizceSTatayA prajJApAramitAnizceSTatA, sarvadharmAcintyatayA prajJApAramitAcintyatA veditavyeti || [ aSTasAhasrikA-524] || ityAcAryacandrakIrtipAdoparacitAyAM prasannapadAyAM madhyamakavRttau AtmaparIkSA nAma aSTAdazamaM prakaraNam || @183 19 kAlaparIkSA ekonaviMzatitamaM prakaraNam | atrAha-vidyata eva bhAvAnAM svabhAva:, kAlatrayavijJaptihetutvAt | iha atItA- nAgatapratyutpannAstraya: kAlA bhagavatA upadiSTA: | te ca bhAvAzrayA: | yasmAdutpanno niruddho hi bhAvasvabhAva: atIta iti vyapadizyate, utpanno'niruddho hi vartamAna:, alabdhAtmabhAvo'nAgata iti | evaM bhAvasvabhAvanibandhanAstraya: kAlA upadiSTA: | te ca santi | tasmAt tannibandhano'pi bhAvasvabhAvo'stIti | ucyate | syAt kAlatraya- prajJaptiheturbhAvasvabhAva:, yadi kAlatrayameva bhavadabhimataM bhavet | na tvasti | yathA ca nAsti, tathA pratipAdayannAha- pratyutpanno'nAgatazca yadyatItamapekSya hi | pratyutpanno'nAgatazca kAle'tIte bhaviSyata: ||1|| iha tAvat yadi vartamAnAnAgatau syAtAm, tAvapekSya atItaM kAlaM bhavetAm, anapekSya vA ? tatra yadi atItamapekSya sidhyete, tathA niyatamatIte kAle bhaviSyata: | yasmAt, yasya hi asattvam, tat{1. ##Mss.## yatattvenopekSata: ##for## tat tena nApekSyate ##which is confirmed T. by##} tena nApekSyate | tadyathA vandhyA strI svatanayena, gaganamAlatIlatA svakusumena, sikatA svatailena | avidyamAnamapyandhakAraM pradIpena, pradIpo'pi andhakAreNa pratidvandvitvena apekSyate iti cet, naitadevam | asyApi sAdhya- samatvAt | tadatra yadi atIte kAle vartamAnAnAgatau kAlau iSyete, apekSAsiddhyarthamevaM sati atIte kAle vidyamAnatvAt atItakAlAtmavat tayorapyatItvaM syAt | tatazca atIto'pi na syAt | yasmAt vartamAnAvasthAtikrAnto hi atIta: asaMprApta: anAgata iti syAt | yadA tu vartamAnAnAgatayorasaMbhava eva, tadA kuta: kasyacidatItatvaM syAt ? ityata: atIto'pi na syAt ||1|| atha yathoktadoSaparijihIrSayA- pratyutpanno'nAgatazca na stastatra punaryadi | pratyutpanno'nAgatazca syAtAM kathamapekSya tam ||2|| tatra atIte kAle yadi vartamAnAnAgatau kAlau na sta: iti parikalpyate, evamapi tatra avidyamAnatvAt gaganendIvaravannAstyapekSA ||2|| athApi syAt-kAlavAdinAM{2. ##T## kAlavAdinAM darzane ##for## kAlavAdinAM.} vidyate eva kAla:, tatra kimapekSayA prayojana- miti ? ucyate | evamapi- @184 anapekSya puna: siddhirnAtItaM vidyate tayo: | pratyutpanno'nAgatazca tasmAtkAlo na vidyate ||3|| pratyutpannAnAgatayorasattvam, atItAnapekSatvAt{1. ##Mss.## asyAtItA^ ##for## atItA^.}, svaraviSANavat | yatazcaivam pratyutpanno'nAgatazca tasmAtkAlo na vidyate iti vijJeyam ||3|| yadA caivam atItamapekSya vA anapekSya vA pratyutpannAnAgatayornAsti siddhi:, evaM pratyutpannApekSayA vA anapekSayA vA atItAnAgatayo: anAgatApekSayA vA anapekSayA vA pratyutpannAtItayo: asiddhau iSyamANAyAM tenaiva pratyutpannAgatayo: atItApekSayA vA ana- pekSayA asiddhikrameNa dUSaNasAmyamatidizannAha- etenaivAvaziSTau dvau krameNa parivartakau | uttamAdhamamadhyAdInekatvAdIMzca lakSayet ||4|| kathaM kRtvA ? yadyatIto'nAgatazca pratyutpannamapekSya hi | kAlo'tIto'nAgatazca pratyutpanne bhaviSyata: || kAlo'tIto'nAgatazca na stastatra punaryadi | kAlo'tIto'nAgatazca syAtAM kathamapekSya tam || anapekSya puna: siddhirna jAtaM{2. ##Mss.## nAtItaM ##for## na jAtaM ##which is based on T.##}vidyate tayo: | tenAtIto'nAgatazca kAlo nAma na vidyate || eSa tAvadeka: kAlaparivarta: | atIto vartamAnazca yadyajAtamapekSya hi | atIto vartamAnazca kAle'jAte bhaviSyata: || atIto vartamAnazca na stastatra punaryadi | atIto vartamAnazca syAtAM kathamapekSya tam || anapekSya: puna: siddhirnAjAtaM vidyate tayo: | atIto vartamAnazca tasmAtkAlo na vidyate || eSa dvitIya: kAlaparivarta iti{3. ##T om.## iti vyAkhyAnakArikA iti.} vyAkhyAnakArikA iti | evaM dvau kAlaparivartau boddhavyau || yatazca evaM vicAraNe kAlatrayaM nAsti, tasmAt kAlo na vidyate, kAlAbhAvAcca bhAvasadbhAvo'pi nAsti iti siddham || yathA caitatkAlatrayaM vicAritam, evam uttamAdhamamadhyAdInekatvAdIMzca lakSayet | @185 uttamAdhamamadhyamAn iti Adizabdena kuzalAkuzalAvyAkRtAni, utpAdasthiti- bhaGgA:, pUrvAntAparAntamadhyAntA:, kAmarUpArUpyadhAtava:, zaikSAzaikSanaivazaikSanaivAzaikSAdayo yAvanta: padArthA: tripadArthasaMbandhavyavasthitA:, te sarve gRhyante | ekatvAdIMzca ityanena Adizabdena dvitvabahutvayorgrahaNAt te eva uttamAdaya: ekatvAdayazca kAlatrayavyAkhyAnena vyAkhyAtA vedivyA: ||4|| atrAha-vidyata eva kAla: parimANavattvAt | iha yannAsti, na tasya parimANa- vattvaM vidyate tadyathA kharaviSANasya | asti ca kAlasya parimANavattvaM kSaNalavamuhUrtadiva- sarAtryahorAtrapakSamAsasaMvatsarAdibhedena | tasmAt, parimANavattvAd vidyata eva kAla: iti | ucyate | yadi kAlo nAma kazcit syAt, syAttasya parimANavattvam | na tvasti | yasmAt- nAsthito gRhyate kAla: sthita: kAlo na vidyate | yo gRhyetAgRhItazca kAla: prajJapyate katham ||5|| iha yadi kAlo nAma kazcidavasthita: kSaNAdivyatirikta: syAt, sa kSaNAdibhi: parimANavattvAd gRhyeta | na tu avasthita: kUTastha: kazcit kAlo nAma asti, ya: kSaNAdibhirgRhyeta | tadevaM nAsthito gRhyate kAla:, asthitatvAnna gRhyate ityartha: || athApi syAt-nitya eva avasthitasvabhAva: kAlo nAma asti, kSaNAdibhira- bhivyajyate | tathAhi- kAla: pacati bhUtAni kAla: saMharate prajA: | kAla: supteSu jAgarti kAlo hi duratikrama: || iti | yazcaivaMlakSaNa: so'vasthitasvabhAvo'stIti | ucyate | evamapi sthita: kAlo na vidyate ya: kSaNAdibhirabhivyajyamAno gRhyeta | kasmAt puna: sthita: kAlo nAstIti cet, kSaNAdivyatirekeNAgRhyamANatvAt || api ca | ayaM kAla: saMskRtasvabhAva: san astIti, asaMskRtasvabhAvo vA ? ubhayaM ca saMskRtaparIkSAyAM pratiSiddham- utpAdasthitibhaGgAnAmasiddhau nAsti saMskRtam | saMskRtasyApyasiddhau ca kathaM setsyatyasaMskRtam || [ma^ zA^ -7.33] ityanena | tadevaM nAsti vyavasthita: kAla:, yo gRhyeta | yazca idAnIM kAlo na gRhyate asthitatvAdavidyamAnasvarUpatvAt, so'gRhyamANa: san kathaM kSaNAdibhi: prajJapayituM bhAvata:{1. ##T om## bhAvata:.} pAryata ityAha-agRhItazca kAla: prajJapyate kathamiti | tasmAnnA- styeva kAla: ||5|| @186 atrAha-satyaM nAsti nitya: kAlo nAma kazcid rUpAdivyatirikta: svabhAva- siddha:, kiM tarhi rUpAdIneva sa saMskArAnupAdAya prajJapta: kAla: kSaNAdivAcyo bhavati, tasmAdadoSa iti | ucyate | evamapi- bhAvaM pratItya kAlazcetkAlo bhAvAdRte kuta: | yadyevaM bhAvaM pratItya kAlo bhavatIti bhavatA{1. ##T om.## bhavatA.} vyavasthApyate, yadA khalu bhAvo nAsti, tadA niyataM taddhetuko'pi kAlo nAstIti pratipAdayannAha- na ca kazcana bhAvo'sti iti pUrvaM vistareNa pratipAditatvAdvakSyamANapratiSedhAcca | yadA caivaM na kazcidbhA- vo'sti bhAvata:, tadA- kuta: kAlo bhaviSyati ||6|| kAlAbhAvAcca na santi kSaNalavamuhUrtAdaya:{2. ##T## kSaNAdaya: ##for## kSaNalavamuhUrtAdaya:.} kAlabhedA: tatpariNAmabhUtA:, ityata: kuta: pariNAmavattvena kAlasiddhirbhaviSyati ? tasmAnnAstyeva bhAvAnAM svabhAva: iti || uktaM hi bhagavatA AryahastikakSyasUtre- yadi koci dharmANa bhavetsvabhAva: tatraiva gaccheya jina: sazrAvako | kUTasthadharmANa siyA na nirvRtI na niSprapaJco bhavi jAtu paNDita: || iti | tathA- buddhasahasrazatA ya atAtA dharmasahasrazatAni bhaNitvA | naiva ca dharma na cAkSara kSINA nAsti samudbhavu tena akSINA || iti | [samAdhirAjasUtra-37.22] tathA{3. ##Mss.## tadyathA ##for## tathA ##which is based on T.##}- utpAdakAle hi tathAgatasya maitreyanAmA tviha yo bhaviSyati | bhaviSyatIyaM kanakAvRtA mahI tasyA idAnIM kuta Agamo'sau || @187 ullApanA:{1. ##T. om. from## ullApanA: ##to the end of the chapter.##} kAmaguNA hi paJca vibhrAmaNA mohana moSadharmiNa: | madhyAhnakAle hi yathaiva grISme jalaM marIcyAM hi tathaiva kAmA: || ekena kalpena bhaveddhi loko AkAzabhUto gaganasvabhAvo | dAhaM vinAzaM ca payAnti bhe[bhI ?]rava: kuta Agama: kutra gatizca teSAm || iti || tadyathA- paJcemAni bhikSava: saMjJAmAtraM pratijJAmAtraM vyavahAramAtraM saMvRtimAtraM yaduta atIto'dhvA anAgato'dhvA AkAzaM nirvANaM pudgalazceti || || ityAcAryacandrakIrtipAdoparacitAyAM prasannapadAyAM madhyamakavRttau kAlaparIkSA nAma ekonaviMzaM prakaraNam || @188 20 sAmagrIparIkSA viMzatitamaM prakaraNam atrAha-vidyate kAla:, phalapravRttau sahakArikAraNabhAvAt | yo nAsti, nAsau sahakArikAraNabhAvena pratipadyate, vandhyAtanayavat | tasmAdasti kAla:, sahakArikAraNa- bhAvAt | iha bIjAvanisalilajvalanapavanagaganAbhidhAnahetupratyayasAmagrIM pratItya ayamaGkura upajAyamAna:, satyAmapi bIjAdipratyayasAmagryAm, RtuvizeSAsanni- dhAnAnnopajAyate | yathA ca bAhyeSu, evamAdhyAtmikeSvapi | yathoktaM bhagavatA- na praNazyanti karmANi kalpakoTizatairapi | sAmagrIM prApya kAlaM ca phalanti khalu dehinAm || iti | yasmAcca evamasti kAlApekSA, tasmAdastyasau kAlo nAma, ya: aGkurAdipravRttau sahakArikAraNaM bhavatIti | ucyate | syAt sahakArikAraNatA kAlasya, yadi aGkurAdi- phalasya pravRttireva syAt | na tvasti | kathaM kRtvA ? iha bIjAdihetupratyayasAmagrIto- 'GkurAdiphalodaye parikalpyamAne vyavasthitasya vA phalasya sAmagryAM satyAM tata utpAda: parikalpyeta avyavasthitasya vA ? kiM cAta: ? yadi tAvad vyavasthitasya parikalpyate, tanna yujyate iti pratipAdayannAha- hetozca pratyayAnAM ca sAmagryA jAyate yadi | phalamasti ca sAmagryAM sAmagryA jAyate katham ||1|| yadi hetupratyayasAmagryAM tvanmatena phalamasti, nanu evaM sati yasmAt sAmagryA- masti, kathaM tayA tajjanyate ? na hi kuNDe dadhi vidyamAnaM kuNDena janyate | api ca | yadvidyate tanniSpannatvAt niSpannapurovasthitaghaTavat na punarjanmApekSate | abhivyakti: sthaulyaM vA sUkSmAtmanA vidyamAnasya kriyata iti cet, tasyApi pakSasya pUrvameva {1. ##P reads## pUrvamevottaratvAt ##for## pUrvameva.}- Agacchatyanyato nAgnirindhane'gnirna vidyate | [ma^ zA^-10.13] ityatroktamuttaram ||1|| atha nAstyeva sAmagryAM phalamiti parikalpyate, etadapi nopapadyate iti pratipAdayannAha- hetozca pratyayAnAM ca sAmagryA jAyate yadi | phalaM nAsti ca sAmagryAM sAmagryA jAyate katham ||2|| @189 yadi hetozca pratyayAnAM ca sAmagryAM nAsti tatphalam, kathaM tarhi hetupratyayasAmagryA phalaM janyate ? tatra avidyamAnatvAt sikatAbhiriva tailam | ata eva asaMbhAvayannAha- phalaM nAsti ca sAmagryAM sAmagryA jAyate katham | na tatphalaM sAmagrIto jAyate ityabhiprAya: ||2|| kiM cAnyat- hetozca pratyayAnAM ca sAmagryAmasti cetphalam | gRhyeta nanu sAmagryAM sAmagryAM ca na gRhyate ||3|| yad yatra asti, tat tatra gRhyate, tadyathA kuNDe dadhi | yacca yatra nAsti na tattatra gRhyate tadyathA sikatAsu tailam, maNDUkajaTAyAM ziromaNi: || atha syAt-vidyamAnA api padArthA: atisaukSmyAt, atisaMnikarSAt, ati- viprakarSAt, indriyopaghAtAt, mUrtivaddravyavyavadhAnAt, mUrtyantardhAnAt, mano'navasthAnAt, paramANuvat akSasthAJjanazalAkAvat Adityagativat taimirikaikaikakezavat andhabadhirAdi- rUpazabdAdivat kuDyAdivyavahitaghaTAdivat siddhadevapizAcAdizarIravat viSayAntara- vyApRtasya viSayAntaravanna gRhyate iti cet, kiM khalu eSAmagRhyamANAnAmastitve liGgam, yena eSAmastitve sati anupalabdhiriti syAt ? anumAnopamAnA gamairgrahaNAdeSAmastitvamiti cet, na tarhi teSAmanupalabdhiriti vaktavyam, anumAnAdi- bhirupalabhyamAnatvAt | yad rUpIndriyagrAhyaM tad ebhi: kAraNairvidyamAnamapi sanna gRhyate, iti cet, ucyate kimasmAbhirevamuktam-rUpIndriyairvidyamAnaM sad gRhyeteti ? kiM tarhi sAmAnyenaiva yad brUma:-gRhyeta nanu sAmagryAmiti || athApi manyase-yad yatra nAsti, na tat tasmAdutpadyate sikatAbhyastailavat | utpadyate ca sAmagrIta: phalam, tasmAdanumAnata: sAmagryAM phalasyAstitvamiti | ucyate | yad yatra asti, na tat tasmAdutpadyate, tadyathA kuNDAd dadhi iti | asmAdapya- numAnAdastitvamasya ayuktamiti kRtvA nAstyeva sAmagryAM phalamiti kiM nag Rhyate ? athApi syAt-ubhayorapi pakSayoranumAnavirodhAd yathA astitvaM na yuktam, eva nAstitvamapIti | ucyate | na vayamasyAsattvaM pratipAdayAma:, kiM tarhi parikalpitaM sattvamasya nirAkurma: | evaM na vayamasya sattvaM pratipAdayAma:, kiM tarhi paraparikalpitama- sattvamasya apAkurma: | antadvayaparihAreNa madhyamAyA: pratipada: pratipAdayitumiSTatvA- diti | uktaM ca AryadevapAdIye{1. ##T om.## AryadevapAdIye.} zatake- stambhAdInAmalaMkAro gRhasyArthe nirarthaka: | satkAryameva yasyeSTaM yasyAsatkAryameva ca || iti | [catu:zataka-11.15] @190 tadevaM na sAmagrIta: phalamutpadyate vidyamAnasya grahaMaprasaGgAt, iti vyava- sthitam ||3|| atha manyase-nAstyeva sAmagryAM phalamiti, evamapi- hetozca pratyayAnAM ca sAmagryAM nAsti cetphalam | hetava: pratyayAzca syurahetupratyayai: samA: ||4|| yathA hi jvAlAGgArAdiSu aGkuro nAstIti kRtvA tasya te hetupratyayA na bhavanti, evaM vivakSitAnAmapi bIjAdInAM hetupratyayatA na syAt teSu aGkuro nAstIti kRtvA | na ca ahetupratyayebhya: phalapravRttiryukteti nAsti svabhAvata: phalapravRtti: || atrAha-naiva hi sAmagryA: phalotpAdanasAmarthyamasti yata: iyaM cintA syAt- kiM sAmagryAM phalamasti utAho nAstIti | kiM tarhi heto: phalotpAdanasAmarthyam | sAmagrI tu hetoranugrahamAtraM karoti | sa hetu: phalasyotpattyarthaM hetuM datvA nirudhyate, tena ca hetunA anugRhyamANaM phalamutpadyate iti | ucyate | naiva hi ajAtasya phalasya hetoranu- grahaMamasti | na cApyajAtasya vandhyAtanayasyeva kenacitkiMcinmAtraM kartuM zakyamityayuktaiSA kalpanA ||4|| api ca- hetukaM phalasya datvA yadi heturnirudhyate | yaddattaM yanniruddhaM ca hetorAtmadvayaM bhavet ||5|| yadi hetu:{1. ##T## sa hetu: ##for## hetu:.} phalasyotpattyarthaM hetukaM{2. ##Mss.## hetukAraNaM; ##T## hetuM tatkAraNahetuM ##for## hetukaM.} kAraNaM datvA nirudhyata iti parikalpyate, evaM sati yaddattaM yanniruddhaM ca tadAtmabhAvadvayaM heto: syAt | na caitad yuktam, ardhazAzvata- prasaGgAt nityAnityayozca parasparaviruddhayorekatvAbhAvAt ||5|| atha hetorAtmabhAvadvayaprasaGgaparihArArthaM sarvAtmanA nirodha iSyate phalasyo- tpattyarthaM kiMcidapyadatvA, evamapi- hetuM phalasyAdatvA ca yadi heturnirudhyate | hetau niruddhe jAtaM tatphalamAhetukaM bhavet ||6|| yadi phalasya kiMcidapyadatvA sarvAtmanA heturnirudhyate, nanu tasmin hetau niruddhe yatphalamutpadyate tat AhetukaM syAt | na ca Ahetukamasti | ityayuktaiSA kalpanA ||6|| atrAha-yadi evaM phalasya hetorutpattau doSa:, evaM sati sahotpannaiva sAmagrI phalasya janikA astu, tadyathA pradIpaprabhAyA iti | eSApi kalpanA nopapadyate iti pratipAdayannAha- @191 phalaM sahaiva sAmagryA yadi prAdurbhavetpuna: | ekakAlau prasajyete janako yazca janyate ||7|| na caikakAlayo: savyetaragoviSANayorjanyajanakatvaM dRSTam, vAmadakSiNakarayozca- raNayorvA, ityayuktaiSA kalpanA ityayuktametat ||7|| atrAhureke-naiva hi abhUtvA bhAvAnAmutpattiryuktA AkasmikatvaprasaGgAt | tasmAd hetupratyayasAmagrIta: pUrvameva tat phalamanAgatAvasthAyAM vyavasthitamanAgatAtmanA | tasya hetupratyayasAmagryA vartamAnAvasthA janyate, dravyaM tu vyavasthitameveti | tAn pratyucyate- pUrvameva ca sAmagryA: phalaM prAdurbhavedyadi | hetupratyayanirmuktaM phalamAhetukaM bhavet ||8|| yadi bhavatAmabhIpsitaM{1. ##T om.## bhavatAmabhIpsitaM.} sAmagrIta: pUrvameva phalaM svarUpata: syAditi, tad hetu- pratyayanirapekSaM syAt, tatazca AhetukaM syAt | na ca AhetukAnAM padArthAnAmastitvaM yuktam, kharaturagoragaviSANAdInAmapyastitvaprasaGgAt, pUrvasiddhasya ca puna: hetupratyayA- pekSayA niSprayojanatvAdityayuktametat ||8|| anye punarvarNayanti-hetureva phalaM janayati na sAmagrI | na ca uktadoSaprasaGga: | yasmAt na hi anyo hetu: anyat phalam | yata:, kiM hetuM datvA phalasya heturnirudhyate uta adatvaiveti vicAra: syAt | api tu hetureva niruddha: phalAtmanA vyavasthita: iti | ucyate | evamapi- niruddhe cetphalaM hetau heto: saMkramaNaM bhavet | pUrvajAtasya hetozca punarjanma prasajyate ||9|| yadi niruddhe hetau bhavanmatena phalamutpadyate, tacca phalaM hetvAtmakameva bhavatIti parikalpyate, evaM sati heto: saMkramaNaM bhavet, naTasya veSAntaraparityAgena veSAntarasaMcAra- vat heto: saMkramaNamAtrameva syAt, na tu apUrvasya phalasyotpAda: | tatazca hetornityataiva syAt | na ca nityAnAmastitvaM kvacidasti | yathoktaM zatake- apratItyAstitA nAsti kadAcitkasyacitkvacit | na kadAcitkvacitkazcidvidyate tena zAzvata: || iti || [catu:zataka-9.6] kiM ca | etasyAM kalpanAyAM pUrvajAtasya ca heto: punarjanma prApnoti | na ca jAtasya punarapi [ janma ] yujyate niSprayojanatvAt, anavasthAprasaGgAcca || @192 atha manyase-yenAtmanA vidyamAno na tenaivAtmanA jAyate, yena cAtmanA avidyamAna: tenaiva jAyata iti | etadapi na yuktam | aparityaktahetusvabhAvasya hetu- svarUpasya phalamiti saMjJAmAtrabhedAdavasthAbhedAcca dravyAbhedasya{1. ##T## dravyabhedasya ##for## dravyAbhedasya.} sAdhayitumazakyatvAt | phalAvasthAyAM ca parityaktahetusvabhAvasya phalazabdavAcyatvAd hetu: phalAtmanA tiSThatIti yatkiMcidetat ||9|| kiM cAnyat-yadi hetu: phalaM janayet, niruddho vA janayedaniruddho vA ? phalamapi utpannaM vA janayedanutpannaM vA ? ubhayathA ca nopapadyate iti pratipAdayannAha- janayetphalamutpannaM niruddho'staMgata: katham | tiSThannapi kathaM hetu: phalena janayedvRta: ||10|| [{2. ##The portion in brackets is missing in all Mss. and is supplied from T.##}yadi tAvat niruddha: astaMgata: hetu: utpannaM sat vidyamAnaM phalaM janayatIti parikalpyate, tannopapadyate | kasmAditi cet, kathaM niruddha: asaMvidyamAna: hetu: phalaM janayet ? yadi janayati, vandhyAputro'pi putraM janayiSyati | phalaM ca sad vidyamAnamapi janmanirapekSamapi kathaM heturjanayiSyati ? atha manyase-zaktyabhAvAnniruddho na janayati, kiM tu tiSThanneva hetu: phalaM janayiSyatIti | ucyate |] tiSThannapi heturavikRtarUpo vidyamAnena phalena vRta: saMbaddha: kathaM janayet ? iha hi- kAraNaM vikRtiM gacchajjAyate'nyasya kAraNam | iti kAraNAbhAvaM pratipadyamAnasya hetoravazyaM vikAreNa bhavitavyam | yastu na vikriyate, sa hetulakSaNayukta eva na bhavatIti | phalena ca saMbaddha: kathaM janayet ? phalasya vidyamAnatvAt ||10|| atha manyase-vidyamAnasya phalasya punarjanayitumazakyatvAt avRta eva asaMbaddha eva hetu: phalena phalaM janayiSyatIti, etadapyayuktamityAha- athAvRta: phalenAsau katamajjanayetphalam | yadi hetu: phalena asaMbaddha eveSyate, tadA katamadidAnIM phalaM janayet ? sarvameva vA phalaM janayedasaMbaddhatvAt, na vA kiMcijjanayedasaMbaddhatvAdevetyabhiprAya: || kiM cAnyat | yadi hetu: phalaM janayet, sa dRSTvA phalaM janayedadRSTvA vA ? ubhayathA ca na yujyate ityAha- na hyadRSTvA vA dRSTvA vA heturjanayate phalam ||11|| @193 tatra yadi heturdRSTvA janayatIti parikalpyate, tanna yujyate | yasmAdvidyamAnameva draSTuM pAryate nAvidyamAnam | vidyamAnaM cet, tanna janyate vidyamAnatvAditi | evaM tAvad hetu: phalaM dRSTvA na janayati, adRSTvApi na janayati, sarvasya phalasya hetorjanakatvaprasaGgAt || atha kimidaM darzanaM kiM vA adarzanamiti ? ucyate | pratiddhametalloke-upa- labdhirdarzanamiti || nanu etad bIjAdiSu nirindriyeSu na saMbhavati | saMbhavatu mA vA | nAsmAkamayaM paryanuyoga: kiM tarhi tasyotpAdavAdina: | tatra ya: utpAdavAdI brUyAt-dRSTvA janayatIti, sa vaktavya:-na dRSTametalloke yadbIjAdikaM pazyatIti | tasmAdayuktA eSA kalpanA | atha adRSTvA kalpayet, evamapi yatkiMcidadRSTaM saMbhavati tatsarvamutpAdayet, na cotpAdayati, tasmAt na adRSTvApi janayati | aniSTApattyA hi vayaM parakalpanAM vicArayAma: saMsArATa- vIkAntAragiridarIprapAtadu:khamAlAsamAkulAmA{1. ##T om.## saMsArA... miva.} *** tAmIva | buddhipUrvakartRkaM ca puruSAdikAraNino jagadabhyupagacchanto nirgranthAzcaikendriyaM bIjAdikaM pratipannA: prasaGgAnna vyativartanta iti | tasmAnnAsti doSa: ||11|| kiM cAnyat-yadi yuSmadabhimataM heto: phalasya ca anyonyaDhaukanalakSaNaM saMgamanaM syAt, syAttadAnIM tayorjanyajanakabhAva: | yasmAt na hi parasparAsaMgatayorAlokAndha- kArayo: saMsAranirvANayorjanyajanakabhAvo dRSTa iti | ata: avazyaM hetuphalabhAvayorjanya- janakabhAvamicchatA pareNa saMgatirabhyupeyA | sA ca kAlatraye'pi vicAryamANA na saMbhavati | ato hetu: phalaM na janayati | yathA ca saMgatirnAsti tathA pratipAdayannAha- nAtItasya hyatItena phalasya saha hetunA | nAjAtena na jAtena saMgatirjAtu vidyate ||12|| atItasya tAvat phalasya atItena hetunA saha jAtu kadAcidapi saMgatirnAsti, atItatvenobhayorapyavidyamAnatvAt | nApi ajAtena hetunA atItasya phalasya saMgatirjAtu vidyate, naSTAjAtatvena ubhayorapyavidyamAnatvAt, bhinnakAlatvAcca | nApi jAtena varta- mAnena hetunA saha atItasya phalasya saMgati: saMbhavati, bhinnakAlatvAt, naSTasya ca phalasya avidyamAnatvAdvandhyAputreNeva devadattasyetyabhiprAya: ||12|| yathA ca atItasya phalasya atItena anAgatavartamAnena hetunA saha na kadAcit saMgatirasti, evaM vartamAnasyApi phalasya traikAlikena hetunA saha nAsti saMgatiriti tat pratipAdayannAha- na jAtasya hyajAtena phalasya saha hetunA | nAtItena na jAtena saMgatirjAtu vidyate ||13|| @194 jAtasya phalasya bhinnakAlatvAdajAtena ca atItena ca hetunA saha saMgamanaM nAsti | nApi vartamAnasya vartamAnena hetunA saha saMgatirasti, hetuphalayoryaugapadyAbhAvAt, tayozca saMgativaiyarthyAt | kiM hi vidyamAnayo: parasparanirapekSayo: puna: saMgatyA prayojana- miti nAsti saMgati: ||13|| idAnImanAgatasyApi phalasya yathA atItAnAgatapratyutpannena hetunA saha saMgamanaM nAsti tathA pratipAdayannAha- nAjAtasya hi jAtena phalasya saha hetunA | nAjAtena na naSTena saMgatirjAtu vidyate ||14|| ajAtaM hi phalamasaMvidyamAnam | tasya bhinnakAlena vartamAnena atItena ca hetunA saha nAsti saMgamanaM bhinnakAlatvAt | anAgatenApi hetunA saha nAsti saMgamanam, ubhayoravidyamAnatvAt ||14|| yadA caivaM sarvathA hetuphalayo: saMgatirnAsti, tadA- asatyAM saMgatau hetu: kathaM janayate phalam | naiva hetu: phalaM janayati saMgateravidyamAnatvAt vandhyAputramivetyabhiprAya: || athApi syAt-satyAmeva saMgatau hetu: phalaM janayatIti, tadapi na yuktam, kAlatraye'pi saMgatyanupalabdhe: | athApi kathaMcid hetuphalayo: saMgati: parikalpyate, evamapi- satyAM vA saMgatau hetu: kathaM janayate phalam ||15|| saMnihitasya phalasya punarjanmavaiyarthayAt, asaMhitAnAM ca saMgaterayuktatvAt itya- bhiprAya: ||15|| kiM cAnyat- hetu: phalena zUnyazcetkathaM janayate phalam | hetu: phalenAzUnyazcetkathaM janayate phalam ||16|| yo'yaM phalasya hetu: phalasya janaka iSyate, sa tena zUnyo vA bhavan phalamutpAdayet, azUnyo vA ? tatra hetu: zUnya: phalena rahita: phalaM na janayati, ahetuvat phalazUnyatvAt | phalena azUnyo'pi hetu: phalaM na janayati, vidyamAnatvAt phalasya, vidyamAnaputraM devadatta iva | evaM tAvat phalazUnyo vA phalAzUnyo vA hetu: phalaM na janayati ||16|| yaccApi phalamutpadyate, taccApyazUnyaM vA samutpadyate, zUnyaM vA ? tatra tAvat- phalaM notpatsyate'zUnyamazUnyaM na nirotsyate | aniruddhamanutpannamazUnyaM tadbhaviSyati ||17|| @195 azUnyaM hi phalamapratItyasamutpannaM svabhAvavyavasthitam, tadevaMvidhaM phalaM naivotpatsyate svabhAvasyAnapAyitvAcca na nirotsyate | tatazca azUnyaM tadiSyamANa- maniruddhamanutpannaM ca syAt | na caitadiSTam, ityata: azUnyaM tatphalaM na bhavati, utpAda- nirodhAbhyupagamAt ||17|| idAnIM zUnyamapi tatphalaM na saMbhavati, anudayAvyayavattvaprasaGgAt iti prati- pAdayannAha- kathamutpatsyate zUnyaM kathaM zUnyaM nirotsyate | zUnyamapyaniruddhaM tadanutpannaM prasajyate ||18|| tatra zUnyamucyate yatsvabhAvena nAsti | yacca vastu svabhAvena nAsti, tat katha- mutpatsyate, kathaM vA nirotsyate ? na hi svabhAvena avidyamAnasya AkAzAde: udayavyayau dRSTau | tasmAcchUnyamapi tatphalamiSyamANamaniruddhamanutpannaM ca prasajyate ||18|| kiM cAnyat-yadi hetu: phalaM janayet, sa phalAdavyatirikto vA janayet, vyati- rikto vA ? ubhayathA ca nopapadyate ityAha- heto: phalasya caikatvaM na hi jAtUpapadyate | heto: phalasya cAnyatvaM na hi jAtUpapadyate ||19|| tadetat pratijJAmAtrakamiti{1. ##T## pratijJAmAtramasti, kathaM sidhyatIti cet, pratipAdanArthamAha ##for## pratijJAmAtrakamiti pratipAdayannAha.} pratipAdayannAha- ekatve phalahetvo: syAdaikyaM janakajanyayo: | pRthaktve phalahetvo: syAttulyo heturahetunA ||20|| yadi heto: phalasya ca ekatvaM syAt, tadA janyajanakayorekatvamabhyupetaM syAt | na cAnayorekatvam, pitAputrayozcakSuzcakSurvijJAnayorbIjAGkurayozcaikyaprasaGgAt | evaM tAvad heto: phalasya ca ekatvaM nAsti || idAnImanyatvamapi nAsti | kiM kAraNam ? yadi heto: phalasya ca bhavanmatenA- bhimatamanyatvaM syAt, tadA paratra nirapekSatvAd hetunirapekSameva phalaM syAt | na caitadevam, ityata: anyatvamapi heto: phalasya ca na saMbhavati | yayozca evaM vicAryamANa- yostattvAnyatve na sta:, tayorna kadAcijjanyajanakabhAva: iSyate | ato naiva hetu: phalaM janayati ||20|| kiM cAnyat-yadi hetu: phalaM janayet, sa tatphalaM svabhAvena sadbhUtaM vA janayet, asadbhUtaM vA ? ubhayathA ca na yujyate ityAha- phalaM svabhAvasadbhUtaM kiM heturjanayiSyati | phalaM svabhAvAsadbhUtaM kiM heturjanayiSyati ||21|| @196 tatra yat phalaM svabhAvena sadbhUtaM svabhAvena vidyamAnam, tanna punarjanyate vidya- mAnatvAt, vidyamAnaghaTavat | yadapi svabhAvena asadbhUtaM phalam, tadapi heturna janayati, svabhAvena asadbhUtatvAt, kharaviSANavat || pratibimbenAnaikAntikateti cet, bhavatu anaikAntikatA, nai:svAbhAvyaM tu siddhaM bhAvAnAm | tatazca sasvabhAvavAdatyAga: syAt, asmadvAdAnuvarNanameva syAt | sasva- bhAvazca na kazcit padArtho nAma astIti pratidvandvyabhAvAt{1. ##Mss.## pratidvandvyabhAvAbhAvAnni:svabhAvo'pi svabhAvo nAsti ##Our text is based on T.##} ni:svabhAvo'pi padArtho nAstIti kuto'naikAntikatA ? na hi asmAkaM pratibimbakaM sasvabhAvaM nApi ni:svabhAvam, dharmiNamantareNa taddharmayorapyabhAvAt | na hi AryA: pratibimbakaM nAma kiMcit ni:svabhAvaM sasvabhAvaM vA upalabhanta iti || tatra pUrvaM phalaM notpatsyate [20.17-18] ityAdinA zlokadvayena sAkSAdutpatti- kriyAkartRtvaM phalasya niSiddham | idAnIM heto: phalotpattikriyAprayojakatvaM pratiSiddhamiti | ayamasya pUrvakAdvizeSa iti vijJeyam ||21|| atrAha-yadyapi heto: phalotpattikriyAprayojakatvaM niSiddham, tathApi hetu- stAvat svabhAvato'sti, na ca asati phale hetorhetutvaM sidhyati, tasmAt phalamapi bhaviSyatIti | ucyate-syAddhetu:, yadi ajanayato'sya hetutvaM syAt{2. ##Mss.## na syAt ##for## syAt ##which is confirmed by T.##} | na cAjanayamAnasya hetutvamupapadyate | atha syAt-yadyapi evaM hetorhetutvaM nAsti, tathApi phalaM tAvadasti | na ca hetumantareNa phalaM yuktamiti phalasadbhAvAd heturapi bhaviSyatIti | ucyate | yadA aja- nayamAnasya hetorhetutvaM nAstItyuktam, tadA- hetutvAnupapattau ca phalaM kasya bhaviSyati ||22|| iti | tasmAt phalamapi nAstIti ||22|| atrAha-naiva hi kevalasya heto: phalotpattikriyAyA: prayojakatvam, kiM tarhi hetupratyayasAmagryA phalaM janyate iti | ucyate | uktadoSatvAt na yuktametat | api ca, iya hetupratyayasAmagrI yadi phalasya janiketi kalpyate, kiM sA svayameva tAvadAtmAnaM janayati, utAho na ? yadi janayatIti kalpyate, tanna yujyate | na hi alabdhAtma- bhAvasya prayojakatvaM dRSTamityata: sAmagnyA avazyaM labdhAtmabhAvayA bhavitavyam | na ca labdhAtmabhAvAyA: puna: svAtmotpAde prayojakatvaM yuktam, ityata: na sAmagrI svAtmAna- mutpAdayati | yA ca AtmAnaM notpAdayati, sA kathaM phalamutpAdayituM zaknotIti pratipAdayannAha- @197 na ca pratyayahetUnAmiyamAtmAnamAtmanA | yA sAmagrI janayate sA kathaM janayetphalam ||23|| pratyayAnAM hetUnAM ca yeyaM sAmagrI sA tAvadAtmanaiva AtmAnaM notpAdayati, svAtmani vRttivirodhAt, satyA: punarutpAdavaiyarthyAcca | yA ca evamAtmAnameva tAvanna janayati, sA kathaM phalaM janayiSyati ? na hi vandhyAduhitA AtmAnaM janayitumazaktA satI putraM janayiSyatIti yujyate | evaM sAmagryapi svAtmAjanikA phalaM janayatIti na yujyate ||23|| tasmAt- na sAmagrIkRtaM phalaM athApi syAt-yadi sAmagrIkRtaM phalaM na saMbhavati, evaM tarhi asAmagrIkRtaM bhaviSyatIti cet, ucyate- nAsAmagrIkRtaM phalam | yadA sAmagrIkRtaM phalaM na saMbhavati, tadA kathamatyantaviruddhamasAmagrIkRtaM bhaviSyati ? asAmagrIkRtaM phalaM na saMbhavati || atha syAt-yadyapi nAsti phalaM svabhAvata:, tathApi hetupratyayasAmagrI tAvadasti | na ca phalamantareNa hetupratyayasAmagrI saMbhavatIti phalamapi saMbhaviSyatIti | ucyate | syAddhetupratyayasAmagrI, yadi phalameva bhavet | yadA tu yathoditena nyAyena phalameva nAsti, tadA- asti pratyayasAmagrI kuta eva phalaM vinA ||24|| phalAbhAve sati nirhetukA hetupratyayasAmagrI api nAstItyabhiprAya: | uktaM hi AryalalitavistarasUtre- kaNThoSTha pratItya tAlukaM jihvaparivarti ravanti akSarA: | na ca kaNThagatA na tAluke akSaraikaikaza{1. ##P## akSaraikaika ca ##for## akSaraikaikaza.} nopalabhyate || sAmagri pratItyazca sA vAca manabuddhivazena nizcarI | mana vAca adRzyarUpiNI bAhyato'bhyantari nopalabhyate || @198 utpAdavyayaM vipazyato vAcarutaghoSasvarasya paNDita: | kSaNikAM vazikAM tadA dRzI sarva vAca pratizrutakopamA || [ lalitavistAra-13.111-113] tathA AryopAliparipRcchAyAmuktaM bhagavatA- iha zAsani sUramaNIye pravrajathA gRhiliGga jahitvA | phalavantu bhaviSyatha zreSThA eSu nidezitu kAruNikena || pravrajitva gRhiliGga jahitvA sarvaphalasya bhaviSyati prApti: | puna dharmasabhAva tulitvA sarvaphalAna phalAna ca prApti: || alabhanta phalaM tatha prAptiM AzcariyaM puna jAyati teSAm | aho'tikAruNiko narasiMho suSThupadezita yukti jinena || iti | tathA AryaprajJApAramitAyAmaSTasAhasrikAyAm- tena hi kauzika bodhisattvena mahAsattvena mahAsaMnAhasaMnaddhena na rUpe sthAtavyaM na vedanAyAM na saMjJAyAM na saMskAreSu na vijJAne sthAtavyam | na srotaApattiphale na sakRdAgAmiphale na anAgAmiphale na arhattve na pratyekabuddhatve na samyaksaMbuddhatve sthAtavyam || iti || [ aSTasAhasrikA-34] ityAcAryacandrakIrtipAdoparacitAyAM prasannapadAyAM madhyamakavRttau sAmagrIparIkSA nAma viMzatitamaM prakaraNam || @199 21 saMbhavavibhavaparIkSA ekaviMzatitamaM prakaraNam | atrAha-vidyata eva svabhAvata: kAla:, saMbhavavibhavanimittatvAt | iha kaMcit kAlavizeSamapekSya aGkurotpatti:{1. ##T## aGkurAdInAmutpattirutpAdo ##for## aGkurotpatti: bhAvanAmutpAdo.}bhAvAnAmutpAdo bhavati, kaMcitkAlavizeSamapekSya vibhavo vinAzo bhavati, na sarvadA, vidyamAnAyAmapi hetupratyayasAmagryAm-ityato vidyata eva kAla:, saMbhavavibhavanimittattvAt | ucyate | syAt saMbhavavibhavanimittatA kAlasya yadi saMbhavavibhavAveva syAtAm | na tu sta: | yathA ca na sta:, tathA prati- pAdayannAha- vinA vA saha vA nAsti vibhava: saMbhavena vai | vinA vA saha vA nAsti saMbhavo vibhavena vai ||1|| iha yadi saMbhavavibhavau syAtAm, tau anyonyaM sahabhAvena vA syAtAm, vinA- bhAvena vA | ubhayathA ca vicAryamANau na saMbhavata: | kathaM kRtvA ? tatra tAvad yathA vinA saMbhavena utpAdena vibhavo vinAzo nAsti, tathA pratipAdayannAha- bhaviSyati kathaM nAma vibhava: saMbhavaM vinA | vinaiva janma maraNaM vibhavo nodbhavaM vinA ||22|| saMbhavaM vinA kathaM nAma vibhavo vinAzo bhaviSyati ? kathaM nAmetyanena prasiddha- matyantAsaMbhavaM darzayati | kathaM nAma bhaviSyati, naiva etatsaMbhavatItyabhiprAya: | yadi punarvinaiva saMbhavaM vibhava: syAt, ko doSa: syAt ? ucyate | vinaiva janma maraNa syAt, ajAtasya maraNaM syAt | na ca ajAtasya maraNaM dRSTamiti | tasmAdvibhavo nodbhavaM vinA bhavitumarhati | AdyenAtra zlokasyArdhena pratijJA, madhyena pAdena prasaGgApAdanam, antyena nigamanamiti vijJeyam ||2|| evaM tAvadvinA saMbhavena vibhavo na yukta: iti pratipAdya idAnIM saha saMbhavenApi vibhavo na saMbhavati tathA pratipAdayannAha- saMbhavenaiva vibhava: kathaM saha bhaviSyati | na janmamaraNaM caivaM tulyakAlaM hi vidyate ||3|| yadi hi saMbhavena saha yugapat tulyakAlaM vibhava: syAt, evaM sati janmamaraNe yugapat syAtAm | na caivaM parasparaviruddhe AlokAndhakAravadekasmin kAle vidyete iti | tasmAt sahApi saMbhavena vibhavasya nAsti siddhiriti sthitam ||3|| @200 yadA caivaM saMbhavena vinA vA saha vA vibhavasya nAsti siddhi:, evaM saMbhavasyApi vinA vA saha vA vibhavena nAsti siddhiriti pratipAdayannAha- bhaviSyati kathaM nAma saMbhavo vibhavaM vinA | anityatA hi bhAveSu na kadAcinna vidyate ||4|| naiva hi saMbhavo vibhavena vinA yujyate | yasmAdanityatA hi bhAveSu bhavanadharmakeSu utpAdadharmakeSu na kadAcinna vidyate, kiM tarhi sarvadaiva vidyate | uktaM hi- jarAmaraNadharmeSu sarvabhAveSu sarvadA | tiSThanti katame bhAvA ye jarAmaraNaM vinA || iti | [ma^ zA^-7.24] yadA caivaM nityamanityatAnugatA: sarve bhAvA:, tadA kuta: sA kAcidavasthA yA vinAzarahitA syAditi ? ato nAsti vibhavena vinA utpAda iti | evaM tAvadvinA vibhavena nAsti saMbhava: | zeSamatra saMskRtaparIkSAyAM vicAritatvAnna vicAryate || yastu sahetuko vinAza:, saMskRtalakSaNatvAt, utpAdavat, iti sAdhanamutkSipya antyacittacaittakSaNairanaikAntikatAmAha, san a yuktamAha, tadvinAzasyApi jAtipratyayatvena sahetukatvAt sAdhyasamatvAcca anaikAntikatAbhAvAt | yadapi nirdiSTam-bhAvAtmabhAva eva abhUtvA bhAvAdutpAda ucyate, tasmAd dravyasadutpAdasiddhervyavahArato{1 ##T## dravyasatAmutpAdasiddhe: ##for## dravyasadutpAdasiddhe:.} dRSTAntabhAva iti, tadapi na yuktam, adravyasatAM pratibimbAdInAM sahetukatvAbhyupagamAt | yathokta- mAcAryapAdai:- hetuta: saMbhavo yeSAM tadabhAvAnna santi ye | kathaM nAma n ate spaSTaM pratibimbasamA matA: || iti | asmAdA[gamAt]kuto vyavahArato dRSTAntAsiddhi: ? yadi ca bhAvAt, yat tattvAnyatvena na zakyate vaktum, tat saMvRtyApi nAstItyucyate | nIlAdikamapi nAstI- tyucyate{2. ##T## ucyatAm ##for## ucyate.} | yathoktaM ratnAvalyAm- rUpasyAbhAvamAtratvAdAkAzaM nAmamAtrakam | bhUtairvinA kuto rUpaM nAmamAtrakamapyata: || iti || api ca | kuto mAdhyamikAnAM svabhAvarUpaM siddhasattAkaM yasya avasthAvizeSa utpAda: syAt ? ata: ayuktameva dRSTAntAsiddhatodbhAvanam | yaccoktam-na sahetuko vinAza:, avinAzavattvAt, yathA asaMskRtamiti, tasyaivaM bruvato mahAntaM virodhamayaM heturAbhavati{3. ##P## Apatati ##for## Abhavati ##against Mss.##} | yathA hi ayaM heturvinAzasya nirhetukatvaM sAdhayati, evaM saMskRtalakSaNatvA- @201 bhAvamapi sAdhayati | tathA saMskAraskandhasaMgrahapratItyasamutpAdAGgasaMgrahAdikamapi sarvaM virodhayatIti na yuktametanmatam | tathA | na vijJAnaM viSayasvarUpacchedakam, avijJAna- vattvAt, asaMskRtavat, ityAdinA sarvaniSedhAnmahatI aniSTApattirupapadyate’sya, iti nAstheyametat ||4|| idAnIM vibhavena saha yathA saMbhavasya nAsti siddhi:, tathA pratipAdayannAha- saMbhavo vibhavenaiva kathaM saha bhaviSyati | na janmamaraNaM caiva tulyakAlaM hi vidyate ||5|| yadi hi saMbhavo vibhavenaiva saha syAt, tadA janmamaraNayostulyakAlatA syAt | na ca [sA] saMbhavati | tasmAt sahabhAvenApi saMbhavavibhavayornAsti siddhi: ||5|| atha syAt-yadyapi janmamaraNayorekIbhAvena vA nAnAbhAvena vA nAsti siddhi:, tathApi vidyete eva saMbhavavibhavau, vAcyatvAt, vijJAnavat iti | ucyate | yadi vAcyatvena anayo: siddhiriSyate, vandhyAputrasyApi iSyatAm || api ca- sahAnyonyena vA siddhirvinAnyonyena vA yayo: | na vidyate, tayo: siddhi: kathaM nu khalu vidyate ||6|| sahabhAvAsahabhAvarahitaM nAsti pakSAntaraM yata: saMbhavavibhavayo: siddhi: syAt | avAcyatayA siddhirbhaviSyatIti cet, keyamavAcyatA nAma ? yadi mizrIbhAva:, so’nu- papanna:, pRthakpRthagasiddhayormizrIbhAvAbhAvAt | anirdhAryamANau{1. ##Mss.## anirdhAryamANo ##for## ^mANau.} svarUpatvAt vandhyAputra- zyAmagauratAdivanna sta: eva saMbhavavibhavAviti | yadA caivaM saMbhavavibhavau na sta:, tadA taddheturapi kAlo nAstIti siddham ||6|| kiM cAnyat-ihemau saMbhavavibhavau parikalpyamAnau kSayadharmiNo vA bhAvasya parikalpyeyAtAmakSayadharmiNo vA ? ubhayathA ca nopapadyate iti pratipAdayannAha— kSayasya saMbhavo nAsti nAkSayasyApi saMbhava: | kSayasya vibhavo nAsti vibhavo nAkSayasya ca ||7|| tatra kSayasya kSayalakSaNasya bhAvasya virodhidharmasadbhAvAt saMbhavo na yukta: | akSayasyApi bhAvalakSaNaviyuktatvAt kharaviSANasyeva saMbhavo na yukta: | evaM kSayasya vibhavo nAsti | kSayadharmo{2. ##Mss.## nAkSaya^ ##for## kSaya^.} hi avidyamAna:, tasya nirAzrayo vibhavo na yukta: | tathA vibhavo nAkSayasya ca | akSayadharmo hi bhAvAbhAvalakSaNavilakSaNa: | tasya avidyamAnasya kuto vibhavo bhaviSyati ? yau ca saMbhavavibhavau na kSayadharmiNo nAkSayadharmiNo bhAvasya saMbhavata:, tau na saMbhavata: | iti na sta: saMbhavavibhavau ||7|| @202 atrAha-vidyete eva bhAvAnAM saMbhavavibhavau, tadAzrayidharmisadbhAvAt | iha bhAvAzrayau saMbhavavibhavau, sa ca tAvad bhAvo’sti, tatsadbhAvAt tadAzritAvapi dharmau bhaviSyata: iti | ucyate | syAtAM bhAvAzritAvetau dharmau, yadi bhAva: syAt | yadA tu bhAvo nAsti, tadA- saMbhavo vibhavazcaiva vinA bhAvaM na vidyate | kasmAtpunarbhAvo nAstIti cet, yasmAt- saMbhavaM vibhavaM caiva vinA bhAvo na vidyate ||8|| bhAvasya hi lakSaNabhUtau saMbhavavibhavau, tau ca svarUpato na sta: iti pratiSiddhau | yadA ca tau bhAvata: pratiSiddhau, tadA bhAvalakSaNaM saMbhavaM ca vinA kuto bhAvalakSaNa- vilakSaNo bhAvo bhaviSyati ? bhAvaM ca vinA na sta: saMbhavavibhavau || apare tu pUrvArdhaM pazcimaM kRtvA vyAcakSate | sta: eva saMbhavavibhavau, bhAvadharmatvAt {1. ##Mss.## bhAvadharmitvAt ##for## ^dharmatvAt ##which is confirmed by T.##} iha yannAsti, na tasyAsti bhAvadharmatvam, tadyathA maNDUkajaTAziromaNe: | bhAvadharmau ca saMbhavavibhavau, tasmAt sta: eva tau iti | yadi{2. ##T reads## tatrocyate ##before## yadi.}kasyacit paramArthata: saMbhavavibhavau syAtAm, sa bhAva iti yuktaM syAdabhidhAtum | tau ca na sta:, iti | saMbhavaM vibhavaM caiva vinA bhAvo na vidyate | bhAvasya saMbhavavibhavasattve vidyamAnatvAt, iti bhAva: | tadasattve ca hetora- siddhArthatA | tathA- saMbhavo vibhavazcaiva vinA bhAvaM na vidyate || AzrayasyAbhAvAdAzritasya asiddhi: ityabhisaMdhiriti ||8|| kiM cAnyat-ihemau saMbhavavibhavau parikalpamAnau zUnyasya vA bhAvasya parikalpye- yAtAmazUnyasya vA | ubhayathA ca nopapadyate iti pratipAdayannAha- saMbhavo vibhavazcaiva na zUnyasyopapadyate | avidyamAnAzrayatvAdAkAzacitravadityabhiprAya: | tathA- saMbhavo vibhavazcaiva nAzUnyasyopapadyate ||9|| azUnyasya asattvAt nirAzrayau saMbhavavibhavau nopapadyata: ||9|| kiM cAnyat-iha yadi saMbhavavibhavau syAtAm, tau ekatvena vA syAtAmanyatvena vA ? ubhayathA ca nopapadyate ityAha- @203 saMbhavo vibhavazcaiva naika ityupapadyate | parasparaviruddhayorAlokAndhakArayorivaikatvAnupapatte: | saMbhavo vibhavazcaiva na nAnetyupapadyate ||10|| ubhayo: parasparamavyabhicAritvAt | na hi saMbhavarahitasya vinAza:, na vibhava- rahitasya saMbhavo dRSTa iti | evamubhayo: parasparamavyabhicAritvAt | saMbhavo vibhavazcaiva na nAnetyupapadyate || atha syAt-kimanayA sUkSmekSikayA ? AgopAlAGganAdiko hi jana: yasmAt saMbhavaM vibhavaM ca pazyati, tasmAt sta: saMbhavavibhavau | na hi avidyamAno vandhyAtanaya: zakyo draSTumiti | evamapi- dRzyate saMbhavazcaiva vibhavazcaiva te bhavet | ucyate | anaikAntikametat | na hi yad yad lokenopalabhyate tasya tasya astitvam | tathA hi AgopAlAGganAdiko jano gandharvanagaramAyAsvapnAlAtacakra- marIcikAsalilAdikamavidyamAnamapi pazyati indriyopaghAtAt,{1. ##T seems to enlarge the text after## indriyopaghAtAt.} evamimAvapi saMbhava- vibhavau asantau mohAdeva pazyatItyAha- dRzyate saMbhavazcaiva mohAdvibhava eva ca ||11|| atha kasmAt punaretadevaM nizcIyate-avidyamAnasvarUpAvimau saMbhavavibhavau mohAdeva vAralokena dRzyete iti | yuktyA hyetadevaM nizcIyate | kA punaratra yukti: ? iha yadi kazcid bhAvo nAma bhavet, niyataM sa bhAvAdvA jAyeta abhAvAdvA | tathA yadi abhAvo nAma kazcit, so’pi bhAvAdvA jAyeta abhAvAdvA | ubhayathA ca ubhayorapya- saMbhava: ityAha— na bhAvAjjAyate bhAvo bhAvo’bhAvAnna jAyate | nAbhAvAjjAyate’bhAvo’bhAvo bhAvAnna jAyate ||12|| bhAvAt tAvat saMbhavAkhyAd bhAvasya saMbhavAkhyasya utpAdo na vidyate, kArya- kAraNayoryaugapadyAbhAvAt, utpAdasya ca labdhajanmana: punarutpAdavaiyarthyAt | abhAvAdapi bhAvo na jAyate | kiM kAraNam ? abhAvo hi nAma vibhavo vinAza: | sa ca bhAvaviruddha: | tasmAdbhAvaviruddhAt kathaM bhAva: syAt ? yadi syAt, tadA vandhyA- duhiturapi putra: syAt | na caitadevamiti | tasmAdabhAvAdapi bhAvo na bhavati | idAnIma- bhAvo’pyabhAvAnna bhavati | bhAvanivRttirUpo hi abhAva:, tat kuto’sya kAryakAraNa- sAmarthyam ? yadi syAt, nirvANasyApi kAryakAraNasAmarthyaM syAt | yadi ca abhAvAda- @204 bhAva: syAt, tadA vandhyAduhiturapi putra: syAt | na caitadevamiti | tasmAdabhAvAdapya- bhAvo na bhavati | idAnIM bhAvAdapyabhAvo na bhavati | bhAvaviruddho hyabhAva: | sa kathaM bhAvAdbhavet ? yadi bhavet, pradIpAdandhakAra: syAt | yatazcaivaM vicAryamANau saMbhava- vibhavau na sta:, tasmAnmohAdeva lokena dRzyete iti vijJeyam || atha vA | ayamanya: pUrvapakSa:-iha hi yahi saMbhavavibhavau syAtAm, tau bhAvAzrayau vA syAtAmabhAvAzrayau vA | tau ca bhAvAbhAvau sarvathA vicAryamANau na saMbhavata: | tatazca kuto nirAzrayau saMbhavavibhavAviti ? ata:- dRzyate saMbhavazcaiva mohAdvibhava eva ca | iti vijJeyam | yathA ca bhAvAbhAvau na saMbhavata:, tathA pratipAdayannAha- na bhAvAjjAyate bhAvo bhAvo’bhAvAnna jAyate | nAbhAvAjjAyate’bhAvo'bhAvo bhAvAnna jAyate || asyArtha: pUrvavat ||12|| api ca | yadi kazcid bhAvo nAma syAt, tasya udayavyayavattvAt saMbhavavibhavau syAtAm | na ca kazcid bhAva: svarUpato’sti kharaviSANavat svabhAvAnutpannatvAt | anutpannatvamasiddhamiti cet, tat,siddham, yasmAt- na svato jAyate bhAva: parato naiva jAyate | na svata: paratazcaiva jAyate, jAyate kuta: ||13|| etacca Adya eva prakaraNe vyAkhyAtatvAnna punarvyAkhyAyate | yazcaivaM yathokta- prakAreNa jAyate idAnIM kuto jAyate ? naiva kutazcijjAyate ityabhiprAya: | avazyaM caitadevamabhyupeyam-sarvathA nAsti bhAvasyotpAda iti ||13|| bhAvasadbhAvatAbhyupagame{1. ##T## anyathA ##for## bhAva:..tyAha.} ca bhavata: zAzvatocchedadarzanamApadyate bauddhamatAnugasye- tyAha{2. ##P## bauddhamatAnugatyetyAha ##for## bauddhamatAnugasyetyAha.}- bhAvamabhyupapannasya zAzvatocchedadarzanam | prasajyate yasmAt, sa bhAvo hi nityo’nityo’tha vA bhavet ||14|| yo hi yathoditapadArthavyavasthAmatikramya bhAvasadbhAvadarzanamabhyupaiti, tasya avazyaM pravacanAtyantaviruddhaM zAzvatocchedadarzanadvayamApadyate | kiM kAraNam ? yasmAt sa bhAva: @205 parikalpyamAna: nityo vA bhavedanityo vA | yadi nitya:, tadA niyataM zAzvatavAda: | atha anitya:, tadA niyatamuccheda iti ||14|| atrAha- bhAvamabhyupapannasya naivocchedo na zAzvatam | kiM kAraNam ? yasmAt- udayavyayasaMtAna: phalahetvorbhava: sa hi ||15|| yo hi hetuphalayorudayavyayAnuprabandha:, sa hi asmAkaM bhava: saMsAra: | tatra yadi heturnirudhyeta, taddhetukaM phalaM notpadyeta, tadA syAducchedavAdadoSa:{1. ##T## syAduccheda: ##for## syAducchedavAdadoSa:.} | yadi ca heturna nirudhyeta, svarUpeNAvatiSThet, tadA {2. ##T## syAcchAzvatadarzanaM ##for## syAcchAzvata- vAdadarzanadoSa:.}syAcchAzvatavAdadarzanadoSa: | na caitadevamiti | tasmAt bhAvAbhyupagame’pi nAsti zAzvatocchedadarzanadoSadvayaprasaGga:{3. ##T om.## ^doSadvaya^.} | sa eva saMsAra: yo’yaM hetuphalAvicchinnakramavartI utpAdavyayAnuprabandha: saMskArANAmiti | ato nAsti asmAkamayaM doSa iti ||15|| ucyate- udayavyayasaMtAna: phalahetvorbhava: sa cet | nanu evamapi- vyayasyApunarutpatterhetUccheda: prasajyate ||16|| yo hi hetukSaNa: phalasyotpattau hetubhAvamupetya nirudhyate, nanu tasya vyayavato hetukSaNasya punaranutpAdAducchedadarzanamApadyate | tavAyaM kathaM na doSa iti cet, bhAvamabhyu- papannasya ayaM doSa: | na ca mayA bhAvo’bhyupagata:, svabhAvAnutpannatvAt sarvadharmANAm | yatrApi mayA- pratItya yadyadbhavati na hi tAvattadeva tat | na cAnyadapi tattasmAnnocchedo nApi zAzvatam || [ ma^ zA^-18.10 ] ityuktam, tatrApi amunA nyAyena nai:svAbhAvyameva bhAvAnAM pratipAditam | anyathA hi sati bhAvasvarUpe bIjAGkurayo: kathamanyatvaM na syAt ? tasmAnnAyaM prasaGgo’smAkaM bAdhaka iti ||16|| evaM tAvad bhAvamabhyupapannasya heto: punaranutpAdAducchedadarzanaprasaGgamudbhAvya idAnIM zAzvatavAde{4. ##T## zAsvatadoSa^ ##for## zAsvatavAde doSa^.} doSaprasaGgamudbhAvayannAha- @206 sadbhAvasya svabhAvena nAsadbhAvazca yujyate | yadi hi heto: sadbhAva: svabhAvata: syAt, pazcAdasadbhAvo na syAt svabhAvasyA- napAyitvAt{1. ##T om.## svabhAvasyAnapAyitvAt.} | tatazca zAzvatadarzanaprasaGga: tadavastha eva || kiM cAnyat- nirvANakAle coccheda: prazamAdbhavasaMtate: ||17|| yadyapi hetuphalayorudayavyayasaMtAnapravRttyA zAzvatocchedadarzanaprasaGga: parihriyate, tathApi yatrAsya saMtAnasya punarapyapravRtti:, tatra nirvANe niyatamucchedadarzanamApadyate | ucchedadarzanaM ca prahAtavyamityuktaM bhagavatA | evaMvidhamucchedadarzanaM na bhaviSyatIti cet, anyadapi kimarthaM bhavatAM bhaviSyatIti bhAvavicchedAlambanatvAt, nirvANakAle bhAva- vicchedAlambanavadityabhiprAya: || yaccoktam- udayavyayasaMtAna: phalahetvorbhava: sa hi | iti, tadapi nopapadyate | kathaM kRtvA ? iha hi caramo bhavo nivRttilakSaNa:{2. ##Mss.## gativRttilakSaNa: ##for## nivRtti^ ##which is confirmed by T.##} prathamo gatipratisaMdhilakSaNa: |tatra caramo bhavo nirudhyamAno hetutvenAvatiSThate | upapatti- lakSaNastu prathamo bhava: phalarUpatvena vyavatiSThate | anayozca bhavayo: saMsAra iti saMjJA kRtA ||17|| atra ca idaM vicAryate—ya eSa prathamo bhava: phalarUpatvena vyavasthApyate, sa kiM carame bhave niruddhe upajAyate, athAniruddhe, uta nirudhyamAne, yato hetuphalAnuprabandhAt saMsAra: syAt ? sarvathA ca vicAryamANo na saMbhavatIti pratipAdayannAha- carame na niruddhe ca prathamo yujyate bhava: | carame nAniruddhe ca prathamo yujyate bhava: ||18|| tatra yadi carame bhave niruddhe prathamo bhavo jAyate iti parikalpyate, tadA nirhetuka: syAt | dahanadagdhabojAdapi aGkurodaya: syAt | na caitadiSTam | tasmAccarame niruddhe prathamo bhavo na yujyate || idAnImaniruddhe’pi carame bhave prathamo bhavo na yujyate | yadi syAt, nirhetuka: syAt, dvirUpatA ca ekasya sattvasya syAt, apUrvasattvaprAdurbhAvazca, pUrvasya ca nityatA syAt, avinaSTe ca bIje aGkurodaya: syAt | na caitadevamiSTamiti | ata:- carame nAniruddhe ca prathamo yujyate bhava: | iti sthitam ||18|| @207 idAnIM nirudhyamAne’pi carame bhave prathamo bhavo yathA nopapadyate tathA prati- pAdayannAha- nirudhyamAne carame prathamo yadi jAyate | nirudhyamAna eka: syAjjAyamAno’paro bhavet ||19|| tatra nirudhyamAno vartamAno vartamAnapratyayAntavAcyatvAt, jAyate ityapi vartamAna evocyate vartamAnazabdavAcyatvAt | atha vA nirudhyamAno nirodhakriyAkAraka: | yazcApi jAyate, asAvapi janikriyAkAraka:, tau ca ekakAlaviSyamANau yaugapadyenaiva sta: | tatazca nirudhyamAna: eko bhava: syAt, jAyamAnazcApara iti yaugapadyenaiva dvau bhavau prApnuta: | na caikasya yugapad dvau bhavau saMbhavata: ityayuktametat ||19|| tadevaM yathoktena vicArakrameNa- na cennirudhyamAnazca jAyamAnazca yujyate | sArdhaM ca mriyate yeSu teSu skandheSu jAyate ||20|| cazabda: samuccayArtha: | pRthakpRthak ceti etatsaMnidhApayati | yadA evaM yathodita- nyAyena niruddhe carame prathamo bhavo na saMbhavati, aniruddhe’pi carame prathamo bhavo na saMbha- vati, sArdhaM caikasmiMzca kAle caramena bhavena saha prathamo bhavo na saMbhavati, tat kimidAnIM yeSu eva skandheSu mriyate teSu eva jAyate iti syAt | yeSu skandheSu sthito mriyate, teSveva jAyate iti atyantaviruddhametat | na hi mriyamANo jAyate iti dRSTam ||20|| tat- evaM triSvapi kAleSu na yuktA bhavadabhimatA bhavasaMtati: | carame bhave niruddhe’niruddhe nirudhyamAne yasmAt prathamo bhavo na saMbhavati, tasmAt triSvapi kAleSu bhavasaMtatirnAsti | triSu kAleSu yA nAsti sA kathaM bhavasaMtati: ||21|| yA ca idAnIM triSu kAleSu nAsti, kuta: sA anyenAtmanA bhaviSyatIti sarvathA nAsti bhavanmatA bhavasaMtati: | tatazca yaduktam- udayavyayasaMtAna: phalahetvorbhava: sa hi | iti, tanna yuktam | tatazca bhAvAbhyupagame sati sa eva zAzvatocchedavAdaprasaGgo durnivAro @208 bhavatAm, ityato nAstyeva bhAvAnAM svabhAvata utpattiriti siddham | yathoktamArya- samAdhirAjabhaTTArake{1. ##The Mss. reproduce here the stanzas already appearing at the end of chapter II (Pages 46-47), which we have omitted here as they are omitted in T.##}– * * * * tathA{2. ##T om. these two stanzas.##}— bIjasya sato yathAGkuro na ca yo bIju sa caiva aGkuro | na ca anyu tato na caiva ta- devamanuccheda azAzvata dharmatA || mudrAtpratimudra dRzyate mudrasaMkrAnti na copalabhyate | na ca tatra na caiva sAnyato evaM saMskAra anucchedazAzvatA: || [lalitavistara-13.102,104] ata evoktamAryanAgArjunapAdai:{3. ##The source of this stanza is not known. It is also omitted in T here as well as in Chapter xxvi.##}— svAdhyAyadIpamudrAdarpaNadhoSArkakAntabIjAmrai: | skandhapratisaMdhirasaMkramazca vidvadbhiravadhAryau || iti | tathA bhagavAn- jAyate cyavate cApi na ca jAtirna ca cyuti: | yasya vijAnata eSa samAdhirnAsya durlabha: || iti | tathA- sUsukhitA sad ate nara loke yehi acintiya jJAtimi dharmA: | na ca dharma adharma vikalpo cittapapaJca vibhAvita sarvi || @209 bhAva abhAva vibhAvayi jJAnaM sarvamacintayi sarvamabhUtam | ye puna cittavazAnuga bAlA- ste dukhitA bhavakoTizateSu || yo’pi ca cintayi zUnyakadharmAn so’pi kumArgapapannaku bAla: | akSara kIrtita zUnyaka dharmA- ste ca anakSara akSara uktA: || zAnta pazAnta ya cintayi dharmAn so’pi ca cittu na jAtu na bhUta: | cittavitarkaNa sarvi papaJcA: sUkSma acintiya budhyatha dharmAn || iti ||21|| ityAcAryacandrakIrtipAdoparacitAyAM prasannapadAyAM madhyamakavRttau saMbhavavibhavaparIkSA nAma ekaviMzatitamaM prakaraNam || @210 22 tathAgataparIkSA dvAviMzatitamaM prakaraNam | atrAha-vidyata eva bhavasaMtati:, tathAgatasadbhAvAt | iha hi bhagavatA {1. ##T om. from## mahA^ ##upto## ^manasA.}mahA- karuNopAyaprajJAdvayadhAriNA{2. ##Mss.## ^vAriNA ##for## ^dhAriNA.} sakalatraidhAtukAzeSasattvajAtyAdidu:khavyupazamaikamanasA tribhi: kalpAsaMkhyeyai: saptabhirvA nairantaryakrameNodyacchatA taistairniratizayairativicitrai: puNyakriyA- prArambhai: sakalajagaddhitodayaikakriyAlakSaNai: priyaikaputrAdapyadhikataraniravazeSajagadanugraha- tatpareNa mahAkaruNAparavazena tatratatropapattyAyatane kSitisalilajvalanapavanasAdhAraNa- bhaiSajyamahAmahIruhavajjanAnAM svecchAta{3. ##Mss.## svecchatopabhogya^ ##for## svecchAta upabhogya^.} upabhogyatAmAtmAnamupagamayatA mahAkAlena {4. ##Mss.## mahAkAreNa ##for## mahAkAlena ##which is based on T.##} sArvajJaM sarvAkAraparicchedi padamadhigatam | sa evamadhigatasarvajJajJAno bhagavAn yathA dharmANAM tattvaM vyavasthitaM tathaiva azeSato gatatvAd buddhatvAt tathAgata ityucyate | yadi{5. ##P## yadyapi ##for## yadi.} bhavasaMtatirna syAt, tadA tathAgato’pi na syAt | na hi ekena janmanA zakyaM tathAgatatva- manuprAptum | tasmAdvidyata eva bhavasaMtati:, tathAgatasadbhAvAditi | ucyate | bhavadIyameva hi idamatimahadajJAnaM bhavasaMtAnasya avicchedavartitAM ca atidIrghakAlaM{6. ##P suggests that we should read## kAlavartitAM.} ca gamayati, yasya nAma bhavata: atimahadajJAnaghanAndhakArameva vicitrairupapattizaraccandrajJAnAlokairvidhva- syamAnamapi aticiratarakAlAbhyAsavAsanAvistarAbhivRddhamadyApi na vidhvasyate na nivartate | yadi hi tathAgato nAma kazcit syAt svabhAvata:, tadA tasya mahatA kAlenA- bhiniSpatterbhavasaMtati: syAt | na ca tathAgato nAma kazcid bhAvasvabhAvata upalabhyate | kevalaM tu bhavAnavidyAtimiropahatamatinayanatayA dbicandrakezamazakAdivanmithyA tathAgataM nAma svabhAvata upalabhate | yathA ca tathAgato nAsti svabhAvata:, tathA pratipAdayannAha- skandhA na nAnya: skandhebhyo nAsmin skandhA na teSu sa: | tathAgata: skandhavAnna katamo’tra tathAgata: ||1|| yadi hi tathAgato nAma kazcit padArtho’malo{7. ##T om.## amalo niSprapaJco.} niSprapaJca: syAt, sa skandha- svabhAvo vA bhavet, rUpavedanAsaMjJAsaMskAravijJAnAkhyaskandhapaJcakasvabhAvo vA bhavet | yadi vA zIlasamAdhiprajJAvimuktivimuktijJAnadarzanAkhyapaJcaskandhasvabhAva:, tadvyatirikto vA bhavet | pUrvakA eva paJca skandhA: sattvaprajJaptinimittatvAdiha vicAre parigRhyante nottare, avyApakatvAdeSAM pUrvakairantarbhAvitatvAditi || @211 yadi vA paJcaskandhavyatirikto bhavet, tatra tathAgate vA skandhA: syu:, skandheSu vA sa bhavet, tathAgato vA skandhavAn bhavet dhanavAniva devadatta: ? sarvathA ca vicArya- mANo na saMbhavati | kathaM kRtvA ? tatra tAvat skandhA eva na tathAgata: | kiM kAraNam ? uktaM hi- yadindhanaM sa cedagnirekatvaM kartRkarmaNo: | [ma^ zA^-10.1] bhavediti, tadihApi yojyam, sa buddho yo hyupAdAnamekatvaM kartRkarmaNo: | bhavediti | tathA- AtmA skandhA yadi bhavedudayavyayabhAgbhavet | [ ma^ zA^-18.1] ityuktam, tadihApi yojyam, buddha: skandhA yadi bhavedudayavyayabhAgbhavet | iti | evaM tAvat skandhA na tathAgata: || idAnIM nAnya: skandhebhyastathAgata iti | kiM kAraNam ? uktaM hi- anyazcedindhanAdagnirindhanAdapyRte bhavet | [ma^ zA^-10.1] tathA- paratra nirapekSatvAdapradIpanahetuka: | punarArambhavaiyarthyamevaM cAkarmaka: sati || iti, [ ma^ zA^-10.2] tathA ihApi yojyam, buddho’nyazcedupAdAnAdupAdAnaM vinA bhavet | tathA paratra nirapekSatvAdanupAdAnahetuka: | punarArambhavaiyarthyamevaM cAkarmaka: sati || tathA- skandhebhyo’nyo yadi bhavedbhavedaskandhalakSaNa: | iti | anyatvAbhAvAcca skandhAdInAM tathAgatasya ca, tathAgate skandhA nopapadyante || nApi skandheSu tathAgata iti upapadyate | uktaM caitanmadhyamakAvatAre pakSadvaya- vyAkhyAnam- @212 skandheSvAtmA vidyate naiva cAmI santi skandhA AtmanItIha yasmAt | satyanyatve syAdiyaM kalpanA vai taccAnyatvaM nAstyata: kalpanaiSA || [madhyamakAvatAra-6.142] skandhavAnapi tathAgato yathA na bhavati, tathA tatraivoktam— iSTo nAtmA rUpavAnnAsti yasmA- dAtmA vattvArthopayogo hi nAta: | bhede gomAn rUpavAnapyabhede tattvAnyatve’rUpato nAtmana: sta: || [madhyamakAvatAra-6.143] tattvAnyatvapakSe eva tu paJcApi pakSA antargatA vastuta: | satkAyadRSTipravRttya- pekSayA tu paJca pakSA: samupavarNyante AcAryeNeti vijJeyam | yazcaivaM skandheSu paJcadhA vicAryamANo nAsti tathAgata:, sa kenAnyena AtmanA bhaviSyatIti, sarvathA na saMbhavatyeva tathAgata{1. ##T## tathAgatasya sarvathA asaMbhavaM pazyanta: ##for## tathAgata iti …dapazyanta:.} iti bhAvasvabhAvAdapazyanta AcAryapAdA: prAhu:-katamo’tra tathAgata iti | nAstyeva sa kazcit{2. ##T om. from## kazcit ##upto## svabhAva:.} sakalatrailokyavastuvipazcidbhAvasvabhAva ityabhiprAya: | tathAgatA- bhAvAcca bhavasaMtatirapi dravyasaMtatirnAstIti{3. ##T om.## dravyasaMtati.} siddham ||1|| atraike vadanti-naiva hi skandhAstathAgata iti bruma:, yathoktadoSaprasaGgAt | nApi skandhavyatirikta: | nApi tathAgate anAsravAn skandhAn varNayAma:, himavati parvate iva tarukhaNDam | nApi skandheSu, tarukhaNDe iva siMham | nApi skandhavantaM varNayAma:, lakSaNavantamiva cakravartinam, ekatvAnyatvAnabhyugamAdeva | kiM tarhi skandhAnamalAnupAdAya tattvAnyatvAdyavAcyaM tathAgataM vyavasthApayAma: | tasmAnnAyaM vidhirasmAkaM bAdhaka iti | atrocyate— buddha: skandhAnupAdAya yadi nAsti svabhAvata: | svabhAvatazca yon Asti kuta: sa parabhAvata: ||2|| yadi hi buddho bhagavAnamalAn{4. ##T om.## amalAn.} skandhAnupAdAya tattvAnyatvenAvaktavya: prajJapyate, na tarhiM svabhAvata: so’stIti vyaktamApadyate, pratibimbavadupAdAya prajJapyamAnatvAt | yazca idAnIM svabhAvato nAsti AtmIyena svarUpeNa, sa kathamavidyamAna: svabhAvata: skandhAnu- pAdAya parabhAvato bhaviSyatIti ? na hi avidyamAno vandhyAtanaya: parabhAvamapekSya bhavatIti yujyate ||2|| @213 atha syAt-yathaiva hi pratibimbakaM svabhAvato’saMvidyamAnamapi parabhAvaM mukhA- darzAdikamapekSya bhavati, evaM ca tathAgato’pi svabhAvato’saMvidyamAna: anAsravAn paJca skandhAnupAdAya parabhAvato bhaviSyatIti, evamapi- pratItya parabhAvaM ya: so’nAtmetyupapadyate | yazcAnAtmA sa ca kathaM bhaviSyati tathAgata: ||3|| yadi pratibimbavat parabhAvaM pratItya tathAgata: iSyate, evaM sati pratibimbavadeva sa tathAgato’nAtmetyupapadyate | na tu svabhAvata iti yujyate | Atmazabdo’yaM svabhAva- zabdaparyAya: | yazca anAtmA ni:svabhAva: pratibimbavadeva, sa kathaM tathAgata: svabhAva- rUpato{1. ##T om.## svabhAvarUpato.} bhaviSyati ? aviparItamArgagato na bhaviSyatItyabhiprAya: ||3|| kiM cAnyat-iha yadi tathAgatasya kazcit svabhAva: syAt, tadA tatsvabhAvA- pekSayA skandhasvabhAva: parabhAva iti syAt, taM ca parabhAvaM pratItya tathAgata: syAt | yadA tu tathAgatasya svabhAva eva nAsti, tadA kuta: skandhAnAM paratvaM syAditi pratipAdayannAha- yadi nAsti svabhAvazca parabhAva: kathaM bhavet | yadA caivaM svabhAvaparabhAvau na sta:, tadA svabhAvaparabhAvAbhyAmRte ka: sa tathAgata: ||4|| padArtho hi bhavan svabhAvo bhavet, parabhAvo vA | tAbhyAM tu vinA ko’sau apara: padArtho’sti, yastathAgata iti vyavasthApyate ? tasmAnnAsti svabhAvatastathAgata iti ||4|| kiM cAnyat— skandhAn yadyanupAdAya bhavetkazcittathAgata: | sa idAnImupAdadyAdupAdAya tato bhavet ||5|| yadi manyase-skandhebhyastattvAnyatvena avaktavyastathAgata: skandhAnupAdAya prajJapyate iti, tat kadA yujyate ? yadi skandhAnanupAdAya agRhItvA pUrvaM kazcittathAgato nAma bhavet, sa skandhAnupAdadyAt | vyatirikta eva hi pUrvasiddho dhanAd devadatto dhanasyo- pAdAnaM kurute, tadvadetAn skandhAnanupAdAya yadi kazcit tathAgata: syAt, sa idAnIM skandhAnupAdadyAt, tatazca tAn skandhAnupAdAya tato bhavet ||5|| vicAryamANastu sarvathA- skandhAMzcApyanupAdAya nAsti kazcittathAgata: | @214 nirhetukatvaprasaGgAt | yazca nAstyanupAdAya sa upAdAsyate katham ||6|| avidyamAnatvAdityabhiprAya: | yadA caivaM na kiMcidapyupAdatte, tadA skandhAnu- pAdAya tathAgato nAma bhaviSyatIti nopapadyate ||6|| yadA caivaM tathAgata: upAdAnAtpUrvamavidyamAnatvAt na kiMcidupAdatte, tadA tadu- pAdAnasyApi kenacidapi anupAdIyamAnasya upAdAnatvaM na saMbhavatyeveti pratipAdayannAha- na bhavatyanupAdattamupAdAnaM{1. ##Mss.## anupAdAtaM ##for## anupAdattaM.} ca kiMcana | yadA caivamupAdAnaM kenacidapyanupAdIyamAnatvAdupAdAnaM na bhavatIti, tadA upA- dAnAbhAvAdupAdAtApi kazcinnAstIti pratipAdayannAha— na cAsti nirupAdAna: kathaMcana tathAgata: ||7|| iti ||7|| tadevaM yathopapAditanyAyena- tattvAnyatvena yo nAsti mRgyamANazca paJcadhA | upAdAnena sa kathaM prajJapyeta{2. ##P## prajJapyate ##for## prajJapyeta.} tathAgata: ||8|| yo hi tathAgato vicAryamANo mRgyamANa: tattvena skandhebhya ekatvena nAsti, anya- tvena skandhebhya: pRthaktvena ca yon Asti, evaM tattvAnyatvAsattvAdAdhArAdheyatadvatpakSapaJca- prakArairmRgyamANo yo nAsti, sa kathamatyanto’saMvidyamAnastathAgata: upAdAnena zakya: prajJapayitum ? ityato’pi nAsti tathAgato nAma svabhAvata: ||8|| na kevalamanena vicAreNa tathAgata eva nAsti, yadapIdamupAdAnaM tatsvabhAvatvAnna vidyate | yadapi idamupAdAnaM rUpavedanAsaMjJAsaMskAravijJAnAkhyaM skandhapaJcakam, tadapi svabhAvena na vidyate, pratItyasamutpannatvAt, skandhaparIkSAyAM ca [ma^ zA^ 4] vistareNa pratiSiddhatvAt || athApi syAt-yadyapi svabhAvata: upAdAnaM nAsti, tathApi hetupratyayAtmakAt parabhAvAdbhaviSyatIti, tadapi nopapadyate iti pratipAdayannAha- svabhAvatazca yannAsti kutastatparabhAvata: ||9|| na hi vandhyAsUnu: svabhAvato’saMvidyamAna: zakya: parabhAvena prajJapayitumiti | ata: upAdAnamapi nAsti || @215 atha vA-- yadapIdamupAdAnaM tatsvabhAvAnna vidyate | upAdAtRsApekSatvAdupAdAtRnirapekSasya ca upAdAnatvAbhAvAnnAsti svabhAva- siddhamupAdAnam | atha yadyapi upAdAtRnirapekSamupAdAnaM svabhAvasiddhaM na saMbhavati, evaM tadupAdAtrapekSameva bhavatviti | ucyate | evamapi- svabhAvatazca yannAsti kutastatparabhAvata: || svabhAvato yadupAdAnaM na siddham, tadavidyamAnasvabhAvaM kathamupAdAtu: parabhAvato bhaviSyatIti | tasmAdupAdAnamapi nAstIti ||9|| idAnIM yathAprasAdhitamevArthamupadarzayannAha- evaM zUnyamupAdAnamupAdAtA ca sarvaza: | sarveNa prakAreNa vicAryamANaM zUnyamupAdAnaM ni:svabhAvam, upAdAtA ca zUnya: svabhAvarahita: | tenedAnImupAdAnena- prajJapyate ca zUnyena kathaM zUnyastathAgata: ||10|| naivaM tatsaMbhavati yadavidyamAnena avidyamAnasya tathAgatasya prajJapti: syAditi | tasmAt skandhAnupAdAya tathAgata: prajJapyate iti nopapadyate || atrAhu:-aho bata hatA pratyAzA asmAkam, ye hi nAma vayaM svavikalpa- vikalpitAtikaThinakudarzanamAlutAlatAjAlAvabaddheSu{1. ##Mss.## ^mArutA^; Dhammapada reads## mAluvA.} nirvANapuragAmyaviparItamArgagamana- paribhraSTeSu anatikrAntasaMsArATavIkAntAradurgeSu kaNabhakSAkSapAdadigambarajaimininaiyAyika- prabhRtiSu tIrthakareSu aviparItasvargApavargamArgopadezAbhimAniSu spRhAM parityajya nirava- zeSAnyatIrthyamatAndhakAropaghAtakaM svargApavargAnugAmyaviparItamArgasaMprakAzakaM saddharma- dezanAtipaTutarakiraNavyAptAzeSAzAmukhaM vividhavineyajanamatikamalakuDmalavibodhanatatparaM yathAvadavasthitapadArthatattvArthabhAjanAnAmamalaikacakSurbhUtaM sakalajagaccharaNyabhUtamadvitIyaM dazabalavaizAradyAveNikabuddhadharmAmalamaNDalaM mahAyAnamahAnayasArathivaraM{2. ##T om. from## mahAyAna ##upto## nirAkaraNAya.} saptabodhyaGgo- ttuGgaturaGgapadAtiyojitaM sakalatribhuvanajanajAti jarAmaraNasaMsArakAntArasariducchoSaNa- tatparaM caturasamamArArAtisamarazarasaMpAtavijayinaM sakalajagadasadgrAharAhugrahavigrahod- grahanirAsinaM tathAgatasavitAramajJAnaghanagahanAndhakAranirAkaraNAya mokSArthino’nuttara- samyaksaMbodhyarthina: zaraNaM pratipannA:, tasya ca tvayA- evaM zUnyamupAdAnamupAdAtA ca sarvaza: | prajJapyate ca zUnyena kathaM zUnyastathAgata: || @216 ityAdinA svabhAvato’sattvaM bruvatA bhavatA hatA asmAkaM mokSapratyAzA{1. ##T. om.## mokSapratyAzA...bhilASa iti.} anuttara- samyaksaMbodhyAgamAbhilASa: iti | tadalaM bhavatA tathAgatamahAdityapracchAdakena{2. ##T## tathAgatamahAbhaiSajyavRkSaM nirmUlayatA sArdhaM vivAdena ##for## tathA^ ^pameneti.} AkAlikaghanaghanAvalIvisaraNena jagadandhakAropameneti | ucyate | asmAkameva hatA pratyAzA bhavadvidheSvabudhajaneSu ye hi nAma bhavanta: mokSakAmatayA anyatIrthyamatAni parityajya bhagavantaM tathAgatamapi aviparItaM paramazAstAraM pratipadya paramagambhIramanuttaraM sarvatIrthyavAdAsAdhAraNaM nairAtmyasiMhanAdamasahamAnA: kuraGgamA iva svAdhimuktidaridratayA vividhakudRSTivyAlamAlAkulaM viparyastajanAnuyAtaM tameva mahAghorasaMsArATavIkAntAra- cArakAnugamArgamavagAhante | na hi tathAgatA: kadAcidapyAtmana: skandhAnAM vA astitvaM prajJapayanti | yathoktaM bhagavatyAm- buddho’pyAyuSman subhUte mAyopama: svapnopama: | buddhadharmA apyAyuSman subhUte mAyopamA: svapnopamA: || iti || [aSTasAhasrikA-39] tathA- dharma svabhAvatu zUnya vivikto bodhi svabhAvatu zUnya viviktA | yo hi caretsa pi zUnyasvabhAvo jJAnavato na tub Alajanasya || iti | na ca vayaM sarvathaiva niSprapaJcAnAM tathAgatAnAM nAstitvaM brUma:, yadasmAkaM tadapavAdakRto doSa: syAt ||10|| api ca | ni:svabhAvaM hi tathAgataM vyAcakSANena aviparItArthAbhidhitsunA yoginA{3. ##T. om.## yoginA satA sarvathA.}satA sarvathA- zUnyamiti na vaktavyamazUnyamiti vA bhavet | ubhayaM nobhayaM ceti sarvametanna vaktavyamasmAbhi: | kiM tu anukte yathAvadavasthitaM svabhAvaM prtipattA pratipattuM na samartha ityato vayamapi Aropato vyavahArasatye eva sthitvA vyavahArArthaM vineyajanAnurodhena zUnyamityapi brUma:, azUnyamityapi, zUnyAzUnyamityapi, naiva zUnyaM nAzUnyamityapi brUma: | ata evAha— prajJaptyarthaM tu kathyate ||11|| @217 iti | yathoktaM bhagavatA- zUnyA: sarvadharmA ni:svabhAvayogena | nirnimittA: sarvadharmA nirnimittatAmupAdAya | apraNihitA: sarvadharmA apraNidhAnayogena | prakRtiprabhAsvarA: sarvadharmA: prajJApAramitA- parizuddhyA | iti || anyatra azUnyamuktam— atItaM cedbhikSavo rUpaM nAbhaviSyanna zrutavAnAryazrAvako’tItaM rUpamabhya- nandiSyat | yasmAttarhi bhikSava: asti atItaM rUpam, tasmAdAryazrAvaka: zrutavAnatItaM rUpamabhinandatIti | anAgataM cedbhikSava:-ityAdi | evaM yAvat atItaM cedbhikSavo vijJAnaM nAbhaviSyat-ityAdi pUrvavat || tathA sautrAntikamate atItAnAgataM zUnyam, anyadazUnyam | viprayuktA vijJapti: zUnyA | vijJAnavAde’pi kalpitasvabhAvasya zUnyatvam, apratItyasamutpannatvAt, taimiri- kadvicandrAdidarzanavat | na zUnyaM nApi cAzUnyaM tasmAtsarvaM vidhIyate | [tathA] sattvAdasattvAcca madhyamA pratipacca sA || iti || [madhyAntavibhAga ?] yena tvabhiprAyeNa zUnyatvAdikamupadizyate, sa AtmaparIkSAto [ma^ zA^ 18] boddhavya: | yathoktaM sUtre- mAyopayaM jagadidaM bhavatA naTaraGgasvapnasadRzaM vihitam | nAtmA na sattva na ca jIvagatI dharmA marIcidakacandrasamA: || zUnyaM ca zAntamanupAdamayaM avijAnadeva jagadudbhramatI | teSAmupAyanayayuktizatai- ravatArayasyapi kupAlutayA || rAgAdibhizca{1. ##T om. this stanza and the following.##} bahurogazatai: saMtrAsitaM sakalamIkSi jagat | vaidyopamo vicarase’pratimo parimocayaM sugata sattvazatAn || @218 rathacakravad bhramati sarvajagat tiryakSu pretanirayeSu gatA: | mUDhA adezika anAthagatA: teSAM pradarzayasi mArgavaram || iti | sarvAstvetA: kalpanA niSprapaJce tathAgate na saMbhavanti ||11|| na ca kevalaM zUnyatvAdikameva catuSTayaM tathAgate na saMbhavati, api ca— zAzvatAzAzvatAdyA kuta: zAnte catuSTayam | antAnantAdi cApyatra kuta: zAnte catuSTayam ||12|| iha caturdaza avyAkRtavastUni bhagavatA nirdiSTAni | tadyathA-zAzvato loka:, azAzvatI loka:, zAzvatazca azAzvatazca loka:, naiva zAzvato nAzAzvatazca loka:, iti catuSTayam | antavAn loka:, anantavAn loka:, antavAMzca anantavAMzca loka:, naiva antavAn na anantavAMzca loka:, iti dvitIyam | bhavati tathAgata: paraM maraNAt, na bhavati tathAgata: paraM maraNAt, bhavati ca na bhavati ca tathAgata: paraM maraNAt, naiva bhavati na na bhavati ca tathAgata: paraM maraNAt, iti tRtIyam | sa jIvastaccharIram, anyo jIvo’nyaccharIram, iti | tAnyetAni caturdaza vastUni avyAkRtatvAdavyAkRtavastUni ityucyante | tatra yathopavarNitena nyAyena yathA zUnyatvAdikaM catuSTayaM prakRtyA zAnte ni:svabhAve tathAgate na saMbhavati, evaM zAzvatAzAzvatAdikamapi catuSTayamatra na saMbhavati | asaMbhavAdeva ca catuSTayaM vandhyAputrasya zyAmagauratvAdivat na vyAkRtaM bhagavatA lokasya | yathA ca etaccatuSTayaM tathAgate na saMbhavati, evamantAnantAdikamapi zAnte tathAgate na saMbhavati ||12|| idAnIM bhavati tathAgata: paraM maraNAt ityAdikasyApi kalpanAcatuSTayasya pravRttya- saMbhavamudbhAvayannAha- yena grAho gRhItastu ghano’stIti tathAgata: | nAstIti sa vikalpayannirvRtasyApi kalpayet ||13|| yena hi ghanataro{1. ##T om.## ghanataro.} mahatAbhinivezena asti tathAgata: iti grAho gRhIta:, parikalpa utpAdita:, sa: niyataM parinirvRte tathAgate, na bhavati tathAgata: paraM maraNAt, maraNAduttara- kAlaM na bhavati, ucchinnastathAgata:, na saMvidyate, iti parikalpayet | tasya evaM vikalpayata: syAd dRSTikRtam ||13|| yasya tu na kasyAMcidapyavasthAyAM svabhAvazUnyatvAt tathAgatasya astitva- nAstitvam, tasya pakSe— @219 svabhAvatazca zUnye’smiMzcintA naivopapadyate | paraM nirodhAdbhavati buddho na bhavatIti vA ||14|| AkAze citrarUpakalpanAvadeSA kalpanA nAstItyabhiprAya: ||14|| tadevaM prakRtizAnte ni:svabhAve tathAgate sarvaprapaJcAtIte mandabuddhitayA zAzvatA- zAzvatAdikayA nityAnityAstinAstizUnyAzUnyasarvajJAdikayA kalpanayA- prapaJcayanti ye buddhaaM prapaJcAtItamavyayam | te prapaJcahatA: sarve na pazyanti tathAgatam ||15|| vastunibandhanA hi prapaJcA: syu:, avastukazca tathAgata: | kuta: prapaJcAnAM pravRtti- saMbhava iti ? ata: prapaJcAtItastathAgata: | anutpAdasvabhAvAvAcca svabhAvAntarAgamanAda- vyaya: | tamitthaMvidhaM tathAgataM svotprekSitamithyAparikalpamalamalinamAnasatayA vividhaira- bhUtai: parikalpavizeSai: ye buddhaM bhagavantaM prapaJcayanti, te svakaireva prapaJcairhatA: santa: tathA- gataguNasamRddheratyantaparokSavartino bhavanti | tatazca zavabhUtA: etasmin pravacane na pazyanti tathAgataM jAtyandhA ivAdityam | ata evAha bhagavAn- ye mAM rUpeNa adrAkSurye mAM ghoSeNa anvayu: | mithyAprahANaprasRtA na mAM drakSyanti te janA: || dharmato buddhA draSTavyA dharmakAyA hi nAyakA: | dharmatA cApyavijJeyA na sA zakyA vijAnitum || [vajracchedikA-43] iti ||15|| tadatra tathAgataparIkSAyAM sattvaloka: sakala: sasurAsuranarAdi: parIkSita: | yathA cAyaM sattvaloko ni:svabhAva:, tathA bhAjanalokasyApi vAyumaNDalAderakaniSThavitAna- bhavanaparyantasya nai:svAbhAvyamudbhAvayannAha— tathAgato yatsvabhAvastatsvabhAvamidaM jagat | idaM jagaditi ayaM bhAjanaloka ityartha: | kiMsvabhAvastathAgata: punarityAha- tathAgato ni:svabhAvo ni:svabhAvamidaM jagat ||16|| iti | yathA ca jagato nai:svAbhAvyam, tathA pratyayaparIkSAdibhi: pratipAditam | ata evoktaM sUtre— anupAdadharma: satataM tathAgata: sarve ca dharmA: sugatena sAdRzA: | nimittagrAheNa tu bAlabuddhaya: asatsu dharmeSu caranti loke || @220 tathAgato hi pratibimbabhUta: kuzalasya dharmasya anAsravasya | naivAtra tathatA na tathAgato’sti bimbaM ca saMdRzyati sarva loke || iti | uktaM ca bhagavatyAM prajJApAramitAyAm- atha khalu te devaputrA: AyuSmantaM subhUtiM sthavirametadavocan-kiM punarAryasubhUte mAyopamAste sattvA:, n ate mAyA ? evamukte AyuSmAn subhUtistAn devaputrAnetadavocat- mAyopamAste devaputrA: sattvA:, svapnopamAste devaputrA: sattvA: | iti hi mAyA ca sattvAzca advayametadadvaidhIkAram | iti hi svapnazca sattvAzca advayametadadvaidhIkAram | sarvadharmA api devaputrA mAyopamA: svapnopamA: | srotaApanno’pi mAyopama: svapnopama: | srota Apattiphalamapi mAyopamaM svapnopamam | evaM sakRdAgAmyapi sakRdAgAmiphalamapi | anAgAmyapi anAgAmiphalamapi | arhannapi mAyopama: svapnopama: | arhattvaphalamapi mAyopamaM svapnopamam | pratyekabuddho’pi mAyopama: svapnopama: | pratyekabuddhatvamapi mAyopama svapnopamam | samyaksaMbuddho’pi mAyopama: svapnopama: iti | samyaksaMbuddhatvamapi mAyopamaM svapnopamamiti vadAmi || atha khalu devaputrA AyuSmantaM subhUtimetadavocana-samyaksaMbuddho’pi mAyopama: svapnopama iti, samyaksaMbuddhatvamapi mAyopamaM svapnopamamiti AryasubhUte vadasi ? subhUtirAha-nirvANamapi devaputrA mAyopamaM svapnopamamiti vadAmi, kiM punaranyaM dharmam ? devaputrA Ahu:-nirvANamapyAryasubhUte mAyopamaM svapnopamamiti vadasi ? subhUtirAha- yadyapi devaputrA nirvANAdapyanya: kazciddharmo viziSTatara: syAt, tamapyahaM mAyopamaM svapnopamamiti vadeyam | iti hi mAyA ca nirvANaM ca advayametadadvaidhIkAramiti || [aSTasAhasrikA-39] ityAcAryacandrakIrtipAdoparacitAyAM prasannapadAyAM madhyamakavRttau tathAgataparIkSA nAma dvAviMzatitamaM prakaraNam || @221 23 viparyAsaparIkSA trayoviMzatitamaM prakaraNam | atrAha-vidyata eva bhavasaMtati:, tatkAraNasadbhAvAt | iha hi klezebhya: karma pravartate | karmaklezahetukA janmamaraNaparaMparA upajAyate | sA ca bhavasaMtatirvyapadizyate | tasyAzca pradhAnaM kAraNaM klezA:, prahINaklezAnAM bhavasaMtaterabhAvAt | te ca rAgAdaya: klezA: santi | tasmAt kAryabhUtApi janmamaraNaparaMparA avicchedaprabandhena bhavasaMtatirapi bhaviSyatIti | ucyate | syAd bhavasaMtati:, yadi taddhetubhUtA: klezA: syu: | na tu santi | kathaM kRtvA ? iha bhagavadbhirbuddhai: {1. ##T om. from## sakala^ ##upto## ^parAjayai:.} sakalatribhuvanajanasaMklezazatruvidhvaMsibhizcaturmArArAti- samaraparAjayai:- saMkalpaprabhavo rAgo dveSo mohazca kathyate | zubhAzubhaviparyAsAn saMbhavanti pratItya hi ||1|| saMkalpo vitarka: | saMkalpAt prabhavatIti saMkalpaprabhava: | kAma jAnAmi te mUlaM saMkalpAtkila jAyase | na tvAM saMkalpayiSyAmi tato me na bhaviSyasi || [mahAvastu-3.190] iti gAthAbhidhAnAt saMkalpaprabhavo rAgo dveSo mohazca kathyate | etanmUlakatvAdanyeSAM klezAnAM mukhyatvAdeSAmevopAdAnaM trayANAm | ete ca traya: klezA:- zubhAzubhaviparyAsAn saMbhavanti pratItya hi | tatra hi zubhamAkAraM pratItya rAga utpadyate, azubhaM pratItya dveSa:, viparyAsAn pratItya moha utpadyate | saMkalpastu eSAM trayANAmapi sAdhAraNakAraNamutpattau | kathaM punarmoha: saMkalpaprabhava: ? ucyate | uktaM hi pratItyasamutpAde bhagavatA- avidyApi bhikSava: sahetukA sapratyayA sanidAnA | kazca bhikSava: avidyAyA hetu: ? ayonizo bhikSavo manaskAro’vidyAyA hetu: | Avilo mohajo manaskAro bhikSavo’vidyAyA hetu: || ityata: avidyA saMkalpaprabhavA bhavati ||1|| tatazca— zubhAzubhaviparyAsAn saMbhavanti pratItya ye | te svabhAvAnna vidyante tasmAt klezA na tattvata: ||2|| @222 iti | yadi rAgAdaya: svabhAvasiddhA: syu:, naiva te zubhAzubhaviparyAsAn pratItya saMbhaveyu:, svabhAvasya akRtrimatvAt paranirapekSatvAcca | bhavanti ca zubhAzubhaviparyAsAn pratItya, tasmAnni:svabhAvA eva te | tattvato na vidyante, paramArthata: svabhAvato na vidyante ityartha: ||2|| api ca— Atmano’stitvanAstitve na kathaMcicca sidhyata: | taM vinAstitvanAstitve klezAnAM sidhyata: katham ||3|| Atmano yathA astitvanAstitve na sta:, tathA uktaM vistareNa | tatazca- tadAzritasya dharmasya kuto’stitvanAstitve bhaviSyata: ? ||3|| atha syAt-yadi astitvanAstitve Atmano na sta:, tadA kimatra klezAnA- mAyAtam, yatasteSAmapi astitvanAstitve na sta: iti ? ucyate— kasyaciddhi bhavantIme klezA: sa ca na sidhyati | kazcidAho vinA kaMcitsanti klezA na kasyacit ||4|| iha amI rAgAdaya: kuDyaM citravat phalaM pakvatAdivacca utpattau AzrayamapekSante | tatazca kasyacidete bhavanti, na vinA kaMcidAzrayam | sa ca Azraya: parikalpyamAna: AtmA vA cittaM vA bhavet | sa caiSAmAzraya: pUrvameva pratiSiddhatvAnnAsti | taM ca kaMci- dAzrayaM vinA kasya klezA bhavantu ? naiva kasyacidbhavanti, tasyAvidyamAnatvAt, Aho vinA kaMcit santi klezA na kasyacit ||4|| atrAha-naiva hi klezAnAM kazcidAzraya: pUrvaM siddho’bhyupagamyate | na ca AtmA nAma kazcidasti, ya: Azrayatvena vyavasthApyeta, nirhetukatvAd vyomacUtataruvat | kiM tarhi kliSTaM cittaM pratItya klezA upajAyante, tacca cittaM sahaiva klezairupajAyata iti | etadapi na yuktamityAha— svakAyadRSTivat klezA: kliSTe santi na paJcadhA | svakAyadRSTivat kliSTaM klezeSvapi na paJcadhA ||5|| svakAyo hi nAma rUpAdilakSaNasaMhati: | svakAyadRSTi:{1. ##T## svakAye dRSTi: svakAyadRSTi: AtmIyA^ ##for## svakAyadRSTi: svakAye AtmadRSTi: AtmIyA^.} svakAye AtmadRSTi: AtmIyAkAragrahaNapravRttA | yatheyaM paJcadhA vicAryamANA svakAye na saMbhavati, skandhA na nAnya: skandhebhyo nAsmin skandhA na teSu sa: | tathAgata: skandhavAnna katamo’tra tathAgata: || [ma^ zA^-12.1] @223 ityanena | evaM kliSTe’pi klezA vicAryamANA: paJcadhA na saMbhavanti | tatra klizyantIti klezA:, klizyate iti kliSTam | tatra yadeva kliSTaM tadeva klezA iti na yujyate dagdhR- dAhyayorapyekatvaprasaGgAt | anyat kliSTam, anye klezA iti na yujyate; paratra nira- pekSatvAt, akliSTahetukaklezaprasaGgAt | ata eva ca ekatvAnyatvAbhAvAdAdhArAdheya- tadvatpakSANAM ca abhAvAnna klezeSu kliSTam, na kliSTe klezA:, nApi klezavat kliSTam | ityevaM kliSTe paJcadhA vicAryamANA: klezA na saMbhavanti | yathA ca kliSTahetukA: klezA na saMbhavanti, evaM klezahetukamapi kliSTaM klezeSu vicAryamANaM paJcadhA na saMbhavati | na hi klezA eva kliSTam, kartRkarmaNorekatvaprasaGgAt, nAnye klezA anyat kliSTam, nirapekSatvaprasaGgAt, na ca kliSTe klezA:, na ca klezeSu kliSTam, na kliSTavanta: klezA: | ityevaM svakAyadRSTivadeva kliSTaM klezeSvapi paJcadhA nAsti | yatazcaivam, ata: parasparApekSayApi klezakliSTayornAsti siddhi: ||5|| atrAha-yadyapi tvayA klezA: pratiSiddhA:, tathApi klezahetava: zubhAzubhaviparyA- sAstAvat santi, tatsadbhAvAcca klezA: santIti | ucyate | syu: klezA:, yadi zubhA- zubhaviparyAsA eva syu:, yAvatA{1. ##T## yasmAt ##for## yAvatA ete’pi.} ete’pi— svabhAvato na vidyante zubhAzubhaviparyayA: | pratItyasamutpannAtvAdvakSyamANapratiSedhAcca | yadA ca ten a santi svabhAvata:, tadA- pratItya katamAn klezA: zubhAzubhaviparyayAn ||6|| naiva santi klezA:, taddhetuzubhAzubhaviparyayAbhAvAdityabhiprAya: ||6|| atrAha—vidyanta eva klezA:, tadAlambanasadbhAvAt | iha hi yannAsti, na tasyAlambanamasti, tadyathA bandhyAsUno: | asti ca rUpazabdagandharasaspraSTavyadharmAkhyaM SaDvidhamAlambanam | tasmAdAlambanasadbhAvAdvidyanta eva klezA iti | ucyate | astyetat, yad bhavadbhi:- rUpazabdarasasparzA gandhA dharmAzca SaDvidham | vastu rAgasya dveSasya mohasya ca vikalpyate ||7|| tatra vastu Alambanam, vasatIti vA asmin rAgAdikam tadutpatte: iti kRtvA | tacca tadAlambanaM SoDhA bhavati, indriyANAM SaNNAM paricchedakarANAmanyonyabhedAt | rUpaM zabdA gandhA rasA: spraSTavyAni dharmAzceti | tatra idamihAmutreti nirUpaNAt, rUpaNAcca rUpam | tena zabdena zabdyante prakAzyante padArthA iti zabda: | gandhyante hiMsyante yatra prAptA: tato’nyatrAgamanAd gandhA: | rasyate AsvAdyate iti rasa: | spRzyate iti sparza: | @224 svalakSaNAsAdhAraNAnnirvANAgradharmAdhAraNAddharmA: | tadetat SaDvidhaM vastu bhavati | kasya ? rAgasya dveSasya mohasya | tatra raJjanaM rAgo raktiradhyavasAnam | rajyate vA anena citta- miti rAga: | dUSaNaM doSa:, AghAta: sattvaviSayo’sattvaviSayo vA | dUSyate vA anena cittamiti doSa: | mohanaM moha: saMmoha: padArthasvarUpAparijJAnam | muhyate vA anena cittamiti moha: | tadeSAM klezAnAM rUpAdikaM SaDvidhaM vastu AlambanaM bhavati | tatra zubhAkArAdhyAropeNa yathA rUpAdibhyo rAga upajAyate, azubhAkArAdhyAropeNa dveSa:, nityAtmAdyadhyAropeNa moha: saMbhavatIti ||7|| satyaM vikalpyate etadbAlajanai: SaDvidhaM vastu | kiM tu avidyamAnasvabhAvasattAka- metad rAgAdInAmAlambanatvena parikalpyate bhavatA taimirikairiva asatkezamazakamakSi- kAdvicandrAdikamiti{1. ##T## ^kezAdikaM ##for## kezamazakamakSikAdvicandrAdikaM.} pratipAdayannAha— rUpazabdarasasparzA gandhA dharmAzca kevalA: | kevalA iti parikalpitamAtrA ni:svabhAvA ityartha: | yadi ni:svabhAvA:, kathaM tarhi upalabhyante iti ? ucyate— gandharvanagarAkArA marIcisvapnasaMnibhA: ||8|| iti ete upalabhyante ||8|| yathA gandharvanagarAdiprakhyA ete kevalaM viparyAsAdupalabhyante, tadA- azubhaM vA zubhaM vApi kutasteSu bhaviSyati | mAyApuruSakalpeSu pratibimbasameSu ca ||9|| tadanena mithyAzrayasamutpannatvAcchubhAzubhayorapi nimittayormRSAtvameva bhavati | yathoktam- ahaMkArodbhavA: skandhA: so’haMkAro’nRto’rthata: | bIjaM yasyAnRtaM tasya praroha: satyata: kuta: || skandhAnasatyAn{2. ##T om. this stanza.##} dRSTvaivamahaMkAra: prahIyate | ahaMkAraprahANAcca na puna: skandhasaMbhava: || iti ||9|| na ca kevalamAzrayamithyAtve zubhAzubhayornimittayormithyAtvam, api ca anayA- pyupapattyA anayormithyAtvamiti pratipAdayannAha— anapekSya zubhaM nAstyazubhaM prajJapayemahi | yatpratItya zubhaM tasmAcchubhaM naivopapadyate ||10|| @225 iha yadi zubhaM nAma kiMcit syAt, niyataM tadazubhamapekSya bhavet, pArAvAravat, bIjAGkuravat, hrasvadIrghavadvA, zubhasya saMbandhyantarapadArthasApekSatvAt | taccApyapekSaNIya- mazubhaM zubhena vinA nAsti | [ anapekSya zubhaM nAstyazubhaM ] zubhaM nirapekSyAzubhaM nAstItya- bhiprAya: | yadazubhaM pratItya yadazubhamapekSya zubhaM prajJapayemahi vyavasthApayemahi | yacchabdena anantarasyAzubhasya parAmarza: | prajJapayemahItyanena uttarasya zubhasya saMbandha: | yatazca evaM zubhasya prajJaptau saMbandhyantaramapekSaNIyamazubhAkhyaM padArthAntaraM nAsti, tasmAcchubhaM naivopapadyate hrasvAsaMbhavAdiva dIrgham, pArAsaMbhavAdiva avAramityabhiprAya: ||10|| idAnImazubhamapi yathA na saMbhavati, tathA pratipAdayannAha— anapekSyAzubhaM nAsti zubhaM prajJapayemahi | yatpratItyAzubhaM tasmAdazubhaM naiva vidyate ||11|| yadi hi azubhaM nAma kiMcit syAt, niyatameva tacchubhamapekSya bhavet, pArA- vAravat, hrasvadIrghavadvA, azubhasya saMbandhyantarapadArthasApekSatvAt, taccApyapekSaNIyaM zubhamazubhena vinA nAsti, anapekSyAzubhaM nAsti zubham | azubhaM nirapekSya zubhaM na saMbhava- tItyabhiprAya: | yacchubhaM pratItya yacchubhamapekSya azubhaM prajJapayemahi, azubhaM vyavasthApayemahi | atrApi yacchabdena anantarasya zubhasya parAmarza: | prajJapayemahItyanena ca uttarasyAzubhasya saMbandha: | yatazcaivamazubhasya prajJaptau saMbandhyantaramapekSaNIya zubhAkhyaM padArthAntaraM nAsti, tasmAdazubhaM naiva vidyate ||11|| yatazcaivaM zubhAzubhayorasaMbhava:, ata:- avidyamAne ca zubhe kuto rAgo bhaviSyati | azubhe’vidyamAne ca kuto dveSo bhaviSyati ||12|| zubhAzubhanimittakayo rAgadveSayo: zubhAzubhanimittAbhAve sati nirhetukatvAnnAsti saMbhava ityabhiprAya: ||12|| tadevaM zubhAzubhanimittAbhAvena rAgadveSayorabhAvamupapAdya viparyAsasvabhAvAbhAva- pratipAdanena mohasyApyadhunA svabhAvAbhAvaM pratipAdayannAha— anitye nityamityevaM yadi grAho viparyaya: | nAnityaM vidyate zUnye kuto grAho viparyaya: ||13|| iha catvAro viparyAsA ucyante | tadyathA-anitye pratikSaNavinAzini skandhapaJcake yo nityamiti grAha:, sa viparyAsa: | tathA- anityasya dhruvA pIDA pIDA yasya na tatsukham | tasmAdanityaM yatsarvaM du:khaM taditi jAyate || @226 ityamunA nyAyena yadanityaM taddu:kham, sarvasaMskArAzca anityA:, tasmAddu:khAtmake skandhapaJcake ya: sukhamiti viparIto grAha:, so’paro viparyAsa: | tathA-- zukrazoNitasaMparkabIjaM viNmUtravardhitam | amedhyarUpamAjAnan rajyase’tra kayecchayA || {1.##T om.this stanza.##}amedhyapuJjapracchanne tatkledArdreNa carmaNA | ya: zayIta san ArINAM zayIta jaghanodare || ityAdi | evamidaM zarIraM sarvAtmanA satatamazucisvabhAvam | tatra yo mohAcchucitvena grAho’bhiniveza:, sa viparyAsa: | tathA paJcaskandhakamAtmalakSaNavilakSaNamasthiratvA- dudayavyayadharmitvAcca nirAtmakamAtmasvabhAvazUnyam, tasmin ya AtmagrAho’bhiniveza: anAtmani AtmAbhiniveza:, sa viparyAsa: | ityete catvAro viparyAsA: saMmohasya hetubhUtA: || atredAnIM vicAryate—yadi nityatvaM nityadarzanaM svabhAvazUnyeSu nityagrAho viparyAsa ityevaM vyavasthApyate, nanu ca svabhAvazUnyeSu skandheSu anityatvamapi nAsti, iti nAnityaM vidyate zUnye kuto grAho viparyaya: | anityatvaM hi viparItamapekSya nityatvaM viparyAsa iti vyavasthApyate | na ca anityatvaM vidyate zUnye | yadA anityatvasyAbhAva:, tadA kutastadvirodhi nityatvaM nityadarzanaviparyAso{2. ##T om.## nityadarzana.}bhaviSyatIti bhAva: | tasmAnnAsti viparyAsa: | yathA ca anityatvaM zUnye na saMbhavati bhAvasvabhAvarahite sasvabhAvena anutpanne, evaM du:khatvamapi na saMbhavati, azucitvamapi nAsti | anAtmakatvamapi nAsti | yadA ca svabhAvazUnyatvAddu:khatvAdikaM nAsti, tadA kutastadvipakSabhUtA nityasukhazucyAtmaviparyAsA bhaviSyanti ? tasmAt santi viparyAsA: svarUpata: | tadabhAve kuto bhaviSyatyavidyA ? hetvabhAvAt | yathoktaM bhagavatA-- avidyayA naiva kadAci vidyate avidyata pratyayasaMbhavazca | avidyamAneyamavidyA loke tasmAnmayA ukta avidyA eSA || tathA-- kathaM bhagavan moho dhAraNIpadam ? bhagavAnAha—atyantamukto hi maJjuzrI: moha:, tenocyate moha: | ityAdinA viparyaya iti vyavasthApyate ||13|| @227 nanu evaM sati svabhAvena avidyamAne padArthe anityamityapi grAho na saMbhavati iti asAvapi kasmAnna viparyAsa iti vyavasthApyate iti pratipAdayannAha— anitye nityamityevaM yadi grAho viparyaya: | anityamityapi grAha: zUnye kiM na viparyaya: ||14|| yadA ca ubhayasyApi vaiparItyaM nityasya anityasya ca, tadA tadvyatiriktaM tRtIyamaparaM nAsti yanna viparyaya: syAt | yadA ca aviparyAso nAsti, tadA kimapekSo viparyAsa: syAditi | tasmAdamunApi nyAyena nAsti viparyaya: | tasyAbhAvAcca nAstyavidyA svarUpata: | yathA ca anitye nityamityevaM grAho viparyAso na saMbhavati, evaM zeSaviparyAsAsaMbhave’pi yojyam | ata evoktaM bhagavatA AryadRDhAzayaparipRcchAyAm— bhagavAnAha—kimetat kulaputra tasya bhavati yo mArgeNa ni:saraNaM paryeSate ? na kulaputra tathAgatena raJjanIyAn dharmAn parivarjya rAgaprahANaM prajJaptam, evaM na doSaNIyAn mohanIyAn dharmAn parivarjya tathAgatena doSamohaprahANaM prajJaptam | tat kasmAddheto: ? na kulaputra tathAgatA: kasyaciddharmasya utsargAya vA pratilambhAya vA dharmaM dezayanti na parijJAyai na prahANAya na sAkSAtkriyAyai nAbhisamayAya na saMsAracaraNatAyai na nirvANa- gamanatAyai notkSepAya na prabhedAya | na hi kulaputra dvayaprabhAvitA tathAgatadharmatA | tatra ye dvaye caranti, na te samyakprayuktA: | mithyAprayuktAste vaktavyA: | katamacca kulaputra dvayam ? ahaM rAgaM prahAsyAmIti dvayametat | ahaM dveSaM prahAsyAmIti dvayametat | ahaM mohaM prahAsyAmIti dvayametat | ye evaMprayuktA:, na te samyakprayuktA: | mithyAprayuktAste veditavyA: || tadyathApi nAma kulaputra kazcideva puruSo mAyAkAranATake pratyupasthite mAyAkAra- nirmitAM striyaM dRSTvA rAgacittamutpAdayet | sa rAgaparItacitta: parSacchAradyabhayena utthAyA- sanAdapakramet | so’pakramya tAmeva striyamazubhato manasi kuryAdanityato du:khata: zUnyato- ‘nAtmato manasi kuryAt | bhagavAnAha—evameva kulaputra ihaike bhikSubhikSuNyupAsako- pAsikA draSTavyA:, ye’nutpannAn dharmAnajAtAnazubhato manasi kurvanti, anityato du:khato- ‘nAtmato manasi kurvanti | nAhaM teSAM mohapuruSANAM mArgabhAvanAM vadAmi | mithyA- prayuktAste veditavyA: || tadyathApi nAma kulaputra kazcideva puruSa: sputa: svapnAntare svagRhe rAjabhAryAM pazyet | sa tayA sArdhaM zayyAM kalpayet | smRtisaMmoSAccaivaM kalpayet—viruddho’smIti | sa bhItastrasta: palAyet, mA mAM rAjA vidhyet, sa mA mAM jIvitAd vyavaropayet | tat kiM manyase kulaputra api nu sa puruSo bhItasrasta: palAyamAnastato rAjabhAryAnidAna- bhayAtparimucyeta ? Aha-no bhagavan | tatkasya heto: ? tathA hi bhagavaMstena puruSeNa astriyAM strIsaMjJA utpAditA, abhUtaM ca parikalpitam | bhagavAnAha-evameva kulaputra @228 ihaike bhikSubhikSuNyupAsakopAsikA draSTvyA:, ye arAge rAgasaMjJAmutpAdya rAgabhayabhItA rAgani:saraNaM paryeSante | evamadoSe doSasaMjJAmutpAdya doSabhayabhItA doSani:saraNaM parye- Sante | amohe mohasaMjJAmutpAdya mohabhayabhItA mohani:saraNaM paryeSante | nAhaM teSAM mohapuruSANAM mArgabhAvanAM vadAmi | mithyAprayuktAste veditavyA: || tadyathApi nAma kulaputra sa puruSa: abhaye bhayasaMjJAmutpAdayedasatsamAropeNa | evameva kulaputra sarvabAlapRthagjanA rAgakoTiM virAgakoTimaprajAnanto rAgakoTibhayabhItA virAgakoTiM ni:saraNaM paryeSante | doSakoTimakiMcanakoTimaprajAnanto doSakoTibhayabhItA akiMcanakoTiM ni:saraNaM paryeSante | mohakoTiM zUnyatAkoTimaprajAnanto mohakoTibhaya- bhItA: zUnyatAkoTiM ni:saraNaM paryeSante | nAhaM teSAM kulaputra mohapuruSANAM mArgabhAvanAM vadAmi | mithyAprayuktAste veditavyA: || iti vistara: ||14|| atrAha-yadyapi anitye nityamityevaM grAho viparyayo na saMbhavati, tathApi eSa tAvat grAho’sti | grAhazca nAma saMgrahaNaM bhAvarUpa: | tasya ca avazyaM sAdhanena karaNena bhavitavyaM sAdhakatamena{1. ##T om.## sAdhakatamena.}nityavAdinA | kartrA ca bhavitavyaM svatantreNa{2. ##T om.## svatantreNa ##and## nitya.} nityAtmanA cittena vA | karmaNA{3. ##Mss.## rUpAdina vAra ##for## karmaNA ca…rUpAdinA ##which reading is based on T.##} ca karturIpsitatamena viSayeNa rUpAdinA | satyAM ca bhAvakaraNa- kartRkarmaNAM siddhau sarvasiddheriSTasiddhi: syAdasmAkamiti | ucyate | alIkeyaM pratyAzA | nanu ca yathopavarNitena nyAyena— yena gRhNAti yo grAho grahItA yacca gRhyate | upazAntAni sarvANi tasmAd grAho na vidyate ||15|| iha hi kazcid grahItA yena vizeSeNa nityavAdinA karaNabhUtena kiMcit karma- bhUtaM rUpazabdAdikaM vastu gRhNAti, tadyathA na saMbhavati tathA pUrvaM pratipAditam | kathaM kRtvA ? anitye nityamityevaM yadi grAho viparyaya: | [ma^ zA^ 23.13-14] ityAdinA yathA nityatvAdikaM karaNaM na saMbhavati, tathA pratipAditam | grahItApi yathA nAsti, tathA- Atmano’stitvanAstitve na kathaMcicca sidhyata: | [ma^ zA^-23.3] ityanena pratipAditam | yacca gRhyate tadapi nAsti tathA- rUpazabdarasasparzA gandhA dharmAzca kevalA: | [ma^ zA^-23.7] @229 ityanena pratipAditam | yadA caivaM kartRkaraNakarmANi na siddhAni, tadA kuto nirhetuko grAho bhaviSyati ? tatazca— yena gRhNAti yo grAho grahItA yacca gRhyate | upazAntAni sarvANi svabhAvena anutpannatvAnnirvRtAni sarvANItyartha: | yatazca evamevam— tasmAd grAho na vidyate || atha vA pratyayaparIkSAdibhi: prakaraNairyasmAt sarveSAmeva karaNakartRkarmaNAM sarvathA- nutpAda: pratipAdita:, tasmAt sarvANyetAni bhAvasvarUpavirahAdupazAntAni | atazca grAho na vidyate ||15|| atrAha-vidyanta eva viparyayA:, viparItasadbhAvAt | iha hi viparyAsAnugato devadatto nAma vidyate | na ca vinA viparyAsai: sa viparyAsAnugata: saMbhavati | tasmAt santi viparyAsA: viparyastasadbhAvAditi | ucyate | iha asmAbhi: karaNakartRkarmaNAma- bhAvAt sarvathA grAha eva nAstIti pratipAditam | tatazca— avidyamAne grAhe ca mithyA vA samyageva vA | bhavedviparyaya: kasya bhavetkasyAviparyaya: ||16|| samyagvA mithyA vA kasyacit kiMcidapyagRhNata: kuto viparItatvamaviparItatvaM veti | tasmAnna santi viparyayA: ||16|| api ca | ime viparyayA: kasyacidiSyamANA: viparItasya parikalpyeran, avi- parItasya vA, viparyasyamAnasya vA ? sarvathA ca nopapadyante iti pratipAdayannAha— na cApi viparItasya saMbhavanti viparyayA: | na cApyaviparItasya saMbhavanti viparyayA: ||17|| na viparyasyamAnasya saMbhavanti viparyayA: | vimRzasva svayaM kasya saMbhavanti viparyayA: ||18|| tatra tAvadviparItasya viparyayA na saMbhavanti | kiM kAraNam ? yasmAt, yo hi viparIta:, sa viparIta eva | kiM tasya punarapi viparyasaMbandha: kuryAt ? niSprayojana- tvAt | aviparItasyApi viparyayA na yujyante, vibuddhabuddhinayanAnAmapi ajJAnanidrAti- miropazamAd buddhAnAM viparyayaprasaGgAt || tathA viparyasyamAnasyApi na santi viparyayA:, viparyasyamAnasya bhAvasya abhAvAt | ko hi nAma asAvapara: padArtha:, yo viparItAvipa- rItavinirmukto viparyasyamAno nAma bhaviSyati ? ardhaviparIto viparyasyamAna iti cet, ardhaviparIto hi nAma yasya kiMcidviparItaM kiMcidaviparItam | tatra yadasya kiMci- @230 dviparItaM tadviparyAso na viparyAsayati, viparyastatvAt | yadapyasya aviparItam, tadapi viparyAso na viparyAsayati, aviparyastatvAt | tasmAdviparyasyamAnasyApi kasyacidvi- paryAsA na saMbhavanti | yadA caivaM viparItAviparItaviparyasyamAnA na saMbhavanti, bhavAnidAnIM vimRzatu svayaM prajJayA madhyastha: san kasya saMbhavanti viparyAsA iti | tadevamAzrayasyAbhAvAnna santi viparyayA: ||17-18|| kiM cAnyat— anutpannA: kathaM nAma bhaviSyanti viparyayA: | viparyayeSvajAteSu viparyayagata: kuta: ||19|| tatra na svato jAyate bhAva: parato naiva jAyate | na svata: paratazceti viparyayagata: kuta: ||20|| kuto viparIta ityartha: | tatazca yaduktam-santi viparyayA: viparyayagatasadbhAvA- diti, tanna yuktam ||19-20|| yasyApi kathaMcidviparyAsacatuSTayamastyevetyabhyupagamyate, tathApi tasya viparItatva- mazakyamAsthAtum | kiM kAraNam ? yasmAt— AtmA ca zuci nityaM ca sukhaM ca yadi vidyate | AtmA ca zuci nityaM ca sukhaM ca na viparyaya: ||21|| yadi etAni AtmazucinityasukhAni viparyAsA iti vyavasthApyante, kimetAni santi, atha na santi ? yadi vidyante, na tarhi viparyAsA:, vidyamAnatvAdanAtmA- divat ||21|| atha na vidyante, tadA eSAmavidyamAnatvAnna kevalaM nAsti viparyAsatvam, viparyAsapratibandhyabhAvAdanAtmAdInAmapi aviparyAsAdInAM nAsti sadbhAva iti pratipAdayannAha— nAtmA ca zuci nityaM ca sukhaM ca yadi vidyate | anAtmAzucyanityaM ca naiva du:khaM ca vidyate ||22|| yadi AtmA ca zuci nityaM ca na vidyate iti manyase, viparyAsAsaMbhavAt, evaM sati AtmAdInAmapyabhAvAd yadi etadanAtmAdikamaviparyAsatvena gRhItam, tadapi tarhi tyajyatAm, pratiSedhyAbhAve pratiSedhasyAbhAvAt | yadA caivamanAtmAdikaM na saMbhavati, tadA tadapi svarUpato’vidyamAnatvAt AtmAdivat kathaM na viparyAsa: syAt ? tasmAt jAtijarAmaraNasaMsAracArakAgArabandhanAnmumukSubhiraSTAvapyete viparyAsAstyAjyA: ||22|| @231 asya ca yathopavarNitaviparyAsavicArasya avidyAdiprahANahetutvena mahArthatAM pratipAdayannAha— evaM nirudhyate’vidyA viparyayanirodhanAt | avidyAyAM niruddhAyAM saMskArAdyaM nirudhyate ||23|| yadA ayaM yogI yathoditena nyAyena viparyAsAn nopalabhate, tadA evaM viparyA- sAnupalambhanena taddhetukA avidyA nirudhyate | tannirodhAcca saMskArAdaya: avidyAhetukA jarAmaraNazokaparidevadu:khadaurmanasyopAyAsaparyantA dharmA nirudhyante || avidyA hi sakalasyaiva saMklezagaNasya jAtyAdidu:khasya ca hetubhUtA | yathA hi kAyendriyahetukAni sarvANi rUpIndriyANi kAyendriye nirudhyamAne nirudhyante, evama- vidyAhetukAni saMskArAdIni bhavAGgAni pravartamAnAni niyatamavidyAyAM niruddhAyAM nirudhyante iti pratipAdayannAha- avidyAyAM niruddhAyAM saMskArAdyaM nirudhyate || iti || atrAha—yadi viparyAsanirodhAdavidyA nirudhyate, asti tarhi avidyA yasyA evaM viparyAsanirodhAnnirodho bhavati | na tarhi avidyamAnAyA gaganacUtalatAyA: prahANopAyAnveSaNamasti | tasmAdvidyate eva avidyA, tannirodhopAyAnveSaNasadbhAvAt | tatazca santi taddhetukA rAgAdaya: klezA: | klezasadbhAvAcca astyeva saMsAre{1. ##T om.## saMsAre.} bhavasaMtati: | ucyate | atra hi nAma atimahadanarthapANDityaM parasya, yo{2. ##T reads## : yo hi nAma sAdhubhi: parArthodayasaMbaddhakakSai: prajJopAyabalairni:zeSaM mahAklezaviSavRkSaM sarvAtmanA du:khamunmUlyamAnai: ##for## yo hi…nmUlyamAnai:.} hi nAma sarvAtmanA atyantadu:khAyAsaklezAsamaJjase saMsAre nirantaraphullaphalapradasaMklezaviSavRkSe parArthodayasaMbaddhakakSai: sAdhubhi: prajJopAyamahAnibalairni:zeSaM tadunmUlyamAnairna kevalaM na sAhAyyenAvatiSThante, api{3. ##T reads## : api khalu tadunmUlakAnAmativirodhitayAvasthita AhopuruSikayA tasya mahA- klezaviSavRkSasyArohaNamAdriyate ##for## api…driyate |} khalu tadunmUlakAnAmatimahAnilabalAnAmiva bhAvasadbhAva- vAdamahAzailAyamAna ivAtivirodhitayA avasthito bhavAn AhopuruSikayA tasyaiva klezaviSavRkSasya jAtijarAmaraNazokAyAsavisaradu:khaikaphalasya sutarAM bhAvAbhiniveza- toyAsravairAropaNamAdriyate || api ca | yadi avidyAdInAM saMklezAnAM prahANaM saMbhavet, syAt tatprahANopAyA- nveSaNam | na ca teSAM prahANaM saMbhavati | yadi syAt, tadA tattvarUpato vidyamAnAnAM vA syAt, avidyamAnAnAM vA ? kiM cAta: ? tatra yadi svarUpata: sadbhUtAnAM klezAnAM prahANamiSyate, tannopapadyate | kiM kAraNam ? yasmAt— @232 yadi bhUtA: svabhAvena klezA: keciddhi kasyacit | kathaM nAma prahIyeran ka: svabhAvaM prahAsyati ||24|| svabhAvato vidyamAnAnAM bhAvAnAM na zakya: svabhAvo vinivartayitum | na hi kSityAdInAM kaThinatvAdisvabhAvo nivartate | evaM yadi ime klezA: svabhAvata: sadbhUtA: syu: | kecidityavidyAdaya: | kasyaciditi pudgalasya | kathaM nAma prahIyeran ? naiva te kasyacit kathaMcinnAm prahIyeran | kasmAtpuna: n ate prahIyante ityAha-ka: svabhAvaM prahAsyatIti | svabhAvasya vinivartayitumazakyatvAt | AkAzAnAvaraNavinivartanA- saMbhavavadityabhiprAya: ||24|| atha svabhAvena asadbhUtA iti vikalpyate, evamapi prahANAsaMbhava evetyAha— yadyabhUtA: svabhAvena klezA: keciddhi kasyacit | kathaM nAma prahIyeran ko’sadbhAvaM prahAsyati ||25|| abhUtA api klezA: svabhAvena avidyamAnA: azakyA eva prahAtum | na hi agne: zaityamasaMvidyamAnaM zakyamapAkartum | evamime’pi klezA: kecid yadi kasyacit svabhAvato na vidyante, kastAn prahAsyati ? naiva kazcit prahAsyati | tadevamubhayapakSe’pi prahANAsaMbhavAnnAsti prahANaM klezAnAm | prahANAbhAvAcca kuta: klezaprahANopAyAnveSaNa- miti | ato yaduktam—vidyanta eva avidyAdaya: klezA:, tatprahANopAyAnveSaNAditi, tadayuktamiti | yathoktamAryasamAdhirAje{1. ##T om. the quotation upto## jAnatha sarvadharmAn.}— yo rajyeta, yatra vA rajyeta, yena vA rajyeta | yo duSyeta, yatra vA duSyeta, yena vA duSyeta | yo muhyeta, yatra vA muhyeta, yena vA muhyeta | sa taM dharmaM na samanupazyati, taM dharmaM nopalabhate | sa taM dharmasamanupazyan anupalabhamAno’rakto’duSTo’mUDho’viparyastacitta: samAhita ityucyate | tIrNa: pAraga ityucyate | kSemaprApta ityucyate || iti vistara: | [samAdhirAjasUtra—9] tathA- AdarzapRSThe tatha tailapAtre nirIkSate nArimukhaM svalaMkRtam | so tatra rAgaM janayitva bAlo pradhAvito kAmi gaveSamANo || @233 mukhasya saMkrAnti yadA na vidyate bimbe mukhaM naiva kadAci labhyate | mUDho yathA so janayeta rAgaM tathopamAn jAnatha sarvadharmAn || ityAdi | [samAdhirAjasUtra-9.10-11] tathA- rUpeNa darzitA bodhI bodhaye rUpa darzitam | viSabhAgena zabdena uttaro dharmu dezita: || zabdena uttaraM rUpaM gambhIraM ca svabhAvata: | samaM rUpaM ca bodhizca nAnAtvaM na sa labhyate || yathA nirvANu gambhIraM zabdena saMprakAzitam | labhyate na ca nirvANaM sa ca zabdo na labhyate || zabdazcApi nirvANaM ca ubhayaM tanna labhyate | evaM zUnyeSu dharmeSu nirvANaM saMprakAzitam || nirvANaM nivRttireva nirvANaM ca na labhyate | apravRttirhi dharmANAM yathA pazcAttathA purA || sarvadharmA: svabhAvena nirvANasamasAdRzA: | jJAtA naiSkramyasArehi ye yuktA buddhabodhaye || [samAdhirAjasUtra-24.1-6] tathA- jJAnena jAnAmyahu skandhazUnyatAM jJAtvA ca klezehi na saMvasAmi | vyAhAramAtreNa hi vyAharAmi parinirvRto lokamimaM carAmi || [samAdhirAjasUtra-6.12] tathA- {1. ##T om. this stanza,##} parinirvRta loki te zUrA yehi svabhAvata jJAtimi dharmA: | kAmaguNairhi caranti asaGgA: saGgu vivarjiya sattva vinenti || iti ||25|| ityAcAryacandrakIrtipAdoparacitAyAM prasannapadAyAM madhyamakavRttau viparyAsaparIkSA nAma trayoviMzatitamaM prakaraNam || @234 24 AryasatyaparIkSA cartuvizatitamaM prakaraNam | atrAha— yadi zUnyamidaM sarvamudayo nAsti na vyaya: | caturNAmAryasatyAnAmabhAvaste prasajyate ||1|| yadi yuktyA nopapadyate iti kRtvA sarvamidaM bAhyamAdhyAtmikaM bhAvajAtaM zUnya— miti pratipAditam, nanu ca evaM sati bahavazca mahAntazca doSA bhavata Apadyante | kathaM kRtvA ? yadi sarvamidaM zUnyaM syAt, tadA yacchUnyaM tannAsti, yacca nAsti, tadavidyamAna- tvAd vandhyAputravannaivotpadyate na cApi nirudhyate, iti na kasyacitpadArthasya udayo vyayazca | tadabhAvAcca caturNAmAryasatyAnAmabhAva: te zUnyavAdina: prasajyate | kathaM kRtvA ? iha hi pUrvahetujanitA: pratItyasamutpannA: paJcopAdAnaskandhA: du:khadu:khatayA vipariNAmadu:khatayA saMskAradu:khatayA ca pratikUlavartitvAcca pIDAtmakatvena du:khamityucyate | etacca du:kha- mAryA eva viparyAsaprahANe sati du:khamiti saMjAnate, na anAryA:, viparyAsAnugatatvAt, yathAdarzanaM ca padArthasvabhAvavyavasthAnAt | yathA hi viparyaMstendriyANAM madhurasvabhAvamapi guDazarkarAdikaM tiktatayA upalabhamAnAnAM jvarAdirogAturANAM tiktataiva satyaM tajjJAnA- pekSayA, na mAdhuryam, tenAtmanA tasya vastuno’nupalabhyamAnatvAt, evamihApi yadyapi paJcopAdAnaskandhA du:khasvabhAvA bhavanti, tathApi ye etAn du:khAtmakAn pazyanti, teSAmeva du:khaM vyavasthApyate, na viparyAsAnugamAdanyathopalabhamAnAnAmiti | ata: AryANAmeva du:khAtmatA{1. ##T## du:khAtmatayA ##for## du:khAtmatA.} satyamiti kRtvA du:khamAryasatyamityucyate | nanu ca anAryaidu:khA vedanA du:khamiti paricchidyate iti, evaM tatkathaM du:khamAryANAmeva satyam ? satyam | na hi du:khaiva vedanA kevalaM du:khasatyam, kiM tarhi paJcApyupAdAnaskandhA:, ityata: AryA- NAmeva tat satyamiti kRtvA Aryasatyamiti vyavasthApyate | yathoktam— UrNApakSma yathaiva hi karatalasaMsthaM na vi(ve ?)dyate puMbhi: | akSigataM tu tadeva hi janayatyaratiM ca pIDAM ca || karatalasadRzo bAlo na vetti saMskAradu:khatApakSma | akSisadRzastu vidvAn tenaivodvejate gADham || iti | tasmAdAryANAmeva taddu:khasatyamiti du:khamAryasatyamiti vyavasthApyate || @235 kadA ca taddu:khamAryasatyaM yujyate ? yadA saMskArANAmudayavyayau saMbhavata: |yadA tu zUnyatvAnna kiMcidutpadyate nApi kiMcinnirudhyate, tadA nAsti du:kham || asati ca du:khe kuta: samudayasatyam ? yato hi hetordu:kham, samudeti samutpadyate sa hetu: tRSNAkarmaklezalakSaNa: samudaya ityucyate |yadA tu phalabhUtaM du:khasatyaM nAsti, tadA phalarahitasya hetukatvAnupapatte: samudayo’pi nAsti || du:khasya ca vigama: apunarutpAda: nirodha ityucyate | yadA tu du:khameva nAsti, tadA kasya nirodha: syAditi ? ato du:khanirodho’pi na saMbhavati | asati hi du:khe nirodhasatyasyApyabhAva:| asati ca du:khanirodhe kuto du:khanirodhagAminI AryASTAGga- mArgAnugA pratipad bhaviSyatIti mArgasatyamapi nAstIti | tadevaM zUnyatvaM bhAvAnAM bruvata: caturNAmAryasatyAnAmabhAva: prasajyate ||1|| tatazca ko doSa iti ? ucyate— parijJA ca prahANaM ca bhAvanA sAkSikarma ca | caturNAmAryasatyAnAmabhAvAnnopapadyate ||2|| caturNAmAryasatyAnAmabhAvaprasaGge sati yadetadanityAdibhirAkArairdu:khasatyaparijJAnaM du:khasamudayasya ca prahANaM du:khanirodhagAminyAzca pratipado bhAvanA du:khanirodhasya ca sAkSikarma sAkSAtkaraNam, tannopapadyate ||2|| yadi du:khAdInAmAryasatyAnAmabhAve sati parijJAnAdikaM nAsti, tadA ko doSa iti ?ucyate— tadabhAvAnna vidyante catvAryAryaphalAni ca | phalAbhAve phalasthA no na santi pratipannakA: ||3|| saMgho nAsti na cetsanti te’STau puruSapudgalA: | abhAvAccAryasatyAnAM saddharmo’pi na vidyate ||4|| dharma cAsati saMghe ca kathaM buddho bhaviSyati | yadA caivaM du:khaparijJAnAdikaM nAsti, tadA, asminnasati srotaApattisakRdA- gAmyanAgAmyarhatphalAkhyaM phalacatuSTayaM nopapadyate | kathaM kRtvA? iha klezAnAM prahANaM saMpiNDitaM phalAkhyaM pratilabhate | tadyathA-saMyojanatrayaprahANe sati SoDaze mArge anvaya- jJAnakSaNe yat klezaprahANaM tat srotaApattiphalam | kAmAvacarANAM bhAvanAprahAtavyAnAM klezAnAmadhimAtramadhyamRdUnAM prakArANAM punaradhimAtramadhyamRduprakArabhedena pratyekaM bhidya- mAnAnAM nava prakArA bhavanti | tatra kAmAvacaraSaSThaklezaprakAraparikSaye vimuktimArge yat prahANaM tat sakRdAgAmiphalam | teSAmeva kAmAvacarANAM navamaprakAraklezaparikSaye @236 vimuktimArge yat klezaprahANaM tadanAgAmiphalam | rUpArUpyAvacarANAM klezAnAM bhAvanA- prahAtavyAnAM bhUmau bhUmau navaprakArabhedebhinnAnAM yAvannaivasaMjJAnAsaMjJAyatanabhUmikanavama- klezaprakAraparikSaye vimuktimArge yat prahANaM tadarhatphalam | ityetAni catvAri phalAni | tAnyetAni kathaM yujyante ? du:khasya parijJAnaM saMbhavati, samudayasya prahANam, nirodhasya sAkSAtkaraNam, AryamArgasya ca bhAvanA bhavati | yadA tu du:khAdInAmAryasatyAnAmabhAve sati du:khaparijJAnAdikaM nAsti, tadA na santi tAni catvAri phalAni | caturNAM ca phalAnAmabhAve sati ye teSu vyavasthitA: phalasthAzcatvAra AryapudgalA:, te na santi | ata eva ca pratipannakA api catvAra AryapudgalA na saMvidyante || iha hi SoDazAt mArge’nvayajJAnakSaNAt pUrve ye paJcadaza kSAntijJAnakSaNA:, tadyathA-traidhAtukadu:khAbhisamaye du:khasatyAlambanAzcatvAra: kSAntijJAnakSaNA: | tatra katame traidhAtukadu:khAbhisamaye catvAra: kSAntijJAnakSaNA: ? tadyathA-kAmAvacaradu:khadarzana- prahAtavyasatkAyAntagrAhamithyAdRSTidRSTiparAmarzazIlavrataparAmarzavicikitsArAgapratighamA- nAvidyAkhyadazAnuzayapratipakSa: anityadu:khazUnyAnAtmAkArotpanna: kAmAvacaradU:khasatyA- lambana: AnantaryamArgalakSaNa: du:khe dharmajJAnakSAntikSaNa: eka: | tadAlambanAkAra eva ca vimuktimArgalakSaNa: du:khe dharmajJAnakSaNa: dvitIya: | evaM rUpArUpyAvacaradu:khasatyAlambana: pratighavarjitAnantaroktASTAdazAnuzayapratipakSa: du:khAdyAkArotpanna: AnantaryamArgalakSaNa: du:khe anvayajJAnakSAntikSaNastRtIya: | tadAlambanAkAra eva ca vimuktimArgalakSaNa: du:khe’nvayajJAnakSaNazcaturtha: || yathA caite traidhAtukAvacaradu:khasatyAbhisamaye kSAntijJAnakSaNAzcatvAra:, evaM kAmAvacarasamudayadarzanaprahAtavyamithyAdRSTiparAmarzavicikitsArAgapratighamAnAvidyA- khyasaptAnuzayapratipakSa: hetusamudayaprabhavapratyayAkArotpanna: kAmAvacarasamudayasatyAlambana: AnantaryamArgalakSaNa: samudaye dharmajJAnakSAntikSaNa: eka: | tadAlambanAkAra eva ca vimuktimArgalakSaNa:samudaye dharmajJAnakSaNo dvitIya: | evaM rUpArUpyAvacarasamudayasatyA- lambana: pratighavarjitAnantaroktadvAdazAnuzayapratipakSa: samudayasatyAkArotpanna: Anantarya- mArgalakSaNa: samudaye’nvayajJAnakSAntikSaNastRtIya: | tadAlambanAkAra eva ca vimukti- mArgalakSaNa: samudaye’nvayajJAnakSaNazcaturtha: | ityete traidhAtukAvacaradu:khasamudayasatyAbhi- samaye catvAra: kSaNA: || yathA caite catvAra: kSaNA: traidhAtukadu:khasamudayasatyAbhisamaye, evaM kAmAvacara- du:khanirodhadarzanaprahAtavyasamudayoktasaptAnuzayapratipakSa: nirodhazAntapraNItani:saraNA- kArotpanna: kAmAvacaradu:khanirodhasatyAlambana:AnantaryamArgalakSaNa: nirodhe dharmajJAna- kSAntikSaNa: eka: | tadAlambanAkAra eva ca vimuktimArgalakSaNa: nirodhe dharmajJAnakSaNa: dvitIya: |etaireva AkArai: rUpArUpyAvacaradu:khanirodhasatyAlambana: pratighavarjitadvAdazA- @237 nuzayapratipakSa: AnantaryamArgalakSaNa: nirodhe anvayajJAnakSAntikSaNastRtIya: | tadAlamba- nAkAra eva ca vimuktimArgalakSaNa: nirodhe anvayajJAnakSaNazcaturtha: | ityete traidhAtukA- vacaradu:khanirodhasatyAbhisamaye catvAra: kSaNA:|| evaM kAmAvacaradu:khanirodhagAmimArgadarzanaprahAtavyanirodhoktAnuzayeSu zIlavrata- parAmarzamaSTamaM prakSipya aSTAnuzayapratipakSa: mArganyAyapratipannairyANikAkArotpanna: kAmAvacaradu:khanirodhagAmimArgAlambana: AnantaryamArgalakSaNa: mArge dharmajJAnakSAntikSaNa: eka: | tadAlambanAkAra eva ca vimuktimArgalakSaNa: mArge dharmajJAnakSaNa: dvitIya: | etai- revAkArai: rUpArUpyAvacaradu:khanirodhagAmimArgAlambana: pratighavarjitacaturdazAnuzayaprati- pakSa: AnantaryamArgalakSaNo mArge’nvayajJAnakSAntikSaNa: tRtIya: | ityete paJcadaza kSaNA: darzanamArgAbhidhAnA:|| evaM vyavasthita: Arya: srotaApattiphalasAkSAtkriyAyai pratipannaka: ityucyate | SoDaze tu mArge’nvayajJAnasthita: sa srotaApanna ityucyate || ta ete aSTAzItiranuzayA: satyAnAM darzanamAtreNa bhAvanAmanapekSyaiva prahIyante iti kRtvA darzanaprahAtavyA ityucyate | yathAdRSTasatyAkArabhAvanayA tu ye pazcAtprahIyante te bhAvanAprahAtavyA:| te ca dazAnuzayA bhavanti | kAmAvacarA rAgapratighamAnAvidyA: | rUpAvacarA eva pratighavarjitAstraya: | ArUpyAvacarAzca traya: ete eveti daza bhavanti | ete ca yathoktena nyAyena bhUmau bhUmau navadhA bhidyante, kAmadhAtau caturSu dhyAneSu, caturSvA- rUpyeSu | ekaikasya ca klezaprakArasya prahANArthamAnantaryavimuktimArgabhedena dvau dvau jJAnakSaNau vyavasthApyete klezakSaNaviparyayeNa| adhimAtrAdhimAtro hi klezaprakAra: mRdumRdubhyAmA- nantaryavimuktimArgAbhyAM prahIyate | yAvanmRdumRduklezaprakAro’dhimAtrAdhimAtrAbhyAM jJAna- kSaNAbhyAM prahIyate | sthUlaM hi malamalpaprayatnasAdhyam’ sUkSmaM tu mahAyatnasAdhyaM {1. ##Mss. om.## ^sAdhyaM ##which is supplled from T.##} rajaka- vastradhAvanasAdharmyeNeti vijJeyam || tatra darzanamArgAdUrdhvaM kAmAvacarabhAvanAprahAtavyaSaSThaklezaprakArapratipakSavimukti- mArgAkhyajJAnakSaNAdarvAg jJAnakSaNAvasthita: Arya: sakRdAgAmiphalapratipannaka ityucyate | sakRdimaM lokamAgatya parinirvANAt sakRdAgAmItyucyate, tatphalArthaM pratipannaka: prayogastha: sakRdAgAmiphalapratipannaka ityucyate | SaSThe tu kSaNe sakRdAgAmItyucyata || SaSThAt kSaNAdUrdhvaM navamaklezaprakAraprahANavimuktimArgakSaNAdarvAgjJAnakSaNeSu varta- mAna: Arya: anAgAmiphalapratipannaka ityucyate | anAgatya imaM lokaM tatraiva parinirvA- NAdanAgAmItyucyate |tatphalArthaM pratipannaka: prayogastha: anAgAmiphalapratipannaka ityu- cyate | navame tu kSaNe anAgAmItyucyate || @238 kAmAvacaranavamavimuktamArgakSaNAdUrdhvaM naivasaMjJAnAsaMjJAtayanabhUmikanavamakleza- prakAraprahANavimuktimArgakSaNAdarvAgjJAnakSaNeSu vartamAna: Arya: arhatphalapratipannaka: ityucyate | sadevamAnuSAsurAllokAt pUjArhatvAdarhannityucyate | tatphalArthaM pratipannaka: prayogastha: arhatphalapratipannaka: ityucyate | bhavAgrikanavamaklezaprakAraprahANAttu navama- vimuktimArge vyavasthita: arhan bhavati || ta ete catvAra: pratipannakA: pudgalA:, catvArazca phalasthA: ityete aSTau mahA- puruSapudgalA bhavanti | paramadakSiNArhA uktA bhagavatA |yathoktaM sUtre- pRSTa: sa devarAjena zakreNa vazavartinA | kRSatAM yajamAnAnAM prANinAM puNyakAGkSiNAm || kurvatAM zraddhaddadhAnAnAM puNyamaupadhikaM sadA | sukSetraM te pravakSyAmi yatra dattaM mahatphalam || pratipannakAzcatvArazcatvArazca phalasthitA: | eSa saMgho dakSiNIyo vidyAcaraNasaMpadA ||iti| yadi catvAri AryasatyAni na santi teSAM ca parijJAnAni, tadA satyadarzana- bhAvanAlabhyAnAM phalAnAmabhAvAt pratipannakaphalasthapudgalAnAmabhAva eva | atazca saMgho nAsti | tatra adhigamadharmeNa pratyakSadharmatayA sarvamArairapi buddhe bhagavati abhedyatvAdavetya prasAdalAbhena saMgha:, san a syAt | na cet santi te’STau puruSapudgalA: || AryasatyAnAM ca abhAvAt saddharmo’pi na saMbhavati | satAmAryANAM dharma: saddharma: | tatra nirodhasatya phaladharma:, mArgasatyaM tu phalAvatAradharma: |eSa tAvadadhigamadharma: | tatsaM- prakAzikA dezanA Agamadharma: | sarva eSa AryasatyAnAmabhAve sati nAstIti— abhAvAccAryasatyAnAM saddharmo’pi na vidyate | dharme cAsati saMghe ca kathaM buddho bhaviSyati || yadi hi yathokto dharma: syAt, tadA taddharmapratipattyA {1. ##T## dharmAnudharmapratipattyA ##for## taddharmaprati^.} sarvAkArasarvadharmAbhisaMbodhAd buddho bhavatIti yuktaM syAt | yadi ca saMgha: syAt, tadA tadupadezairupacIyamAnajJAnasaMbhAra: taddAnamAnazaraNagamanAdibhizca upacIyamAnapuNyasaMbhAra: kramAd buddho bhavet || atha vA | asati saMghe srotaApattiphalapratipannakAdInAmabhAva: syAt | na ca pratipannakAditvamaprApya buddhatvamApyate | avazyaM hi pUrvaM bhagavatA kasmiMzcit phale vyavasthAtavyam | tatra ca phale vyavasthita: saMghAnta:pAtyeva bhagavAn bhavati | saMghe cAsati niyataM nAsti bhagavAn buddha: | atha bhagavAnapi azaikSAntarbhAvAt saMghAntargata eva | tathA ca buddhapramukho bhikSusaMgha: ityabhidhAnAt saMghAntargata eva bhagavAn iti kecidvarNayanti | teSAM matena spaSTamevaitat— @239 dharma cAsati saMghe ca kathaM buddho bhaviSyati | iti | madhyoddezikAzca mahAvastUpadiSTabhUmivyavasthayA prathamabhUmisthitaM bodhisattva- mutpannadarzanamArgaM vyAcakSANA: saMghAnta:pAtinaM vyAcakSate | tadA saMghe cAsati bodhi- sattvo’pi nAstIti kathaM buddho bhaviSyatIti spaSTamevaitat | tad— evaM trINyapi ratnAni bruvANa: pratibAdhase ||5|| zUnyatAmityevaM vadan buddhadharmasaMghAkhyAni trINyapi durlabhatvAt kadAcideva utpattita: alpapuNyAnAM ca tadaprApte: mahArghamUlyatvAd ratnAni pratibAdhase ||5|| kiM cAnyat— zUnyatAM phalasadbhAvamadharmaM dharmameva ca | sarvasaMvyavahArAMzca laukikAn pratibAdhase ||6|| zUnyatAM bruvANa ityanena saMbandha: | yadi sarvamidaM zUnyam, yadA sarvameva nAsti, tadA sarvAnta:pAtitvAt dharmAdharmau saha taddhetukena iSTAniSTaphalena na saMbhavata: | sarvaM eva cAmI laukikA vyavahArA:-kuru, paca, khAda, tiSTha, gaccha, Agaccha ityevamAdayo’pi sarvAntargatatvAt sarvadharmANAM ca zUnyatvAnnaiva yujyante iti | ato nAyaM yathopavarNito nyAyo jyAyAniti ||6|| atra brUma: zUnyatAyAM na tvaM vetsi prayojanam | zUnyatAM zUnyatArthaM ca tata evaM vihanyase ||7|| sa bhavAn svavikalpanayaiva nAstitvaM zUnyatArtha ityevaM viparItamadhyAropya “yadi sarvamidaM zUnyamudayo nAsti na vyaya:” ityAdinopAlambhaM bruvANo’smAsu mahAntaM khedamApanno’tIva vihanyate | vividhairbhUtai: parikalpairhanyate ityartha: | na tvayamasmAbhiratra zAstre zUnyatArtha upavarNito yastvayA parigRhIta:, zUnyatArthaM cAjAnAna: zUnyatAmapi na jAnAsi | na cApi zUnyatAyAM yatprayojanaM tadvijAnAsi | tatazca yathAvasthitavastu- svarUpAparijJAnena etat tvayA bahu cAyuktamasmadvyAkhyAnAsaMbaddhamevopavarNitam || atha kiM puna: zUnyatAyAM prayojanam ? uktameva tadAtmaparIkSAyAm— karmaklezakSayAnmokSa: karmaklezA vikalpata: | te prapaJcAtprapaJcastu zUnyatAyAM nirudhyate ||iti| [ma^ zA^-18.5] ato niravazeSaprapaJcopazarmArthaM zUnyatopadizyate, tasmAtsarvaprapaJcopazama: zUnyatAyAM prayojanam | bhavAMstu nAstitvaM zUnyatArthaM parikalpayan prapaJcajAlameva saMvardhayamAno na zUnyatAyAM prayojanaM vetti || @240 atha kA puna: zUnyatA ? sApi tatraivoktA | aparapratyayaM zAntaM prapaJcairaprapaJcitam | nirvikalpamanAnArthametattattvasya lakSaNam || iti | [ma^ zA^-18.9] ata: prapaJcanivRttisvabhAvAyAM zUnyatAyAM kuto nAstitvamiti zUnyatAmapi na jAnAti bhavAn | yaM cArthamupAdAya zUnyatAzabda: pravartate, tamapIhaiva pratipAdayiSyAma:- ya: pratItyasamutpAda: zUnyatAM tAM pracakSmahe | sA prajJaptirupAdAya pratipatsaiva madhyamA || iti | [ma^ zA^-24.18] ya: pratyayairjAyati sa hyajAto na tasya utpAdu svabhAvato’sti | ya: pratyayAdhInu sa zUnyu ukto ya: zUnyatAM jAnati so’pramatta: || iti bhagavato gAthAvacanAt | evaM pratItyasamutpAdazabdasya yo’rtha:, sa eva zUnyatAzabdasyArtha:, na punarabhAvazabdasya yo’rtha: sa zUnyatAzabdasyArtha: | abhAvazabdArthaM ca zUnyatArthamityadhyAropya bhavAnasmAnupAlabhate | tasmAcchUnyatAzabdArthamapi na jAnAti | ajAnAnazca tvamevamupAlambhaM kurvan niyataM vihanyase ||7|| kazcAsmAkaM yathoktamupAlambhaM karoti ? yo bhagavatpravacanopadiSTAviparIta- satyadvayavibhAgaM na jAnAti, kevalaM granthamAtrAdhyayanapara eveti | ata AcArya: karuNayA parasya mithyApravacanArthAvabodhanirAsArthaM bhagavatpravacanopadiSTAviparItasatyadvayavyavasthA- meva tAvadadhikRtyAha— dve satye samupAzritya buddhAnAM dharmadezanA | lokasavRtisatyaM ca satyaM ca paramArthata: ||8|| iha hi bhagavatAM buddhAnAM satyadvayamAzritya dharmadezanA pravartate | katamatsatyadvayam ? lokasaMvRtisatyaM ca paramArthasatyaM ca | tatra skandhAtmA loka AkhyAtastatra loko hi nizrita: | iti vacanAtpaJca skandhAnupAdAya prajJapyamAna: pudgalo loka ityucyate | samantAdvaraNaM saMvRti: | ajJAnaM hi samantAtsarvapadArthatattvAvacchAdanAtsaMvRtirityucyate | parasparasaMbhavanaM vA saMvRtiranyonyasamAzrayeNetyartha: | atha vA saMvRti: saMketo lokavyavahAra ityartha: | sa cAbhidhAnAbhidheyajJAnajJeyAdilakSaNa: | loke savRtirlokasaMvRti: | kiM punaralokasaMvRtirapyasti yata evaM viziSyate lokasaMvRtiriti ? yathAvasthitapadArthAnuvAda @241 eSa:, nAtraiSA cintAvatarati | atha vA | timirakAmalAdyupahatendriyaviparItadarzanAvasthA- nAste’lokA:, teSAM yA saMvRtirasAvalokasaMvRti: | ato viziSyate lokasaMvRtiriti | etacca madhyamakAvatAre vistareNoktaM tato veditavyam | lokasaMvRtyA satyaM lokasaMvRti- satyam | sarva evAyamabhidhAnAbhidheyajJAnajJeyAdivyavahAro’zeSo lokasaMvRtisatya- mityucyate | na hi paramArthata ete vyavahArA: saMbhavanti | tatra hi- nivRttamabhidhAtavyaM nivRtte cittagocare | anutpannAniruddhA hi nirvANamiva dharmatA || [ma^ zA^-18.7] iti kRtvA kutastatra paramArthe vAcAM pravRtti: kuto vA jJAnasya ? sa hi para- mArtho’parapratyaya: zAnta: pratyAtmavedya AryANAM sarvaprapaJcAtIta: | sa nopadizyate na cApi jJAyate | uktaM hi pUrvam— aparapratyayaM zAntaM prapaJcairaprapaJcitam | nirvikalpamanAnArthametattattvasya lakSaNam || iti | [ma^ zA^-18.9] paramazcAsAvarthazceti paramArtha: | tadeva satyaM paramArthasatyam | anayozca satya- yorvibhAgo vistareNa madhyamakAvatArAdavaseya: | tadetatsatyadbayamAzritya buddhAnAM bhagavatAM dharmadezanA pravartate | evaM vyavasthite dezanAkrame— ye’nayorna vijAnanti vibhAgaM satyayordvayo: | te tattvaM na vijAnanti gambhIraM buddhazAsane ||9|| atrAha-yadi tarhi paramArtho niSprapaJcasvabhAva: sa evAstu, tatkimanayA aparayA skandhadhAtvAyatanAryasatyapratItyasamutpAdAdidezanayA prayojanamaparamArthayA ? atattvaM hi parityAjyam | yacca parity#jyaM kiM tenopadiSTena ? ucyate | satyametadevam | kiM tu laukikaM vyavahAramanabhyupagamya abhidhAnAbhidheyajJAnajJeyAdilakSaNam, azakya eva paramArtho dezayitum, adezitazca na zakyo’dhigantum, anadhigamya ca paramArthaM na zakyaM nirvANamadhigantumiti pratipAdayannAha— vyavahAramanAzritya paramArtho na dezyate | paramArthamanAgamya nirvANaM nAdhigamyate ||10|| tasmAnnirvANAdhigamopAyatvAdavazyameva yathAvasthitA saMvRti rAdAvevAbhyupeyA bhAjanamiva salilArthineti ||10|| tadevaM ya: saMvRtiparamArthalakSaNasatyadvayasya vyavasthAmapAkRtya zUnyatAM varNayati, taM tathAvidhaM pudgalam— @242 vinAzayati durdRSTA zUnyatA mandamedhasam | sarpo yathA durgRhIto vidyA vA duSprasAdhitA ||11|| saMvRtisatyaM hi ajJAnamAtrasamutthApitaM ni:svabhAvaM buddhvA tasya paramArthalakSaNAM zUnyatAM pratipadyamAno yogI nAntadvaye patati | kiM tadAsIdyadidAnIM nAstItyevaM pUrvaM bhAvasvabhAvAnupalambhAt pazcAdapi nAstitAM na pratipadyate | pratibimbAkArAyAzca lokasaMvRterabAdhanAt karmakarmaphaladharmAdharmAdikamapi na bAdhate |na cApi paramArthaM bhAvasva- bhAvatvena samAropayati | ni:svabhAvAnAmeva padArthAnAM karmaphalAdidarzanAt sasvabhAvAnAM cAdarzanAt || yastu evaM satyadvayavibhAgamapazyan zUnyatAM saMskArANAM pazyati, sa zUnyatAM pazyan mumukSurnAstitAM vA saMskArANAM parikalpayed, yadi vA zUnyatAM kAMcidbhAvata: satIm, tasyAzcAzrayArthaM bhAvasvabhAvamapi parikalpayet | ubhayathA cAsya durdRSTA zUnyatA niyataM vinAzayet | kathaM kRtvA ? yadi tAvatsarvamidaM zUnyaM sarvaM nAstIti parikalpayet, tadAsya mithyAdRSTirApadyate | yathoktam— vinAzayati durdRSTo dharmo’yamavipazcitam | nAstitAdRSTisamale yasmAdasminnimajjati || atha sarvApavAdaM kartuM necchati, tadA niyatamasya zUnyatAyA: pratikSepa Apadyate— kathaM hi nAma amI bhAvA: sakalasurAsuranaralokairupalabhyamAnA api zUnyA bhaviSyanti ? tasmAnna ni:svabhAvArtha: zUnyatArtha:, ityevaM pratikSipya saddharmavyasanasaMvartanIyena pApakena karmaNA niyatamapAyAnvayAt | yathoktamAryaratnAvalyAm— aparo’pyasya durjJAnAnmUrkha: paNDitamAnika: | pratikSepavinaSTAtmA yAtyavIcimadhomukha: || iti | evaM tAvadabhAvena gRhyamANA zUnyatA grahItAraM vinAzayati | athAyaM bhAvena zUnyatAM parikalpayet, tadAzrayANAM ca saMskArANAmastitvam, evamapi nirvANagAmini mArge vipratipannatvAcchUnyatopadezavihvalo jAyeta | tadevaM bhAvarUpeNApi zUnyatA gRhyamANA grahItAraM vinAzayati || nanu ca yadupakArakaM tadanyathA [kriyamANamakAloptamiva {1. ##Portion in [ ] is wanting in Mss. and its substance is supplied from T.##} bIjaM na phalAya kalpate, kAloptaM ca mahate phalalAbhAya jAyate, evameva maNimantrauSadhAdibhi]rgRhyamANa: [sarpa:] mahAntaM dhanaskandhamAvahati ziromaNigrahaNAt{2. ##T om.## ziromaNi…kalpanAt.}, tena ca vyAlagrAhakANAM jIvikA- kalpanAt | yathoddezatiraskAreNa tug RhyamANo grahItArameva vinAzayati | yathA ca @243 yathopadezaM prasAdhitA vidyA sAdhakamanugRhNAti, upadezaparibhraSTA tu sAdhyamAnA sAdhaka- meva vinAzayati, evamihApi yathopadezaM zUnyatA mahatI vidyA sAdhyamAnA gRhyamANA bhAvAbhAvAdigrAhatiraskAreNa madhyamayA pratipadA grahItAraM parameNa jAtijarAmaraNAdi- du:khahutAzanazamanaikarasena nirupadhizeSanirvANajaladharadhArAvarSamukhena yojayati | yathopa— dezavizeSavigamena tug RhyamANA niyataM yathoditena nyAyena grahItArameva vinAzayati || yatazcaivaM zUnyatA durgRhItA grahItAraM vinAzayati, mandaprajJaizca azakyA samyaggrahItum— atazca pratyudAvRttaM cittaM dezayituM mune: | dharmaM matvAsya dharmasya mandairduravagAhatAm ||12|| yasmAdayaM zUnyatAlakSaNo dharmo mandamedhasamalpaprajJaM sattvaM viparyAsagrahaNA- dvinAzayati, ata eva asya dharmasya mandairduravagAhatAM matvA anuttarAM samyaksaMbodhimabhi- saMbudhya sarvasattvadhAtuM cAvalokya dharmasya cAtigAmbhIryam, saddharmaM dezayituM citta prati- nivRttaM munerbuddhasya bhagavato mahopAyajJAnavizeSazAlina: | yathoktaM sUtre{1. ##All versions agree in mentioning Buddha’s hesitation for prea- ching to the world his new doctrine almost in identical terms. Compare##: mahAvagga, ##I. 5.; Lalita. xxv; ## mahAvastu ##III., etc.##}— atha bhagavato’cirAbhisaMbuddhasyaitadabhavat—adhigato mayA dharmo gambhIro gambhI- rAvabhAso’tarko’tarkAvacara: sUkSma: paNDitavijJavedanIya: | sacettamahaM pareSAmArocayeyam, pare ca me na vibhAvayeyu:, sa mama vighAta: syAt, klamatha: syAt, cetaso’nudaya: syAt | yannvahamekAkyaraNye pravivikte dRSTadharmasukhavihAramanuprApto vihareyam | iti vistara: ||12|| tadevaM satyadvayAviparItavyavasthAmavijJAya— zUnyatAyAmadhilayaM yaM puna: kurute bhavAn | doSaprasaGgo nAsmAkaM sa zUnye nopapadyate ||13|| yo’yaM bhavatA mahAn doSaprasaGgo’smAsu prakSipta:- yadi zUnyamidaM sarvamudayo nAsti na vyaya: | ityAdinA, sa yasmAt satyadvayavyavasthAnabhijJena satA zUnyatAM zUnyatArthaM zUnyatAprayojanaM ca yathAvadabuddhvA upakSipta:, so’smAkaM zUnye zUnyatAvAde nopapadyate | yatazca nopapaedyate, ato yaM bhavAn doSaprasaGgaM zUnyatAyAmudbhAvayan zUnyatAyAmadhilayamadhikSepaM nirAkaraNaM pratikSepaM karoti, so’dhilayo’smAkaM nopapadyate | abhAvArthaM hi zUnyatArthamadhyAropya prasaGga udbhAvito bhavatA | na ca vayamabhAvArthaM zUnyatArthaM vyAcakSmahe, kiM tarhi pratItya- samutpAdArtham | ityato na yuktametat zUnyatAdarzanadUSaNam ||13|| @244 na ca kevalaM yathoktadoSaprasaGgo’smatpakSe nAvatarati, api khalu sarvameva satyAdi- vyavasthAnaM sutarAmupapadyate iti pratipAdayannAha— sarvaM ca yujyate tasya zUnyatA yasya yujyate | sarvaM na yujyate tasya zUnyaM yasya na yujyate ||14|| yasya hi sarvabhAvasvabhAvazUnyateyaM yujyate, tasya sarvametad yathopavarNitaM yujyate | kathaM kRtvA ? yasmAt pratItyasamutpAdaM hi vayaM zUnyateti vyAcakSmahe— ya:{1. ##See under XIII. 2, where this stanza is quoted as from## anavataptahradApasaMkramaNasUtra; ##Mdo xii; Nanjio,No. 437 under## anavataptanAgarAjapari pRcchAsUtra.} pratyayairjAyati sa hyajAto na tasya utpAdu svabhAvato’sti | ya: pratyayAdhInu sa zUnya ukto ya: zUnyatAM jAnati so’pramatta: || iti gAthAvacanAt | “zUnyA: sarvadharmA ni:svabhAvayogena” iti prajJApAramitAbhidhAnAt || tasmAdyasyeyaM zUnyatA yujyate rocate{2. ##T om.## rocate kSamate.} kSamate, tasya pratItyasamutpAdo yujyate | yasya pratItyasamutpAdo yujyate, tasya catvAryAryasatyAni yujyante | kathaM kRtvA ? yasmAt pratItyasamutpannaM hi du:khaM bhavati nApratItyasamutpannam | tacca ni:svabhAvatvAcchUnyam | sati ca du:khe du:khasamudayo du:khanirodho du:khanirodhagAminI ca pratipad yujyate | tatazca du:khaparijJAnaM samudayaprahANaM nirodhasAkSAtkaraNaM mArgabhAvanA ca yujyate | sati ca du:khAdisatyaparijJAnAdike phalAni yujyante | satsu ca phaleSu phalasthA yujyante | satsu ca phalastheSu pratipannakA yujyante | satsu ca pratipannakaphalastheSu saMgho yujyate | Arya- satyAnAM ca sadbhAve sati saddharmo’pi yujyate | sati ca saddharme saMghe ca buddho’pi yujyate | tatazca trINyapi ratnAni yujyante | laukikalokottarAzca padArthA: sarve vizeSAdhigamA yujyante | dharmAdharmaM tatphalaM sugatidurgati: laukikAzca sarvasaMvyavahArA yujyante | tadevam— sarvaM ca yujyate tasya zUnyatA yasya yujyate | yasya sarvabhAvasvabhAvazUnyatA yujyate, tasya sarvametad yathoditaM yujyate, saMpadyate ityartha: | yasya tu zUnyatA yathoditA na yujyate, tasya pratItyasamutpAdAbhAvAt sarvaM na yujyate | yathA ca na yujyate, tathA vistareNa pratipAdayiSyati ||14|| tadevamAsmAkIne suparizuddhatare sarvavyavasthAsu aviruddhe vyavasthite, atisthUle atyAsanne tadviruddhe ca svakIye pakSe doSavati atimogho yathAvadavasthitau guNadoSAva- pazyan— @245 sa tvaM doSAnAtmanInAnasmAsu paripAtayan | azvamevAbhirUDha:{1. ##Compare## laukikanyAyAJjali, III, azvArUDhA: kathaM cAzvAn vismareyu: sacetasa: | ##or## zuklavidarzanA ##as cited by Poussin:## ghoTAmevAbhirUDha: san ghoTAmevAsi vismRta: || svabhAvAdyadi bhAvAnAM sadbhAvamanupazyasi | ahetupratyayAn bhAvAMstvamevaM sati pazyasi ||} sannazvamevAsi vismRta: || 15 || yathA hi kazcid yamevAzvamArUDha:, tameva vismRta: san, tadapahAradoSeNa parAnu- pAlabhate, evameva bhavAn pratItyasamutpAdalakSaNazUnyatAdarzanAzvamArUDha eva atyanta- vikSepAttamanupalambhamAno’smAn parivadati ||15|| ke punaste parasya doSA:, yAnanupalabhamAna: zUnyatAvAdinameva upAlabhate iti, tAn pratipAdayannAha— svabhAvAdyadi bhAvAnAM sadbhAvamanupazyasi | ahetupratyayAn bhAvAMstvamevaM sati pazyasi ||16|| yadi tvaM svabhAvena vidyamAnAn bhAvAn pazyasi, tadA svabhAvasya hetupratyaya- nirapekSatvAt ahetupratyayAn avidyamAnahetupratyayAn padArthAn bAhyAdhyAtmikabhedabhinnAn nirhetukAn tvamevaM sati pazyasi ||16|| sati ca ahetukatvAbhyupagame— kAryaM ca kAraNaM caiva kartAraM karaNaM kriyAm | utpAdaM ca nirodhaM ca phalaM ca pratibAdhase ||17|| kathaM kRtvA ? yadIha ghaTa: svabhAvato’stIti parikalpayasi, tadA asya svabhAvato vidyamAnasya kiM mRdAdibhirhetupratyayai: prayojanamiti teSAmabhAva: syAt | nirhetukaM ca kAryaM ghaTAkhyaM nopapadyate | asati cAsmiMzcakrAdikasya karaNasya, kartu: kumbhakArasya ghaTakaraNakriyAyAzcAbhAvAdutpAdanirodhayorabhAva: | asatozcotpAdanirodhayo: kuta: phalam ? iti sasvabhAvAbhyupagame sati sarvametat kAryAdikaM pratibAdhase | tadeva bhavata: sasvabhAvAbhyupagame sati sarvameva na yujyate ||17|| asmAkaM tub hAvasvabhAvazUnyatAvAdinAM sarvametadupapadyate | kiM kAraNam ? yasmAdvayam— ya: pratItyasamutpAda: zUnyatAM tAM pracakSmahe | sA prajJaptirupAdAya pratipatsaiva madhyamA ||18|| @246 yo’yaM pratItyasamutpAdo hetupratyayAnapekSya aGkuravijJAnAdInAM prAdurbhAva:, sa svabhAvenAnutpAda: | yazca svabhAvenAnutpAdo bhAvAnAM{1. ##T om.## bhAvAnAM.} sA zUnyatA | yathA bhagavatoktam– ya: pratyatyairjAyati sa hyajAto na tasya utpAdu svabhAvato’sti | ya: pratyayAdhInu sa zUnya ukto ya: zUnyatAM jAnati so’pramatta: || iti | tathA AryalaGkAvatAre{2. ##Compare page 76 of Nanjio’s edition;## anutpattiM saMdhAya mahAmate ni:svabhAvA: sarvabhAvA:.}–“svabhAvAnutpatiM saMdhAya mahAmate sarvadharmA: zUnyA iti mayA dezitA:” || iti vistareNoktam || dvyardhazatikAyAm—“zUnyA: sarvadharmA ni:svabhAvayogena” || iti || yA ceyaM svabhAvazUnyatA{3. ##T om.## svabhAva^.} sA prajJaptirupAdAya, saiva zUnyatA upAdAya prajJaptiriti vyavasthApyate | cakrAdInyupAdAya rathAGgAni ratha: prajJapyate | tasya yA svAGgAnyupAdAya prajJapti:, sA svabhAvenAnutpatti:, yA ca svabhAvenAnutpatti:, sA zUnyatA | saiva svabhAvA- nutpattilakSaNA zUnyatA madhyamA pratipaditi vyavasthApyate | yasya hi svabhAvenAnutpatti:, tasya astitvAbhAva:, svabhAvena cAnutpannasya vigamAbhAvAnnAstitvAbhAva iti | ato bhAvAbhAvAntadvayarahitatvAt sarvasvabhAvAnutpattilakSaNA zUnyatA madhyamA pratipat, madhyamo mArga ityucyate | tadevaM pratItyasamutpAdasyaivaitA vizeSasaMjJA:-zUnyatA, upAdAya prajJapti:, madhyamA pratipad iti ||18|| vicAryamANazca sarvathA- apratItya samutpanno dharma: kazcinna vidyate | yasmAttasmAdazUnyo hi dharma: kazcinna vidyate ||19|| yo hi apratItyasamutpanno dharma:, sa na saMvidyate | yathoktaM zatake— apratItyAstitA nAsti kadAcitkasyacitkvacit | na kadAcitkvacitkazcidvidyate tena zAzvata: || AkAzAdIni kalpyante nityAnIti pRthagjanai: | laukikenApi teSvarthAnna pazyanti vicakSaNA: || iti | [catu:zataka-9.2-3] @247 uktaM ca bhagavatA- pratItya dharmAnadhigacchate vidU na cAntadRSTIya karoti nizrayam | sahetu sapratyaya dharma jAnati ahetu apratyaya nAsti dharmatA || evam— apratItya samutpanno dharma: kazcinna vidyate | pratItyasamutpannazca zUnya: | tasmAdazUnyo dharmo nAsti | yata etadevam, ato’smAkaM sarvadharmAzca zUnyA:, na ca paroktadoSaprasaGga: ||19|| bhavatastu sasvabhAvavAdina:- yadyazUnyamidaM sarvamudayo nAsti na vyaya: | tadA niyatamudayavyayayorabhAve sati— caturNAmAryasatyAnAmabhAvaste prasajyate ||20|| kiM kAraNam ? yasmAt— apratItya samutpannaM kuto du:khaM bhaviSyati | anityamuktaM du:khaM hi tatsvAbhAvye na vidyate ||21|| yaddhi sasvabhAvam, na tatpratItyotpadyate | yacca apratItya samutpannam, na tada- nityaM bhavati | na hi gaganakusumamavidyamAnamanityam | anityaM ca du:khamuktaM bhagavatA- yadanitya taddu:khamiti | tathA ca zatakazAstre— anityasya dhruvA pIDA pIDA yasya na tatsukham | tasmAdanityaM yatsarvaM du:khaM taditi jAyate || iti | [catu:zataka-2.25] yacca anityaM svAbhAvye sasvabhAvatve’bhyupagamyamAne bhAvAnAm, tanna vidyata iti ||21|| evaM tAvat sasvabhAvatve sati bhAvanAM du:khaM na yujyate | na ca kevalaM du:khameva na yujyate, sati sasvabhAvAbhyupagame samudayo’pi na yujyate iti pratipAdayannAha— svabhAvato vidyamAnaM kiM puna: samudeSyate | tasmAtsamudayo nAsti zUnyatAM pratibAdhata: ||22|| iha samudetyasmAddu:khamiti du:khasya hetu [ ta: ] samudaya ityucyate | tadasya du:khasya zUnyatAM pratibAdhamAnasya sasvabhAvaM du:khamabhyupagacchata: tasya punarutpAdavaiyarthyAt taddhetukalpanAvaiyarthyameva, ityevaM zUnyatAM pratibAdhamAnasya samudayo’pi bhavato na yujyate ||22|| @248 svAbhAvikameva du:khamabhyupagacchato du:khanirodho’pi na yujyate iti pratipAdayannAha— na nirodha: svabhAvena sato du:khasya vidyate | svabhAvaparyavasthAnAnnirodhaM pratibAdhase ||23|| yadi hi svabhAvato du:khaM syAt, tadA svabhAvasyAnapAyitvAt kuto’sya nirodha- tvamiti ? evaM svabhAvaparyavasthAnAt svabhAvaM gRhItvA pratyavatiSThamAno du:khanirodhamapi pratibAdhase ||23|| idAnImAryamArgo’pi sasvabhAvavAdino yathA nopapadyate tathA pratipAdayannAha— svAbhAvye sati mArgasya bhAvanA nopapadyate | athAsau bhAvyate mArga: svAbhAvyaM ten a vidyate ||24|| yadi hi sasvabhAvA bhAvA bhaveyu:, tadA mArgo’pi sasvabhAva eveti kRtvA abhAvita evAsAvasti | tasya kiM punarbhAvanayeti ? evam— svAbhAvye sati mArgasya bhAvanA nopapadyate | atha asya mArgasya bhAvanA abhyupagamyate bhavatA, evaM tarhi svabhAvatA Arya- mArgasya na syAt, kAryatvAdityabhiprAya: ||24|| api ca—du:khasya nirodhaprAptyarthaM samudayasya ca prahANArthaM bhAvanA mArgasyeSyate | pUrvoktena tu nyAyena sasvabhAvavAdino bhavata:- yadA du:khaM samudayo nirodhazca na vidyate | mArgo du:khanirodhatvAt katama: prApayiSyati ||25|| nAstyeva asau du:khanirodha:, yannirodhAnmArgo bhAvita: san prApayiSyati | tasmAdAryamArgo’pyevaM nopapadyata iti | evaM sasvabhAvavAdina: caturNAmAryasatyAnAmabhAva: prApnoti ||25|| idAnIM du:khAdiparijJAnAdikamapi yathA parasya na saMbhavati, tathA pratipAdayannAha- svabhAvenAparijJAnaM yadi tasya puna: katham | parijJAnaM nanu kila svabhAva: samavasthita: ||26|| yadi pUrvaM du:khamaparijJAtasvabhAvaM tat pazcAt parijJAyata iti kalpyate, tadayuktam | kiM kAraNam ? yasmAnnanu kila svabhAva: samavasthita: | yo hi svabhAva:, sa kila loke samavasthita:, naivAnyathAtvamApadyate, vahnerauSNyavat | yadA ca svabhAvasyAnyathAtvaM nAsti, tadA pUrvamaparijJAtasvabhAvasya du:khasya pazcAdapi parijJAnaM nopapadyata iti | ato du:kha- parijJAnamapi na saMbhavati ||26|| yadA caitaddu:khaparijJAnamapi na saMbhavati, tadA- prahANasAkSAtkaraNe bhAvanA caivameva te | parijJAvanna yujyante catvAryapi phalAni ca ||27|| @249 yadetat samudayasya prahANaM nirodhasya ca sAkSAtkaraNam, te ete dve prahANasAkSA- tkaraNe | yA ca mArgasya bhAvanA, eSApi | evameva te du:khaparijJAnAsaMbhavAnna yujyante | samudayasya svabhAvenAprahINasya svabhAvasyAnapAyitvAt pazcAdapi prahANaM nopapadyate | evaM bhAvanAsAkSAtkaraNe’pi yojyam | na ca kevalaM parijJAnAdikameva na saMbhavati sasvabhAvavAde, api ca— parijJAvanna yujyante catvAryapi phalAni ca | yathA svabhAvenAparijJAtasya du:khasya parijJAnaM na yuktam, evaM svabhAvenAvidya- mAnasya pUrvaM srota Apattiphalasya pazcAdastitvaM na saMbhavati | yathA srotaApattiphalasya, evaM sakRdAgAmyanAgAmyarhatphalAnAmabhAvo veditavya: ||27|| na ca kevalametAni phalAni parijJAvanna yujyante, kiM tarhi adhigamo’pyeSAM na yujyata iti pratipAdayannAha— svabhAvenAnadhigataM yatphalaM tatpuna: katham | zakyaM samadhigantuM syAtsvabhAvaM parigRhNata: ||28|| svabhAvasyAvija{1. ##T## svabhAvasyAvyAvartanAt ##for## svabhAva…prakRtikatvAt.} hanaprakRtikatvAdbhAvasvabhAvavAdamabhyupagacchata: pUrvamanadhigata- svabhAvAnAM pazcAdapyadhigamo nopapadyate ||27|| tatazca— phalAbhAve phalasthA no na santi pratipannakA: | saMgho nAsti na cetsanti te’STau puruSapudgalA: ||29|| abhAvAccAryasatyAnAM saddharmo’pi na vidyate | dharma cAsati saMghe ca kathaM buddho bhaviSyati ||30|| anayozca zlokayo: pUrvavadevArtho veditavya: ||29-30|| api ca—sasvabhAvAbhyupagame{2. ##T## svabhAvavAdAbhyupagame ##for## sasvabhAvAbhyupagame.} sati— apratItyApi bodhiM ca tava buddha: prasajyate | apratItyApi buddhaM ca tava bodhi: prasajyate ||31|| yadi hi svabhAvato buddho nAma kazcid bhAva: syAt, sa bodhiM sarvajJajJAnamapratI- tyApi anapekSyApi syAt | akRtrima: svabhAvo hi nirapekSa: paratra ca | iti vacanAt | tathA vinApi buddhena bodhi: syAt, anapekSyApi buddhaM nirAzrayA bodhi: syAt ||31|| @250 kiM cAnyat— yazcAbuddha: svabhAvena sa bodhAya ghaTannapi | na bodhisattvacaryAyAM bodhiM te’dhigamiSyati ||32|| iha hi buddhatvAtpUrvamabuddhasvabhAvasya sata: pudgalasya satyAmapi bodhisattvacaryAyAM bodhyarthaM ghaTamAnasyApi naiva bodhi: syAt, abuddhasvabhAvasya vyAvartayitumazakya- tvAt ||32|| kiM cAnyat- na ca dharmamadhamaM vA kazcijjAtu kariSyati | kimazUnyasyasya kartavyaM svabhAva: kriyate na hi || 33 || sati hi svabhAvavAdAbhyupagame dharmAdharmayo: karaNaM nopapadyate | kiM hi azUnyasya kartavyam ? na hi svabhAvasyAzUnyasya kAraNamupapadyate vidyamAnatvAt ||33|| kiM cAnyat— vinA dharmamadharmaM ca phalaM hi tava vidyate | dharmAdharmanimittaM ca phalaM tava na vidyate ||34|| yadetaddharmAdharmanimittakamiSTAniSTaphalam, yadi tat svabhAvato’sti, tad vinApi dharmAdharmAbhyAM syAt | yadA ca vinA dharmAdharmaM phalaM tavAsti, tadA dharmAdharmajaM phalaM tava na saMbhavati | dharmAdharmopArjanavaiyarthyaM syAt, dharmAdharmanimittaM ca phalaM tava na vidyate | iti | atha dharmAdharmanimittakaM phalaM bhavatIti parikalpyate, na tarhi tatphalazUnyamiti pratipAdayannAha— dharmAdharmanimittaM vA yadi te vidyate phalam | dharmAdharmasamutpannamazUnyaM te kathaM phalam ||35|| zUnyamevaitat, pratItyasamutpannatvAt, pratibimbavat, ityabhiprAya: ||35|| api ca | sarva eva hyete `gaccha, kuru, paca, paTha, tiSTha’ ityevamAdayo laukikA vyavahArA pratItyasamutpannA: | tAn yadi sasvabhAvAnicchati bhavAn, tadA bhavatA pratItyasamutpAdo bAdhito bhavati | tadbAdhanAcca sarva eva laukikA vyavahArA bAdhitA bhavantIti pratipAdayannAha— sarvasaMvyavahArAMzca laukikAn pratibAdhase | yatpratItyasamutpAdazUnyatAM pratibAdhase ||36|| yacchabda: kriyAvizeSaNam | yadvAdhase ityanena saMbadhyate ||36|| @251 kiM cAnyat— na kartavyaM bhavetkiMcidanArabdhA bhavetkriyA | kAraka: syAdakurvANa: zUnyatAM pratibAdhata: || 37 || yadi hi svarUpazUnyA: padArthA na bhaveyu:, sasvabhAvA eva bhaveyu:, tadA svabhAvasya vidyamAnatvAnna kenacit kasyacit kiMcit kartavyaM syAt | na hi nabhaso’nAvaraNatvaM kenacit kriyate | akriyamANA ca kriyA syAt | kriyAM cAkurvANasya kArakatvaM syAt | na caitadevamiti | tasmAnnAzUnyA: padArthA: ||37|| kiM cAnyat— ajAtamaniruddhaM ca kUTasthaM ca bhaviSyati | vicitrAbhiravasthAbhi: svabhAve rahitaM jagat ||38|| [vicitrAbhiravasthAbhi: {1. ##The portion in brackets is found in Mss. but is omitted by Poussin. The controversy here seems to be between## svabhAvazUnyavAdin ##and## azUnyavAdin.} svabhAvaracitaM svabhAvenaiva racitamapratItyasamutpannaM jagat svabhAvazUnyavAdinAm |] svabhAvenaiva yadi bhAvA: [sasvasbhAvA:] syu:, tadA svabhAvasyAkRtrimatvAdavyAvartanatvAcca sarvasmidaM jagadajAtamaniruddhaM ca syAt | ajAtA- niruddhatvAjjagat kUTasthaM syAt | hetupratyayanapekSaM vicitrAbhiravasthAbhI rahitamapratItya- samutpannaM jagadazUnyavAdinAM syAt | yathoktaM pitAputrasamAgame {2. ##The quotation seems to be made up of two lines of## AryA ##metre witre with a prose portion## tathA hi sthitaM tat svake svake bhAve ##in between the lines.##}— syAdyadi kiMcidazUnyaM na vadejjinu tasya vyAkaraNam | tathA hi sthitaM tat svake svake bhAve | kUTasthamavikAraM na tasya vRddhirna parihANi: ||iti| tathA AryahastikakSyasUtre— yadi koci dharmANa bhavetsvabhAva: tatraiva gaccheya jina: sazrAvaka: | kUTasthadharmANa siyA na nirvRtI n aniSprapaJco bhavi jAtu paNDita: ||iti||38|| na ca kevalaM sasvabhAvavAdAbhyupagame laukikA eva vyavahArA nopapadyante, api ca lokottarA eva [api ?] nopapadyante iti pratipAdayannAha— @252 asaMprAptasya ca prAptirdu:khaparyantakarma ca | sarvaklezaprahANaM ca yadyazUnyaM na vidyate ||39|| yadi hi azUnyaM sasvabhAvaM sarvametat syAt, tadA yadasaMprAptaM tadasaMprAptameva, iti asaMprAptasya ca phalasya prAptirna syAt | tadA du:khaparyantakAraNaM ca pUrvaM nAbhUditi sAMpratamapi na syAt | sarveSAM ca klezAnAM pUrvaM prahANaM nAbhUditi pazcAdapi prahANaM na syAt ||39|| tadevaM yasmAt sasvabhAvavAdAbhyupagame sati sarvametanna yujyate, ata:- ya: pratItyasamutpAdaM pazyatIdaM sa pazyati | du:khaM samudayaM caiva nirodhaM mArgameva ca ||40|| yo hi sarvadharmapratItyasamutpAdalakSaNAM svabhAvazUnyatAM samyak pazyati, sa catvAri AryasatyAni pazyati yathAbhUtAni tattvata: | yathoktamAryamaJjuzrIparipRcchAyAm— yena maJjuzrIranutpAda: sarvadharmANAM dRSTa:, tena du:khaM parijJAtam | yena nAstitA sarvadharmANAM dRSTA, tasya samudaya: prahINa: | yena atyantaparinirvRtA: sarvadharmA dRSTA:, tena nirodha: sAkSAtkRta: | yena maJjuzrIrabhAva: sarvadharmANAM dRSTa:, tena mArgo bhAvita: | || iti vistara: || uktaM ca AryadhyAyitamuSTisUtre— atha khalu bhagavAn maJjuzriyaM kumArabhUtametadavocat—caturNAM maJjuzrIrArya- satyAnAM yathAbhUtAdarzanAccaturbhirviparyAsairviparyastacittA: sattvA evamimamabhUtaM saMsAraM nAtikrAmanti | evamukte maJjuzrI: kumArabhUto bhagavantametadavocat—dezayatu bhagavAn kasyopalambhata: sattvA: saMsAraM nAtikrAmanti ? bhagavAnAha—AtmAtmIyopalambhato maJjuzrI: sattvA: saMsAraM nAtikrAmanti | tat kasya heto: ? yo hi maJjuzrIrAtmAnaM paraM ca samanupazyati, tasya karmAbhisaMskArA bhavanti | bAlo maJjuzrIrazrutavAn pRthagjano’tyantaparinirvRtAn sarvadharmAnaprajAnAna: AtmAnaM paraM ca upalabhate, upalabhya abhinivizate, abhiniviSTa: san rajyate duSyate muhyate | sa rakto duSTo mUDha: san trividhaM karma abhisaMskaroti kAyena vAcA manasA | sa: asatsamAropeNa vikalpayati—ahaM rakta:, ahaM duSTa:, ahaM mUDha: iti | tasya tathAgatazAsane pravrajitasya evaM bhavati—ahaM zIlavAn, ahaM brahmacArI, saMsAraM samatikrAmiSyAmi, ahaM nirvANamanuprApsyAmi, ahaM du:khebhyo mokSyAmi | sa kalpayati—ime dharmA: kuzalA:, ime dharmA akuzalA iti, ime dharmA: @253 prahAtavyA:, ime dharmA: sAkSAtkartavyA:, dukhaM parijJAtavyam, samudaya: prahAtavya:, nirodha: sAkSAtkartavya:, mArgo bhAvayitavya: | sa kalpayati—anityA: sarvasaMskArA:, AdIptA: sarvasaMskArA: | yannvahaM sarvasaMskArebhya: palAyeyam | tasyaivamavekSamANasya utpadyate nirvitsahagato manasikAra: animittapurogata: | tasyaivaM bhavati-eSA sA du:khaparijJA, yeyamaSAM dharmANAM parijJA | tasyaivaM bhavati—yannvahaM samudayaM prajaheyam | sa sarvadharmebhya artIyate jehrIyate vitarati vijugupsate uttrasyati saMtrasyati saMtrAsa- mApadyate | tasyaivaM bhavati—iyameSAM dharmANAM sAkSAtkriyA, idaM samudayaprahANam, yadidamebhyo dharmebhyo’rtIyanA | tasyaivaM bhavati—nirodha: sAkSAtkartavya:| samudayaM kalpayitvA nirodhaM saMjanAti | tasyaivaM bhavati—eSA sA nirodhasAkSAtkriyA | tasyaivaM bhavati—yannUnamahaM mArgaM bhAvayeyam | sa eko rahogatastAn dharmAn manasi kurvan zamathaM pratilabhate | tasya tena nirvitsahagatena manasikAreNa zamatha utpadyate | tasya sarvadharmeSu cittaM na pralIyate prativahati pratyudAvartate | tebhyazcArtIyate jehrIyate, anabhinandanAcittaM samutpadyate | tasyaivaM bhavati—mukto’smi sarvadu:khebhya:, na mama bhUya: uttariM kiMcitkaraNIyam, arhannasmItyAtmAnaM saMjAnAti | sa maraNakAlasamaye utpatti- mAtmano deveSu {1. ##T om.## deveSu.} pazyati | tasya kAGkSA vicikitsA ca bhavati buddhabodhau | sa vicikitsAmApatita: kAlagato mahAnirayeSu prapatati | tatkasya heto: ? yathApIda— manutpannAn sarvadharmAn vikalpayitvA tathAgate vicikitsAM vimatimutpAdayati || atha khalu maJjuzrI: kumArabhUto bhagavantametadavocat—kathaM punarbhagavan catvAri AryasatyAni draSTavyAni ? bhagavAnAha—yena maJjuzrIranutpannA: sarvadharmA dRSTA:, tena du:khaM parijJAtam | yena asamutthitA: sarvadharmA dRSTA:, tasya samudaya: prahINa: | yena atyantaparinirvRtA: sarvadharmA dRzTA:, tena nirodha: sAkSAtkRta: | yena atyantazUnyA: sarvadharmA dRSTA:, tena mArgo bhAvita: | yena maJjuzrIrevaM catvAri AryasatyAni dRSTAni, sa na kalpayati—ime dharmA: kuzalA:, ime dharmA akuzalA:, ime dharmA: prahAtavyA:, ime dharmA: sAkSAtkartavyA:, du:khaM parijJAtavyam, samudaya: prahAtavya:, nirodha: sAkSAtkartavya:, mArgo bhAvayitavya: iti | tat kasya heto: ? tathAhi sa taM dharmaM na samanupazyati nopalabhate yaM parikalpayet | bAlapRthagjanAstvetAn dharmAn kalpayanto rajyanti ca dviSyanti ca muhyanti ca | san a kaMciddharbhamAvyUhati{2. AvyUha: = samAropa:; nirvyUha: = apavAda:. ##We also have## AyUha ##and## niryUha ##in the same sence.##} nirvyUhati | tasyaivamanAvyUhato’nirvyUhatastraidhAtuke cittaM na sajjati | ajAtaM sarvatraidhAtukaM samanupazyati mAyopamaM svapnopamaM pratizrutkopamam || evaMsvabhAvAn sarvadharmAn pazyan anunayapratighApagato bhavati sarvasattveSu | tat kasya heto: ? tathAhi @254 sa tAn dharmAn nopalabhate yatrAnunIyeta vA pratihanyeta vA | sa AkAzasamena cittena buddhamapi na samanupazyati, dharmamapi na samanupazyati, saMghamapi na samanupazyati | sarva- dharmAn zUnyAniti samanupazyan na kvaciddharme vicikitsAmutpAdayati | avicikitsan nirupAdAno bhavati | nirupAdAno’nupAdAya parinirvAtIti vistara: ||40|| ityAcAryacandrakIrtipAdoparacitAyAM prasannapadAyAM madhyamakavRttau AryasatyaparIkSA nAma caturviMzatitamaM prakaraNam || @255 25 nirvANaparIkSA paJcaviMzatitamaM prakaraNam | atrAha— yadi zUnyamidaM sarvamudayo nAsti na vyaya: | prahANAdvA nirodhAdvA kasya nirvANamiSyate ||1|| iha hi bhagavatA uSitabrahmacaryANAM tathAgatazAsanapratipannAnnAM dharmAnudharmaprati- pattiyuktAnAM pudgalAnAM dvividhaM nirvANamupavarNitaM sopadhizeSaM nirupadhizeSaM ca | tatra niravazeSasya avidyArAgAdikasya klezagaNayasya prahANAt sopadhizeSaM nirvANamiSyate | tatra upadhIyate’sminnAtmasneha: iti upadhi: | upadhizabdena AtmaprajJaptinimittA: paJco- pAdAnaskandhA ucyante | ziSyata iti zeSa:, upadhireva zeSa: upadhizeSa:, saha upadhi- zeSeNa vartate iti sopadhizeSam | kiM tat ? nirvANam | tacca skandhamAtrakameva kevalaM satkAyadRSTyAdiklezataskararahitamavaziSyate; nihatAzeSacauragaNagrAmamAtrAvasthAna- dharmyeNa | tat sopadhizeSaM nirvANam | yatra tu nirvANe skandhapaJcakamapi nAsti, tanni- rupadhizeSaM nirvANam | nirgata: upadhizeSo’sminniti kRtvA; nihatAzeSacauragaNasya grAmamAtrasyApi vinAzasAdharmyeNa | tadeva ca adhikRtya ucyate— abhedi {1. ##The Sanskrit text of this stanza is corrupt. I have given it in Pali as it is found in## udAna, ##viii. 9.##} kAyo nirodhi saJJA vedanA pi ti dahaMsu sabbA | vUpasamiMsu saMkhArA viJJANamatthamagamA ti || [udAna-8.9] tathA- asaMlInena kAyena vedanAmadhyavAsayat | pradyotasyeva nirvANaM vimokSastasya cetasa: ||iti| [ theragAthA-906 ] tadevaM nirupadhizeSaM nirvANaM skandhAnAM nirodhAllabhyate | etacca dvividhaM nirvANaM kathaM yujyate yadi klezAnAM skandhAnAM ca nirodho bhavati ? yadA tu sarvamidaM zUnyam, naiva kiMcidutpadyate nApi kiMcinnirudhyate, tadA kuta: klezA:, kuto vA skandhA:, yeSAM nirodhe nirvANaM syAditi ? tasmAdvidyata eva bhAvAnAM svabhAva iti ||1|| @256 atrocyate | nanu evamapi sasvabhAvAbhyupagame— yadyazUnyamidaM sarvamudayo nAsti na vyaya: | prahANAdvA nirodhAdvA kasya nirvANamiSyate ||2|| svabhAvena hi vyavasthitAnAM klezAnAM skandhAnAM ca svabhAvasyAnapAyitvAt kuto nivRtti:, yatastannivRttyA nirvANaM syAditi ? tasmAt svabhAvavAdinAM naiva nirvANamupapadyate | na ca zUnyatAvAdina: skandhanivRttilakSaNaM klezanivRttilakSaNaM vA nirvANamicchanti yatasteSAmayaM doSa: syAditi | ata: anupAlambha evAyaM zUnya- vAdinAm ||2|| yadi khalu zUnyatAvAdina: klezAnAM skandhAnAM vA nivRttilakSaNaM nirvANaM necchanti, kiMlakSaNaM tarhi icchanti ? ucyate— aprahINamasaMprAptamanucchinnamazAzvatam | aniruddhamanutpannametannirvANamucyate ||3|| yaddhi naiva prahIyate rAgAdivat, nApi prApyate zrAmaNyaphalavat, nApyucchidyate skandhAdivat, yaccApi na nityamazUnyavat, tat svabhAvato'niruddhamanutpannaM ca sarva- prapaJcopazamalakSaNaM nirvANamuktam | tat kutastasminnitthaMvidhe niSprapaJce klezakalpanA yeSAM klezAnAM prahANAnnirvANaM bhavet ? kuto vA skandhakalpanA tatra, yeSAM skandhAnAM nirodhAt tadbhavet ? yAvaddhi etA: kalpanA: pravartante, tAvannAsti nirvANAdhigama:, sarvaprapaJcaparikSayAdeva tadadhigamAt || atha syAt—yadyapi nirvANe na santi klezA:, na vApi skandhA:, tathApi nirvANAdarvAg vidyante | tatasteSAM parikSayAnnirvANaM bhaviSyatIti | ucyate | tyajya- tAmayaM grAha:, yasmAnnirvANAdarvAk svabhAvato vidyamAnAnAM na punarabhAva: zakyate kartum | tasmAnnirvANAbhilASiNA tyAjyaiSA kalpanA | vakSyati hi— nirvANasya ca yA koTi: koTi: saMsaraNasya ca | na tayorantaraM kiMcitsusUkSmamapi vidyate ||iti| [ma^ zA^-25.20] tadevaM nirvANe na kasyacit prahANaM nApi kasyacinnirodha iti vijJeyam | tatazca niravazeSakalpanAkSayarUpameva nirvANam | uktaM ca bhagavatA- nirvRtti {1. ##The reading in## samAdhirAjasUtra ##is## nivRtti. ##Some Mss. read## nivRtti. ##I have adopted the text as it is given by## candrakIrti.} dharmANa na asti dharmA ye neha astI n ate jAtu asti | @257 astIti nAstIti ca kalpanAvatA- mevaM carantAna na du:kha zAmyati ||iti| [samAdhirAjasUtra—9.26] asyA gAthAyA ayamartha:--nirvRtau nirupadhizeSe nirvANadhAtau dharmANAM klezakarma- janmalakSaNAnAM skandhAnAM vA sarvathA astaMgamAdastitvaM nAsti, evaM ca sarvavAdinAma- bhimatam | ye tarhi dharmA iha nirvRtau na santi, pradIpodayAdandhakAropalabdharajjusarpabhayA- divat, n ate jAtu asti, na te dharmA: klezakarmajanmAdilakSaNA: kasmiMzcit kAle saMsArAvasthAyAmapi tattvato vidyante | na hi rajju: andhakArAvasthAyAM svarUpata: sarpo’sti, sadbhUtasarpavat andhakAre’pi Aloke’pi kAyacakSurbhyAmagrahaNAt | kathaM tarhi saMsAra: iti cet, ucyate | AtmAtmIyAsadgrahagrastAnAM bAlapRthagjanAnAmasatsvarUpA api bhAvA: satyata: pratibhAsante taimirikANAmiva asatkezamazakAdaya iveti | Aha— astIti nAstIti ca kalpanAvatA- mevaM carantAna na du:kha zAmyati | iti astIti bhAvasadbhAvakalpanAvatAM jaiminIyakANAdakApilAdInAM vaibhASikaparyantAnAm | nAstIti ca kalpanAvatAM nAstikAnAmapAyagatiniSThAnAm | tadanyeSAM ca atItAnAgata- saMsthAnAM vijJaptiviprayuktasaMskArANAM nAstivAdinAM tadanyadastivAdinAm, parikalpita- svabhAvasya nAstivAdinAm, paratantrapariniSpannasvabhAvayorastivAdinAm, evamasti nAstibAdinAmevaM caratAM na du:khaM saMsAra: zAmyatIti | tathA yatha zaGkitena viSasaMjJa abhyupeti no cApi koSTha gantu AviSTa papadyate | evameva bAlu’pagato… …..jAyi mriyate sadA abhUto ||iti| tadevaM na kasyacinnirvANe prahANaM nApi kasyacinnirodha iti vijJeyam | tatazca sarvakalpanA- kSayarUpameva nirvANam | yathoktamAryaratnAvalyAm {1. ##This work is attributed to## nAgArjuna ##in## nAmasaMgItiTIkA ##where this very stanza is quoted.##}— na cAbhAvo’pi nirvANaM kuta evAsya bhAvanA | bhAvAbhAvaparAmarzakSayo nirvANamucyate || iti ||3|| ye tu sarvaMkalpanopazamarUpaM nirvANamapratipadyamAnA: bhAvAbhAvatadubhayAnubhayarUpaM nirvANaM parikalpayanti, tAn prati ucyate— @258 bhAvastAvanna nirvANaM jarAmaraNalakSaNam | prasajyetAsti bhAvo hi na jarAmaraNaM vinA ||4|| tatraike bhAvato nirvANamabhiniviSTA evamAcakSate—iha klezakarmajanmasaMtAna- pravRttiniyatarodhabhUto jalapravAharodhabhUtasetusthAnIyo nirodhAtmaka: padArtha:, tannirvANam | na ca avidyamAnasvabhAvo dharma: evaM kAryakArI dRzyate | nanu ca yo’syA nandIrAga- sahagatAyAstRSNAyA: kSayo virAgo nirodho nirvANamityuktam, na ca kSayamAtraM bhAvo bhavitumarhati | tathA- pradyotasyeva nirvANaM vimokSastasya cetasa: | ityuktam | na ca pradyotasya nivRttirbhAva ityupapadyate | ucyate | naitadevaM vijJeyaM tRSNAyA: kSaya: tRSNAkSaya: iti | kiM tarhi tRSNAyA: kSayo’sminniti nirvANAkhye dharme sati bhavati, sa tRSNAkSaya iti vaktavyam {1. ##T## veditavyam ##for## vaktavyam.} | pradIpazca dRSTAntamAtram | tatrApi yasmin sati cetaso vimokSo bhavatIti veditavyamiti || evaM bhAve nirvANa vyavasthApite AcAryo nirUpayati—bhAvastAvanna nirvANam | kiM kAraNam ? yasmAjjarAmaraNalakSaNaM prasajyeta, bhAvasya jarAmaraNalakSaNAvyabhi- cAritvAt | tatazca nirvANameva tanna syAt, jarAmaraNalakSaNatvAdvijJAnavat, ityabhiprAya: || tAmeva ca jarAmaraNalakSaNavyabhicAritAM spaSTayannAha—asti bhAvo hi na jarAmaraNaM vineti | yo hi jarAmaraNarahita:, sa bhAva eva na saMbhavati, khapuSpavat, jarAmaraNarahitatvAt ||4|| kiM cAnyat— bhAvazca yadi nirvANaM nirvANaM saMskRtaM bhavet | nAsaMskRto hi vidyate bhAva: kvacana kazcana ||5|| yadi nirvANaM bhAva: syAt, tadA tannirvANaM saMskRtaM bhavet, vijJAnAdivat | bhAva— tvAt yastu asaMskRta: nAsau bhAva:, tadyathA kharaviSANavaditi vyatirekamupadarzayannAha— nAsaMskRto hi vidyate bhAva: kvacana kazcana | kvacanetyadhikaraNe deze kAle siddhAnte vA | kazcanetyAdheye | AdhyAtmiko bAhyAtmiko vetyartha: ||5|| kiM cAnyat— bhAvazca yadi nirvANamanupAdAya tatkatham | nirvANaM nAnupAdAya kazcid bhAvo hi vidyate ||6|| @259 yadi bhavanmatena nirvANaM bhAva: syAt, tadupAdAya bhavet, svakAraNasAmagrImAzritya bhavedityartha: | na caivamupAdAya nirvANamiSyate, kiM tarhi anupAdAya | tadyadi bhAvo nirvANamanupAdAya, tat kathaM nirvANaM syAt ? naiva anupAdAya syAt, bhAvatvAt, vijJAnA- divat | vyatirekakAraNamAha—nAnupAdAya kazcidbhAvo hi vidyate iti ||6|| atrAha—yadi bhAvo hi nirvANam, yathoditadoSaprasaGgAt, kiM tarhi abhAva eva nirvANam, klezajanmanivRttimAtratvAditi ? ucyate | etadapyayuktam, yasmAt— yadi bhAvo na nirvANamabhAva: kiM bhaviSyati | nirvANaM yatra bhAvo na nAbhAvastatra vidyate ||7|| yadi bhAvo nirvANaM neSyate, yadi nirvANaM bhAva iti neSyate, tadA kimabhAvo bhaviSyati nirvANam ? abhAvo’pi na bhaviSyatItyartha: | klezajanmanorabhAvo nirvANa- miti cet, eva tarhi klezajanmanoranityatA nirvANamiti syAt | anityataiva hi klezajanmanorabhAvo nAnyat, ityata: anityataiva nirvANaM syAt | na caitadiSTam, ayatne- naiva mokSaprasaGgAdityuktamevaitat ||7|| kiM cAnyat— yadyabhAvazca nirvANamanupAdAya tatkatham | nirvANaM na hyabhAvo’sti yo’nupAdAya vidyate ||8|| tatra abhAva: anityatA vA bhAvamupAdAya prajJapyate, kharaviSANAdInAmanityatAnupa- lambhAt | lakSaNamAzritya lakSyaM prajJapyate, lakSyamAzritya ca lakSaNam | ata: parasparA- pekSikyAm % lakSyalakSaNapravRttau kuto lakSyaM bhAvamapekSya anityatA bhaviSyati ? tasmAda- bhAvo’pyupAdAya prajJapyate | tato yadi abhAvazca nirvANam, tat kathamanupAdAya nirvANaM bhavet ? upAdAyaiva tadbhavet, abhAvatvAdvinAzavat | etadeva spaSTayannAha—na hyabhAvo’sti yo’nupAdAya vidyate iti || yadi tarhi abhAva: anupAdAya nAsti, kimidAnImupAdAya vandhyAputrAdayo’bhAvA bhaviSyanti ? kenaitaduktaM vandhyAputrAdayo’bhAvA iti ? uktaM hi pUrvam- bhAvasya cedaprasiddhirabhAvo naiva sidhyati | bhAvasya hyanyathAbhAvamabhAvaM bruvate janA: ||iti| [ma^ zA^-15.5] tasmAnna vandhyAputrAdInAmabhAvatvam | yaccApyucyate— AkAzaM zazazRGgaM ca vandhyAyA: putra eva ca | asantazcAbhilapyante {1. asanto hyabhilapyante ##at 2. 166, but as above at 10.453.##} tathA bhAveSu kalpanA ||iti| [laGkAvatArasUtra-2.166, 10.453] @260 tatrApi bhAvakalpanApratiSedhamAtram, na abhAvakalpanA, bhAvatvAsiddhereveti vijJeyam | vandhyAputra iti zabdamAtramevaitat, na asya artha: upalabhyate, yasyArthasya bhAvatvamabhAvatvaM vA syAditi | kuta: anupalabhyamAnasvabhAvasya bhAvAbhAvakalpanA yokSyate ? tasmAt na vandhyAputro’bhAva iti vijJeyam | tatazca sthitameva na hyabhAvo’sti yo’nupAdAya vidyate iti ||8|| atrAha—yadi bhAvo nirvANaM na bhavati, abhAvo’pi, kiM tarhi nirvANamiti ? ucyate | iha hi bhagavadbhistathAgatai:- ya AjavaMjavIbhAva upAdAya pratItya vA | so’pratItyAnupAdAya nirvANamupadizyate ||9|| tatra AjavaMjavIbhAva: AgamanagamanabhAvajanmamaraNaparaMparetyartha: | sa cAyamAja- vaMjavIbhAva: kadAciddhetupratyayasAmagrImAzritya astIti prajJapyate dIrghahrasvavat | kadA- cidutpadyata iti prajJapyate pradIpaprabhAvad bIjAGkuravat | sarvathA yadyayamupAdAya prajJapyate, yadi vA pratItya jAyata iti vyavasthApyate, sarvathAsya janmamaraNaparaMparAprabandhasya apratItya vA anupAdAya vA apravRttistasnnirvANamiti vyavasthApyate | na ca apravRttimAtraM bhAvo’bhAvo veti parikalpitu pAryata iti | evaM na bhAvo nAbhAvo nirvANam || atha vA | yeSAM saMskArA: saMsarantIti pakSa:, teSAM pratItya pratItya ya utpAdazca vinAzazca, so’pratItyApravartamAno nirvANamiti kathyate | yeSAM tu pudgala: saMsarati, teSAM tasya nityAnityatvenAvAcyasya tattadupAdAnamAzritya ya AjavaMjavIbhAva: sa upAdAya pravartate, sa evopAdAyopAdAya pravartayamAna: sannidAnImanupAdAyApravartayamAno nirvANa- miti vyapadizyate | na ca saMskArANAM pudgalasya vA apravRttimAtrakaM bhAvo’bhAvo veti zakyaM parikalpayitum | ityato’pi na bhAvo nAbhAvo nirvANamiti yujyate ||9|| kiM cAnyat— prahANaM cAbravIcchAstA bhavasya vibhavasya ca | tasmAnna bhAvo nAbhAvo nirvANamiti yujyate ||10|| tatra sUtra {1. ##The Pali text corre ponding to it is## udAna, ##iii. 10##.} uktam—ye kecidbhikSavo bhavena bhavasya ni:saraNaM paryeSante vibhavena vA, aparijJAnaM [taM ?] tatteSAmiti | ubhayaM hyetat parity#jya bhave tRSNA vibhave tRSNA ca | na caitannirvANaM prahAtavyamuktaM bhagavatA, kiM tarhi aprahAtavyam | tadyadi nirvANaM bhAvarUpaM syAdabhAvarUpaM vA, tadapi prahAtavyaM bhavet | na ca prahAtavyam | tasmAnna bhAvo nAbhAvo nirvANamiti yujyate || @261 yeSAmapi klezajanmanostatrAbhAvAdabhAvarUpaM nirvANaM svayaM ca bhAvarUpatvAdbhAva- rUpamityubhayarUpam, teSAmubhayarUpamiti nirvANaM nopapadyate, iti pratipAdayannAha— bhavedabhAvo bhAvazca nirvANamubhayaM yadi | bhavedabhAvo bhAvazca mokSastacca na yujyate ||11|| yadi bhAvAbhAvobhayarUpaM nirvANaM syAt, tadA bhAvazca abhAvazca mokSa iti syAt | tatazca ya: saMskArANAmAtmalAbha: tasya ca vigama:, sa eva mokSa: syAt | na ca saMskArA eva mokSa iti yujyate | ata evAha—tacca na yujyate iti ||11|| kiM cAnyat— bhavedabhAvo bhAvazca nirvANamubhayaM yadi | nAnupAdAya nirvANamupAdAyobhayaM hi tat ||12|| yadi bhAvAbhAvarUpaM nirvANaM syAt, tadA hetupratyayasAmagrImupAdAya Azritya bhavet, na anupAdAya | kiM kAraNam ? yasmAdupAdAyobhayaM hi tat | bhAvamupAdAya abhAva:, abhAvaM copAdAya bhAva:, iti kRtvA ubhayametad bhAvaM ca abhAvaM ca upAdAyaiva bhavati, na anupAdAya | evaM nirvANaM bhaved bhAvAbhAvarUpam | na caitadevam, iti na yuktametat ||12|| kiM cAnyat— bhavedabhAvo bhAvazca nirvANamubhayaM katham | asaMskRtaM ca nirvANaM bhAvAbhAvau ca saMskRtau ||13|| bhAvo hi svahetupratyayasAmagrIsaMbhUtatvAt saMskRta: | abhAvo’pi [bhAvaM] pratItya saMbhRtatvAt, jAtipratyayajarAmaraNavacanAcca saMskRta: | tadyadi bhAvAbhAvasvabhAvaM nirvANaM syAt, tadA na asaMskRtam, [kiM tu] saMskRtameva | yasmAnna ca saMskRtamiSyate, tasmAnna bhAvAbhAvasvarUpaM nirvANaM yujyate ||13|| athApi syAt—naiva hi nirvANaM bhAvAbhAvasvarUpam, kiM tarhi nirvANe bhAvA- bhAvAviti | evamapi na yuktam | kuta: ? yasmAt— bhavedabhAvo bhAvazca nirvANe ubhayaM katham | {1. ##This line of the## kArikA ##is missing in Mss. as also in the Tibetan translation, but is given in the translation of the text of## kArikAs ##found in Mdo, XVII and is also cited in the## madhyamakAvAtAra ##by Candrakirti Poussin reads## na tayorekatrAstitvam.} tayorekatra nAstitvamAlokatamasoryathA] ||14|| @262 bhAvAbhAvayorapi parasparaviruddhayorekatra nirvANe nAsti saMbhava iti, ata:, bhavedabhAvo bhAvazca nirvANe ubhayaM katham | naiva bhavedityabhiprAya: ||14|| idAnIM yathA naiva bhAvo naivAbhAvo nirvANaM yujyate, tathA pratipAdayannAha— naivAbnhAvo naiva bhAvo nirvANamiti yAJjanA | abhAve caiva bhAve ca sA siddhe sati sidhyati ||15|| yadi hi bhAvo nAma kazcit syAt, tadA tatpratiSedhena naiva bhAvo nirvANamityeSA kalpanA, yadi kazcidabhAva: syAt, tadA tatpratiSedhena naivAbhAvo nirvANaM syAt | yadA ca bhAvAbhAvAveva na sta:, tadA tatpratiSedho’pi nAstIti | tasmAnnaiva bhAvo naivAbhAvo nirvANamiti yA kalpanA, sApi nopapadyata eva | iti na yuktametat ||15|| kiM cAnyat— naivAbhAvo naiva bhAvo nirvANaM yadi vidyate | naivAbhAvo naiva bhAva iti kena tadajyate ||16|| yadi etannirvANaM naivAbhAvarUpaM naiva bhAvarUpamastIti kalpyate, kena tadAnIM taditthaMvidhaM nobhayarUpaM nirvANamastIti ajyate gRhyate prakAzate vA ? kiM tatra nirvANe kazcidevaMvidha: pratipattAsti, atha nAsti ? yadi asti, evaM sati nirvANe’pi tavAtmA syAt | n aceSTam, nirupAdAnasyAtmano’stitvAbhAvAt | atha nAsti, kenaitaditthaMvidhaM nirvANamastIti paricchidyate ? saMsArAvasthita: paricchinattIti cet, yadi saMsArAvasthita: paricchinatti, sa kiM vijJAnena paricchinatti, uta jJAnena ? yadi vijJAneneti parikalpyate, tanna yujyate | kiM kAraNam ? yasmAnnimittAlambanaM vijJAnam, na ca nirvANe- kiMcinnimittamasti, tasmAnna tattAvadvijJAnenAlambyate | jJAnenApi na jJAyate | kiM kAraNam ? yasmAd jJAnena hi zUnyatAlambanena bhavitavyam, tacca anutpAdarUpameveti, kathaM tenAvidyamAnasvarUpeNa naivAbhAvo naiva bhAvo nirvANamiti gRhyate, sarvaprapaJcAtIta- rUpatvAd jJAnasyeti | tasmAnna kenacinnirvANaM naivAbhAvo naiva bhAva ityajyate | anajyamAnamaprakAzyamAnamagRhyamANaM tadevamastIti na yujyate ||16|| sarvathA yathA ca nirvANe etAzca tasra: kalpanA na saMbhavanti, evaM nirvANAdhi- gantaryapi tathAgate etA: kalpanA naiva saMbhavantIti pratipAdayannAha— paraM nirodhAdbhagavAn bhavatItyeva nohyate | na bhavatyubhayaM ceti nobhayaM ceti nohyate ||17|| @263 uktaM hi pUrvam— {1. ##Although the contents of this## kArikA ##are identical with that given in xxii. 13, the wording of the original as well as of the Tibetan Translation differs. There the Sk. version runs :-## yena grAho gRhItastu ghano’stIti tathAgata: | nAstIti sa vikalpayan nirvRtasyApi kalpayet ||} ghanagrAhagRhItastu yenAstIti tathAgata: | nAstIti vA kalpayan sa nirvRtasya vikalpayet || [ma^ zA^-22.13] evaM tAvat paraM nirodhAdbhavati tathAgato na bhavati ceti nohyate | etaddvayasyA- bhAvAdubhayamityapi nohyate | ubhayasyAbhAvAdeva nobhayamiti nohyate na gRhyate ||17|| na ca kevalaM paraM nirodhAccaturbhi: prakArairbhagavAnnohyate, api ca— tiSThamAno’pi bhagavAn bhavatItyeva nohyate | na bhavatyubhayaM ceti nobhayaM ceti nohyate ||18|| yathA nAjyaM na cohyaM tathA tathAgataparIkSAyAM pratipAditam ||18|| ata eva— na saMsArasya nirvANAtkiMcidasti vizeSaNam | na nirvANasya saMsArAtkiMcidasti vizeSaNam ||19|| yasmAttiSThannapi bhagavAn bhavatItyevamAdinA nohyate, parinirvRto’pi nohyate bhavatItyevamAdinA, ata eva saMsAranirvANayo: parasparato nAsti kazcidvizeSa:, vicArya- mANayostulyarUpatvAt | yaccApIdamuktaM bhagavatA-anavarAgro hi bhikSavo jAtijarA- maraNasaMsAra iti, tadapi ata evopapannam, saMsAranirvANayorvizeSasyAbhAvAt ||19|| tathAhi— nirvANasya ca yA koTi: koTi: saMsaraNasya ca | na tayorantaraM kiMcitsusUkSmamapi vidyate ||20|| na ca kevalaM saMsArasya nirvANenAviziSTatvAt pUrvAparakoTikalpanA na saMbhavati, yA apyetA:- paraM nirodhAdantAdyA: zAzvatAdyAzca dRSTaya: | nirvANamaparAntaM ca pUrvAntaM ca samAzritA: ||21|| tA api ata eva nopapadyante, saMsAranirvANayorubhayorapi prakRtizAntatvenaikarasatvAt || @264 tatra paraM nirodhAdityanenopalakSaNena catasro dRSTaya: parigRhyante | tadyathA-bhavati tathAgata: paraM maraNAt, na bhavati tathAgata: paraM maraNAt, bhavati ca na bhavati ca tathAgata: paraM maraNAt, naiva bhavati na na bhavati tathAgata: paraM maraNAditi | etAzcatasro dRSTayo nirvANaparAmarzena pravRttA: || antAdyA api dRSTaya: | tadyathA-antavAn loka:, anantavAMzca, antavAMzcA- nantavAMzca, naivAntavAn nAnantavAn loka: iti | etAzcatasro dRSTayo’parAntaM samAzritya pravRttA: | tatra Atmano lokasya vA anAgatamutpAdamapazyan antavAn loka ityevaM kalpayan aparAntamAlambya pravartate | evamanAgatamutpAdaM pazyan anantavAn loka iti pravartate | pazyaMzca apazyaMzca ubhayathA pratipadyate | dvayapratiSedhena naivAntavAn nAnantavAniti pratipadyate | zAzvato loka:, azAzvato loka:, zAsvatazcAzAzvatazca, naivazAzvato naivA- zAzvato loka:, ityetAzcatasro dRSTaya: pUrvAntaM samAzritya pravartante | tatra Atmano lokasya vA atItamutpAdaM pazyan zAzvato loka iti pratipadyate, apazyannazAzvata iti pratipadyate, pazyaMzca apazyaMzca zAzvatazcAzAzvatazceti pratipadyate, naiva pazyannaivApazyan naivazAzvato nAzAzvatazceti pratipadyate pUrvAntamAzritya | tAzcaitA dRSTaya: kathaM yujyante ? yadi kasyacitpadArthasya kazcit svabhAvo bhavet, tasya bhAvAbhAvakalpanAt syuretA dRSTaya: | yadA tu saMsAranirvANayoravizeSa: pratipAdita:, tadA- zUnyeSu sarvadharmeSu kimanantaM kimantavat | kimanantamantavacca nAnantaM nAntavacca kim ||22|| kiM tadeva kimanyatkiM zAzvataM kimazAzvatam | azAzvataM zAzvataM ca kiM vA nobhayamapyata: ||23|| caturdazApyetAni avyAkRtavastUni {1. ##Candrakirti does not explain the last two## avyAkRtas, ##viz,## kiM tadeva kimanyatkim.} asati bhAvasvarUpe naiva yujyante | yastu bhAvasvarUpamadhyAropya tadvigamAvigamata: etA dRSTIrutpAdya abhinivizate, tasyAyamabhi- nivezo nirvANapuragAminaM panthAnaM niruNaddhi, sAMsArikeSu ca du:kheSu niyojayatIti vijJeyam ||23|| atrAha—yadi evaM bhavatA nirvANamapi pratiSiddham, nanu ca ya eSa bhagavatA anantacaritasattvarAzyanuvartakena viditAviparItasakalajagadAzayasvabhAvena {2. ##T om.## Azaya.}mahAkaruNA- paratantreNa priyaikaputrakapremAnugatAzeSatribhuvanajanena{3. ##T om.## priyaika…janena.} caritapratipakSAnurUpo dharmo dezito lokasya nirvANAdhigamArtham, sa evaM sati vyartha eva jAyate | ucyate—yadi kazciddharmo nAma svabhAvarUpata: syAt, kecicca sattvAstasya dharmasya zrotAra: syu:, kazcidvA dezitA buddho bhagavAnnAma bhAvasvabhAva: syAt, syAdetadevam | yadA tu— @265 sarvopalambhopazama: prapaJcopazama: ziva: | na kvacitkasyacitkazciddharmo buddhena dezita: ||24|| tadA kuto’smAkaM yathoktadoSaprasaGga: ? iha hi sarveSAM prapaJcAnAM nimittAnAM ya upazamo’pravRttistannirvANam | sa eva copazama: prakRtyaivopazAntatvAcchiva: | vAcAma- pravRttervA prapaJcopazamazcittasyApravRtte: ziva: | klezAnAmapravRttyA vA janmano’pravRttyA ziva: | klezaprahANena vA prapaJcopazamo niravazeSavAsanAprahANe ziva: | jJeyAnupalabdhyA vA prapaJcopazamo jJAnAnupalabdhyA ziva: | yadA caivaM buddhA bhagavanta: sarvaprapaJcopazAntarUpe nirvANe zive’sthAnayogena nabhasIva haMsarAjA: sthitA: svapuNyajJAnasaMbhArapakSapAtavAte vAtagagane vA gaganasyAkiMcanatvAt, tadA sarvanimittAnupalambhAnna kvaciddeveSu vA manuSyeSu vA na kasyaciddevasya vA manuSyasya vA na kazciddharma: sAMkleziko vA vaiyavadAniko vA dezita iti vijJeyam | yathoktamAryatathAgataguhyasUtre—“yAM ca rAtriM zAntamate tathAgato’nuttarAM samyaksaMbodhimabhisaMbuddha:, yAM ca rAtrimanupAdAya parinirvAsyati, atrAntare tathAgate- naikamapyakSaraM nodAhRtaM na vyAhRtaM nApi pravyAharati nApi pravyAhariSyati | atha ca yathA- dhimuktA: sarvasattvA nAnAdhAtvAzayAstAM tAM vividhAM tathAgatavAcaM nizcarantIM saMjAnanti | teSAmevaM pRthak pRthagbhavati—ayaM bhagavAnasmabhyamimaM dharmaM dezayati, vayaM ca tathAgatasya dharmadezanAM zRNuma: | tatra tathAgato na kalpayati na vikalpayati | sarvakalpavikalpajAla- vAsanAprapaJcavigato hi zAntamate tathAgata:” | iti vistara: || tathA- avAca’nakSarA: sarvazUnyA: zAntAdinirmalA: | ya evaM jAnati dharmAn kumAro buddha socyate || yadi tarhyevaM na kvacitkasyacitkazciddharmo buddhena dezita:, tatkathamime ete vicitrA: pravacanavyavahArA: prajJAyante ? ucyate | avidyAnidrAnugatAnAM dehinAM svapnAya- mAnAnAmiva svavikalpAbhyudaya eSa:-ayaM bhagavAn sakalatribhuvanasurAsuranaranAtha: ima dharmamasmabhyaM dezayatIti | yathoktaM bhagavatA- tathAgato hi pratibimbabhUta: kuzalasya dharmasya anAsravasya | naivAtra tathatA na tathAgato’sti bimbaM ca saMdRzyati sarvaloke ||iti| etacca tathAgatavAgguhyaparivarte vistareNa vyAkhyAtam | tatazca nirvANArthaM dharma- dezanAyA abhAvAt kuto dharmadezanAyA: sadbhAvena nirvANasyAstitvaM bhaviSyati ? tasmAnnirvANamapi nAstIti siddham | uktaM ca bhagavatA- @266 anirvANaM hi nirvANaM lokanAthena dezitam | AkAzena kRto granthirAkAzenaiva mocita: ||iti| tathA-na teSAM bhagavan saMsArasamatikramo ye nirvANaM bhAvata: paryeSante | tatkasya heto: ? nirvANamiti bhagavan ya: prazama: sarvanimittAnAmuparati: sarveJjitasamiJjitA- nAm | tadime bhagavan mohapuruSA ye svAkhyAte dharmavinaye pravrajya tIrthikadRSTau nipatitA nirvANaM bhAvata: paryeSante tadyathA tilebhyastailaM kSIrAtsarpi: | atyantaparinirvRteSu bhagavan sarvadharmeSu ye nirvANa mArganti tAnahamAbhimAnikAn {1. ##T om.## AbhimAnikAn.} tIrthikAniti vadAmi | na bhagavan yogAcAra: samyak pratipanna: kasyaciddharmasyotpAdaM vA nirodha vA karoti, nApi kasya- ciddharmasya prAptimicchati nAbhisamayamiti vistara: || ityAcAryacandrakIrtipAdoparacitAyAM prasannapadAyAM madhyamakavRttau nirvANaparIkSA nAma paJcaviMzatitamaM prakaraNam || @267 26 dvAdazAGgaparIkSA SaDviMzatitamaM prakaraNam | atrAha—yaduktam— ya: pratItyasamutpAda: zUnyatAM tAM pracakSmahe | sA prajJaptirupAdAya pratipatsaiva madhyamA ||iti, [ma^ zA^-24.18] ka: punarasau pratItyasamutpAda:, ya: zUnyatetyucyate ? atha vA | yadetaduktam— ya: pratItyasamutpAdaM pazyatIdaM sa pazyati | du:khaM samudayaM caiva nirodhaM mArgameva ca ||iti, [ma^ zA^-24.40] tatkatamo’sau pratItyasamutpAda: iti ? atastadaGgaprabhedavivakSayedamucyate— punarbhavAya saMskArAnavidyAnivRtastridhA | abhisaMskurute yAMstairgatiM gacchati karmabhi: ||1|| atra avidyA ajJAnaM tamo yathAbhUtArthapracchAdakaM stimitatA {1. ##T om.## stimitatA, ##but has## tayA avidyayA nivRtta:.} | avidyayA nivRta: chAdita: pudgala: punarbhavAya punarbharvArthaM punarbhavotpattyarthamabhisaMskAroti utpAdayati yAn kuzalAdicetanAvizeSAMste {2. ##Mss.## kuzalAkuzalAneJjyAdicetanAvizeSAste ##for## kuzalAdicetanAvizeSAMste.} punarbhavAbhisaMskArAt saMskArA: | te ca trividhA:-kuzalA akuzalA AnejyAzca, yadi vA-kAyikA vAcikA mAnasAzceti | tAMstrividhAn karma- lakSaNAn saMskArAnavidyAnivRta: pudgala: karoti | taizca saMskArairabhisaMskRtai: karmabhi: karmas aMjJitai: taddhetukAM gatiM gacchati ||1|| tato’sya— vijJAnaM saMnivizate saMskArapratyayaM gatau | kRtopacitasaMskArasyAsya pudgalasya saMskArAnurUpAyAM gatau devAdikAyAM saMskArahetukaM vijJAnaM saMnivizati upapadyate saMsArAnarthabIjabhUtam {3. ##Mss.## saMskArA^ ##for## saMsArA^,} | tata uttarakAlam— saMniviSTe’tha vijJAne nAmarUpaM niSicyate ||2|| tatra karmaklezAviddhaM tasmiMstasminnupapattyAyatane nAmayatIti nAma, saMjJAvazena vA artheSu nAmayatIti nAma | @268 catvAro’rUpiNa: skandhA nAmeti vyapadizyate | rUpyata iti rUpam | bAdhyata ityartha: | idaM ca rUpaM pUrvakaM ca nAma, ubhayametadabhi- saMkSipya nAmarUpamiti vyavasthApyate | tatra bimbapratibimbanyAyena svAdhyAyadIpamudrA- pratimudrAdinyAyena {1. ##T om.## svAdhyAya…vA.} vA mAraNAntikeSu skandheSu nirudhyamAneSu ekasminneva kSaNe tulA- daNDanAmonnAmanyAyenaiva aupapattyAMzikA: skandhA yathAkarmAkSepata upajAyante | evaM {2. ##T om. from## evaM ca ##down to## bimbapratibimbAdinyAyena ##on page…below.##} ca bimbipratibimbamudrApratimudrAnyAyena pratItyasamutpAda: sidhyati | tulAdaNDa- nAmonnAmanyAyena tu yadvijJAnaM saMnivizate ityuktam, tad bAlalokabAdhAnurodhena, samAnakAla eva bhavapratisaMdhiriti | tathA samAnena samAnakAlaM lokasya du:khaM ca sukhodayaM ca | hartuM ca kartuM ca sadAstu zakti- stama: prakAzaM ca yathaiva bhAno: ||iti| [madhyamakAvatAra—6.18] na tu puna: pratItyasamutpAdasvarUpavicakSaNAnAmevaM vaktuM yujyate sAhacaryAditva- mekakSaNe tulAdaNDanAmonnAmadRSTAnteneti | janmonmukhaM na sadidaM yadi jAyamAnaM nAzonmukhaM sadapi nAma nirudhyamAnam | iSTaM tadA kathamidaM tulayA samAnaM kartrA vinA janiriyaM na ca yuktarUpA || [madhyamakAvatAra-6.19] ityAdivacanAt | yathA bimbapratibimbamudrApratimudrAdinyAyena kSaNikatvaM neSyate bhavadbhi:, tathA anyasyApi bhAvasya utpAdasamanantaradhvaMsina: kSaNikatvaM na yuktam | yata: jAtijarAsthityanityatAkhyAni catvAri saMskRtalakSaNAni utpadyamAnasya bhAvasya bAhyasya AdhyAtmikasya vA ekasminneva kSaNe bhavantotyabhidharmapATha: | tatra jAtijarayo: parasparavirodhAt sthityanityatayozca ekasminneva bhAve na yugapatsaMbhava iSyate sadbhi: | kSaNike sarvathAbhAvAtkuta: kAcitpurANatA | sthairyAdakSaNike cApi kuta: kAcitpurANatA || yathAnto’sti kSaNasyaivamAdimadhyaM ca kalpyatAm | antakatvAtkSaNasyaivaM na lokasya kSaNasthiti: || @269 AdimadhyAvasAnAni cintyAni kSaNavatpuna: | AdimadhyavasAnatvaM na svata: parato’pi vA || iti madhyamakasiddhAntapAThAt kSaNikapadArthAsiddherasiddhiravaseyA | na ca jAti- maraNayo: parasparabhinnalakSaNayo: ekasmin kSaNe saMbhavo bhavet, saMzayanizcayajJAna- yorAlokAndhakArayorjJAnAjJAnayorbIjAGkurayormaraNabhavopapattibhavayorbhinnalakSaNayorityA- divat | parasparanirapekSayoreva svahetupratyayasiddhayo: sahabhAvo yujyate savyetaragovi- SANayoryuvatistanayornarakarNayorityAdivat, na tu puna: kadAcidapi parasparaviruddhayo- rvinAzotpAdayo: | yathoktaM rAgaraktaparIkSAyAm— sahaiva punarudbhUtirna yuktA rAgaraktayo: | bhavetAM rAgaraktau hi nirapekSau parasparam || naikatve sahabhAvo’sti na tenaiva hi tatsaha | pRthaktve sahabhAvo’tha kuta eva bhaviSyati || evaM raktena rAgasya siddhirna saha nAsaha | rAgavatsarvadharmANAM siddhirna saha nAsaha || [ma^ zA^-6.3,4,10] iti pratiSedhAt kuta: samAnakAlatA bhAvAnAM maraNabhavopapattibhavayoriti ? ata: sahabhAvo vineyajanabodhAnurodhapravRtta eveti lakSyate | tena naikasminneva kSaNe nAmonnAmau tulAyA: saMbhavata: nAmonnAmayo: kAlabhedAt | balavatpuruSAcchaTAmAtreNa paJcaSaSTi: kSaNA atikrAmantIti pAThAt, utpalapatrazatasahasravedhavat sUcyagreNeti | tathApi atra utpala- patrazatasahasravedha: sUcyagreNa karmazo vedho’vaseya: kSaNAnAmatisUkSmatvAt | ekakSaNena zlokAkSarapadodAharaNavat || kiM ca— anirodhamanutpAdamanucchedamazAzvatam | anekArthamanAnArthamanAgamamanirgamam || ya: pratItyasamutpAdaM prapaJcopazamaM zivam | [ma^ zA^-1.1-2] iti pAThAdutpAdanirodhayorasaMbhava eva pratipAdita: zAstre madhyamake | AgamasUtreSu— avinAzamanutpannaM dharmadhAtusamaM jagat | sattvadhAtuM ca dezeti eSA lokAnuvartanA || trISu adhvasu sattvAnAM prakRtiM nopalambhati | sattvadhAtuM ca dezeti eSA lokAnuvartanA || ityAdi | @270 tathA- phenapiNDopamaM rUpaM vedanA budbudopamA | marIcisadRzI saMjJA saMskArA: kadalInibhA: || mAyopamaM ca vijJAnamuktamAdityabandhunA || evaM dharmAn vIkSamANo bhikSurArabdhavIryavAn | divA vA yadi vA rAtrau saMprajAnan pratismRta: | pratividhyetpadaM zAntaM saMskAropazamaM zivam ||iti\| etAzca gAthA: sarvanikAyazAstrasUtreSu paThyante | ata: phenapiNDAdInAM hetupratyaya- sAmagrIM prApya pratItya samutpannAnAM sAravastuvigatAnAM kuta: kSaNikAkSaNikacinteti ? mahAyAnasUtreSu ca- supinopamA bhavagatI sakalA na hi kazci jAyati na co mriyate | na ca karma nazyati kadAci kRtaM phalu deti kRSNazubha saMsarato || na ca zAzvataM na ca uccheda puno na ca karmas aMcayu na cApi sthiti: | na ca so’pi kRtva punarAspRzatI na ca anyu kRtva puna vedayate || [samAdhirAjasUtra-29.13-16] yathA kumArI supine#ntarasmiM svaputra jAtaM ca mRtaM ca pazyati | jAte’tituSTA mRti daurmanasyitA tathopamAn jAnatha sarvadharmAn || [samAdhirAjasUtra-9.17] yathaiva grAmAntari lekhadarzanAt kriyA: pravartanti pRthak zubhAzubhA: | na lekhasaMkrAnti girAya vidyate tathopamAn jAnatha sarvadharmAn || [samAdhirAja-9.7] mudrAtpratimudra dRzyate mudrasaMkrAnti na copalabhyate | @271 na ca tatra na caiva sAnyato evaM saMskAra’nucchedazAzvatA: || bIjasya sato yathAGkuro na ca yo bIju sa caiva aGkuro | na ca anyu tato na caiva tat evamanuccheda azAzvata dharmatA || yatha muJja pratItya balbajaM rajju vyAyAmabalena vartitA | ghaTiyantra sacakra vartate teSu ekaikasu nAsti vartanA || tatha sarvabhavAGgavartinI anyamanyopacayena nizritA | ekaikeSu teSu vartanI pUrvamaparAntatu nopalabhyate || [lalitavistara—13.100-103,104] ata evoktamAcAryanAgArjunapAdai:- svAdhyAyadIpamudrAdarpaNaghoSArkakAntabIjAmlai: | skandhapratisaMdhirasaMkramazca vidvadbhirupadhAryau ||iti| zatakazAstre ca AryadevapAdairmahAbodhicaryAsthiraprasthAnasthitai:- alAtacakranirmANasvapnamAyAmbucandrakai: | dhUmikAnta:pratizrutkAmarIcyabhrai: samo bhava: ||iti|| [catu:zataka-13. 25] tadevaM {1. ##T resumes the translation from here.##} bimbapratibimbAdinyAyena mAtu: kukSau vijJAne saMmUrcchite vijJAnapratyayaM nAmarUpaM niSicyate, kSarati prAdurbhavatItyartha: | yadi iha gatau vijJAnaM na saMmUrchitaM syAt, tadA nAmarUpaprAdurbhAvo na syAt | sacedAnanda vijJAnaM mAtu: kukSiM nAvakrAmeta, na tat kalalaM kalalatvAya saMvarteta | iti vacanAt ||2|| tadevam- niSikte nAmarUpe tu SaDAyatanasaMbhava: | @272 du:khotpattyA AyadvArabhAvena darzanazravaNaghrANarasasparzamana AkhyaM SaDAyatana nAma- rUpahetukamupajAyate | sa{1. ##T om. from## sa cakSuSA ##down to## ^mAyatanAnAm.} cakSuSA rUpANi dRSTvA saumanasyasthAnIyAnyabhinivizate, abhiniviSTa: san rAgajaM dveSajaM mohajaM karma karotItyAdinA du:khotpattAvAyadvAratvaM SaNNAmAyatanAnAm | tadevaM saMbhUte SaDAyatane uttarakAlam- SaDAyatanamAgamya saMsparza: saMpravartate ||3|| ka: punarayaM saMsparza:, kathaM vA saMpravartate iti pratipAdayannAha— cakSu: pratItya rUpaM ca samanvAhArameva ca | nAmarUpaM pratItyaivaM vijJAnaM saMpravartate ||4|| saMnipAtastrayANAM yo rUpavijJAnacakSuSAm | sparza: sa: cakSurindriyaM pratItya rUpANi ca samanvAhAraM ca pratItya manaskAraM viSayAdi- vilakSaNaM samanantarapratyayaM vijJAnabIjabhUtaM cakSurvijJAnamutpadyate | tatra cakSuzca rUpAyatanaM ca rUpam | samanvAhArazcatu:skandhalakSaNaM nAma | tadetattrayaM pratItyotpadyamAnaM cakSurvijJAnaM nAmarUpaM pratItyotpadyate | tadevameSAmindriyaviSayavijJAnAnAM trayANAM ya: saMnipAta: sahotpAda: anyonyopakAreNa tulyaM yA pravRtti:, sa spRSTilakSaNa: sparza: | tata uttarakAlam— tasmAtsparzAcca vedanA saMpravartate ||5|| iSTAniSTobhayaviparotaviSayAnubhUtirviSayAnubhavo vedanaM vittirvedanetyucyate | du:khA sukhA adu:khAsukhA ca trividhA | yathA caiSAM rUpavijJAnacakSuSAM trayANAM saMnipAtalakSaNaM sparzamAgamya vedanA uktA, evaM zeSendriyaviSayavijJAnatrayasaMnipAtalakSaNasparzahetukA vedanA vyAkhyeyA ||5|| tata uttarakAlam— vedanApratyayA tRSNA saMpravartate iti vartate | vedanA pratyayo yasyAstRSNAyA: sA vedanApratyayA | kiMviSayA puna: sA tRSNA ? vedanAviSayaiva | kiM kAraNam ? yasmAdasau tRSNAlu: vedanArthaM hi tRSyate | vedanAnimittameva abhilASaM karotItyartha: | kathaM kRtvA ? yadi tAvat sukhA vedanA asyopajAyate, sa tasyA: puna: puna: saMyogArthaM paritRSyate | atha du:khA, tadA tasyA visaMyogArthaM paritRSyate | atha adu:khAsukhA, tasyA api nityamaparibhraMzArthaM {2. ##T om.## nityaM.} paritRSyate | sa evam— @273 tRSyamANa upAdAnamupAdatte caturvidham ||6|| sa evaM vedanAsvabhiniviSTa: sakta : tRSNApratyayaM kAmadRSTizilavratAtmavAdopAdA- nAkhyaM caturvidhaM karmAkSepakAraNaM parigRhNAti | tadevamasya tRSNApratyayamupAdAnaM bhavati ||6|| tata uttarakAlam— upAdAne sati bhava upAdAtu: pravartate | syAddhi yadyanupAdAno mucyete na bhavedbhava: ||7|| paJca skandhA: sa ca bhava: caturvidhasya yathoktasya upAdAnasya upAdAtA grahItA utpAdayitA | tasya upAdAtu: upAdAnapratyayo bhava: upajAyate | kiM kAraNam ? yasmAt, yo hi anutpAdita- vedanAtRSNa: pratisaMkhyAnabalena tRSNAmasvIkurvan, caturvidhamupAdAnaM pravihAya upAdAtA amalAdvayajJAnasaMmukhIbhAvAt syAddhi yadyanupAdAno mucyeta sa: | tadAnIM tasya na bhavedbhava: || ka: punarayaM bhava: ? paJca skandhA: sa ca bhava: | ya: upAdAnAt pravartate, sa paJca- skandhasvabhAvo veditavya: | trividhamapi kAyikaM vAcikaM mAnasikaM cakarma bhavatyasmAda- nAgataM skandhapaJcakaM bhava: iti vyapadizyate | tatra kAyikaM vAcikaM karma rUpaskandhasvabhAvaM karmavijJaptitvAt {1. ##T om.## karmavijJaptitvAt.} | mAnasaM tu catu:skandhasvabhAvamiti | evaM sa bhava: paJca skandhA iti vijJeyam | tasmAt— bhAvAjjAti: pravartate | anAgataskandhotpAdo jAti: | sA ca bhavAt pravartate | tata uttarakAlam— jarAmaraNadu:khAdi zokA: saparidevanA: ||8|| daurmanasyamupAyAsA jAteretatpravartate | jAtihetukA ete jarAmaraNAdaya: pravartante | eSAM ca yathAsUtrameva vyAkhyAnaM veditavyam | tatra skandhaparipAko jarA | jIrNasya skandhabhedo maraNam | mriyamANasya vigacchata: saMmUDhasya sAbhiSaGgo hRdayasaMtApa: zoka: | zokasamutthito vAkpralApa: parideva: | paJcendriyAsAtanipAto du:kham | manoniSTanipAto daurmanasyabahutvasaMbhUtA upAyAsA: iti | tadevaM yathopavarNitena nyAyena kevalasyaivametasya du:khaskandhasya saMbhava: ||9|| @274 kevalasyeti AtmAtmIyasvabhAvavigatasya bAlapRthagjanaparikalpitamAtrasya | du:khAtmakasya sukhAvyAmizrasyaivetyartha: | {1. ##T om. from## evamiti ##up to## du:kharAzerityartha:.} evamiti hetupratyayamAtrabalenaivetyartha: | du:kha- skandhasyeti du:khasamudAyasya du:khasamUhasya du:kharAzerityartha: ||7-9|| yatazcaivaM yathopavarNitAdavidyAdikAdeva bhavAGgAnAM pravRtti:, ata:- saMsAramUlAnsaMskArAnavidvAn saMskarotyata: | avidyAn kArakastasmAnna vidvAMstattvadarzanAt ||10|| tatra saMsArasya vijJAnAdipravRttilakSaNasya mUlaM pradhAnaM kAraNaM saMskArA: | tatazca saMsAramUlAn saMskArAnavidvAn saMskaroti || avidyAnugato ya: {2. ##T om.## ya:.} pudgalo {3. ##T## puruSapudgala: ##for## pudgalo.} bhikSava: puNyAnapi saMskArAnabhisaMskaroti, apuNyAnapi saMskArAnabhisaMskaroti, AneJjyAnapi saMskArAnabhisaMskaroti || iti bhagavadvacanAt | yatazcaivamavidvAn kAraka:, tasmAdavidvAneva pudgala: kArako bhavati saMskArANAm, na vidvAMstattvadarzI prahINAvidya: | kiM kAraNam ? tattvadarzanAt tattvadarzane hi sarvapadArthAnAmevAnupalambhAt nAsti kiMcid yadAlambya karma kuryAditi ||10|| yatazcaivamavidyAyAmeva satyAM saMskArA: pravartante, asatyAM na pravartante, ata:- avidyAyAM niruddhAyAM saMskArANAmasaMbhava: | hetuvaiyarthyAt | tasyA: punaravidyAyA: kuto nirodha: ityAha— avidyAyA nirodhastu jJAnenAsyaiva bhAvanAt ||11|| asyaiva pratItyasamutpAdasya yathAvadaviparItabhAvanAta: avidyA prahIyate | yo hi pratItyasamutpAdaM samyak pazyati, sa sUkSmasyApi bhAvasya na svarUpamupalabhate | prati- bimbasvapnAlAtacakramudgAdivattu {4. ##T om.## ^svapnAlAtacakramudrA^,} svabhAvazUnyatAM sarveSAM bhAvAnAmavatarati | sa eva svabhAvazUnyatAM sarveSAM bhAvAnAmavatIrNo na kiMcidvastu upalabhate bAhyamAdhyAtmikaM{5. ##T om.## bAhyamAdhyAtmikaM vA.} vA | so’nupalabhamAno na kvaciddharme muhyati, amUDhazca karma na karotIti | evaM pratItya- samutpAdabhAvanayA tattvamavatarati | tattvadarzino yogino niyatameva avidyA prahIyate | prahINAvidyasya saMskArA nirudhyante ||11|| yathA caivamavidyAnirodhAt saMskArA nirudhyante, evam— tasya tasya nirodhena tattannAbhipravartate | du:khaskandha: kevalo’yamevaM samyaG nirudhyate ||12|| @275 pUrvasya pUrvasya aGgasya nirodhena uttarasyottarasya aGgasya nirodho bhavatIti vijJeyam | anayA cAnupUrvyA ayaM yogI AtmAtmIyAdyadarzanAyAsanirasta: kArakaveda- kavirahitaM bhAvasvabhAvazUnyaM du:kharAziM punaranutpattyA samyaGnirodhayati | yathoktamArya- zAlistambasUtre— evamAdhyAtmiko’pi pratItyasamutpAdo dvAbhyAmeva kAraNAbhyAmutpadyate | katamAbhyAM dvAbhyAm ? hetUpanibandhata: pratyayopanibandhatazca | tatrAdhyAtmikasya pratItyasamutpAdasya hetUpanibandha: katama: ? yadidamavidyApratyayA: saMskArA:, saMskAra- pratyayaM vijJAnam, vijJAnapratyayaM nAmarUpam, nAmarUpapratyayaM SaDAyatanam, SaDAyatanapratyaya: sparza:, sparzapratyayA vedanA, vedanApratyayA tRSNA, tRSNApratyayamupAdAnam, upAdAna- pratyayo bhava:, bhavapratyayA jAti:, jAtipratyayA jarAmaraNazokaparidevadu:khadaurmanasyo- pAyAsA: saMbhavanti | evamasya kevalasya mahato du:khaskandhasya samudayo bhavati | avidyA cennAbhaviSyannaiva saMskArA: prajJAsyante | evaM yAvajjAtizcennAbhaviSyajjarA- maraNaM na prajJAsyate | atha vA, satyAmavidyAyAM saMskArANAmabhinirvRttirbhavati | evaM yAvajjAtyAM satyAM jarAmaraNasyAbhinirvRttirbhavati | atrAvidyAyA naivaM bhavati ahaM saMskArAnabhinirvartayAmIti | saMskArANAmapi naivaM bhavati vayamavidyayAbhinirvartitA iti | evaM yAvajjAterapi naivaM bhavati ahaM jarAmaraNamabhinirvartayAmIti | jarAmaraNa- syApi naivaM bhavatyahaM jAtyAbhinirvartitamiti | atha ca satyAmavidyAyAM saMskArANA- bhinirvRttirbhavati prAdurbhAva: | evaM yAvajjAtyAM satyAM jarAmaraNasyAbhinirvRttirbhavati prAdurbhAva: | evamAdhyAtmikasya pratItyasamutpAdasya hetUpanibandho draSTavya: || kathamAdhyAtmikasya pratItyasamutpAdasya pratyayopanibandho draSTavya iti ? SaNNAM dhAtUnAM samavAyAt | katameSAM SaNNAM dhAtUnAM samavAyAt ? yadidaM pRthivyaptejovAyvA- kAzavijJAnadhAtUnAM samavAyAdAdhyAtmikasya pratItyasamutpAdasya pratyayopanibandho draSTavya: | tatrAdhyAtmikasya pratItyasamutpAdasya pRthivIdhAtu: katama: ? ya: kAyasya saMzleSAtkaThinabhAvamabhinirvartayati, ayamucyate pRthivIdhAtu: | ya: kAyasyAnuparigraha- kRtyaM karoti, ayamucyate'bdhAtu: | ya: kAyasyAzitabhakSitaM paripAcayati, ayamucyate tejodhAtu: | ya: kAyasya AzvAsaprazvAsakRtyaM karoti, ayamucyate vAyudhAtu: | ya: kAyasyAnta: zauSIryamabhinirvartayati, ayamucyate AkAzadhAtu: | yon AmarUpabhini- rvartayati naDakalApayogena paJcavijJAnakAyasaMyuktaM sAsravaM ca manovijJAnam, ayamucyate bhikSavo vijJAnadhAtu: | tatra asatAmeSAM pratyayAnAM kAyasyotpattirna bhavati | yadA tvAdhyAtmika: pRthivIdhAturavikalo bhavati, evamaptejovAyvAkAzavijJAnadhAtavazcA- vikalA bhavanti, tata: sarveSAM samavAyAtkAyasyotpattirbhavati | tatra pRthivIdhAtornaivaM bhavati—ahaM kAyasya kaThinabhAvamabhinirvartayAmIti | abdhAtornaivaM bhavati—ahaM @276 kAyasyAnuparigrahakRtyaM karomIti | tejodhAtornaivaM bhavati—ahaM kAyasyAzitapItakhAditaM paripAcayAmIti | vAyudhAtornaivaM bhavati-ahaM kAyasyAzvAsaprazvAsakRtyaM karomIti | AkAzadhAtornaivaM bhavati-ahaM kAyasyAnta:zauSIryamabhinirvartayAmIti | vijJAnadhAtornaivaM bhavati-ahaM kAyasya nAmarUpamabhinirvartayAmIti | kAyasyApi naivaM bhavati-ahamebhi: pratyayairjanita iti | atha ca puna: satAmeSAM pratyayAnAM samavAyAtkAyasyotpattirbhavati | tatra pRthivIdhAturnAtmA na sattvo na jIvo na janturna manujo na mAnavo na strI na pumAn na napuMsakaM na cAhaM na mama na cAnyasya kasyacit | evamabdhAtustejodhAturvAyudhAtu- rAkAzadhAturvijJAnadhAturnAtmA na sattvo na jIvo na janturna manujo na mAnavo na strI na pumAn na napuMsakaM na cAhaM na mama na cAnyasya kasyacit || tatra avidyA katamA ? yA eSAmevaM SaNNAM dhAtUnAmaikyasaMjJA piNDasaMjJA nityasaMjJA dhruvasaMjJA zAzvatasaMjJA sukhasaMjJA AtmasaMjJA sattvasaMjJA jIvapudgalamanujamAnavasaMjJA ahaMkArasaMjJA mamakArasaMjJA evamAdi vividhajJAnam | iyamucyate’vidyeti | evamavidyAyAM satyAM viSayeSu rAgadveSamohA: pravartante | tatra ye rAgadveSamohA viSayeSu, amI saMskArA ityucyante | vastuprativijJaptirvijJAnam | vijJAnasahabhuvazcatvAra: skandhA arUpiNa: upAdAnAkhyA:, tannAmarUpaM catvAri mahAbhUtAni, tAni copAdAya rUpam | tacca nAma tacca rUpam | aikadhyamabhisaMkSipya tannAmarUpam | nAmarUpasaMnizritAnIndriyANi SaDAya- tanam | trayANAM dharmANAM saMnipAta: sparza: | sparzAnubhavo vedanA | vedanAdhyavasAnaM tRSNA | tRSNAvaipulyamupAdAnam | upAdAnanirjAtaM punarbhavajanakaM karma bhava: | bhavahetuka: skandhaprAdurbhAvo jAti: | jAtasya skandhasya paripAko jarA | jIrNasya skandhasya vinAzo maraNam | mriyamANasya saMmUDhasya sAbhiSvaGgasyAntardAha: zoka: | zokottha- mAlapanaM parideva: | paJcavijJAnakAyasaMyuktamasAtamanubhavanaM du:kham | manasA saMyuktaM mAnasaM du:khaM daurmanasyam | ye cApyanye evamAdaya upaklezAste upAyAsA iti || tatra mohAndhakArArthenAvidyA | abhisaMskArArthena saMskArA: | vijJApanArthena vijJAnam | anyonyopastambhanArthena nAmarUpam | AyadvArArthena SaDAyatanam | sparzanArthena sparza: | anubhavanArthena vedanA | paritarSaNArthena tRSNA | upAdAnArthenopAdAnam | punarbhavArthena bhava: | janmArthena jAti: | paripAkArthena jarA | vinAzArthena maraNam | zocanArthena zoka: | paridevanArthena parideva: | kAyaparipoDanArthena du:kham | cittasaMpIDa- nArthena daurmanasyam | upaklezArthenopAyAsA: || atha vA tattve’pratipatirmithyApratipattirajJAnamavidyA | evamavidyAyAM satyAM trividhA: saMskArA abhinirvartante puNyopagA apuNyopagA AneJjyopagA: | tatra puNyo- pagAnAM saMskArANAM puNyopagameva vijJAnaM bhavati | apuNyopagAnAM saMskArANAmapuNyo- pagameva vijJAnaM bhavati | AneJjyopagAnAM saMskArANAmAneJjyopagameva vijJAnaM bhavati | @277 idamucyate vijJAnam | vijJAnapratyayaM nAmarUpamiti vedanAdayo’rUpiNazcatvAra: skandhA- statra tatra bhave nAmayantIti nAma | saharUpaskandhena ca nAma rUpaM cetin AmarUpamucyate | nAmarUpavivRddhyA SaDbhirAyatanadvArai: kRtyakriyA: pravartante prajJAyante, tannAmarUpapratyayaM SaDAyatanamityucyate | SaDbhyazcAyatanebhya: SaT sparzakAyA: pravartante, ayaM SaDAyatana- pratyaya: sparza ityucyate | yajjAtIya: sparzo bhavati tajjAtIyA vedanA pravartate | iya- mucyate bhikSava: sparzapratyayA vedaneti | yastAM vedanAM vizeSeNAsvAdayati abhinandati adhyavasyati adhyavasAya tiSThati, sA vedanApratyayA tRSNetyucyate | AsvAdanAbhinanda- nAdhyavasAnasthAnAdAtmapriyarUpasAtarUpairviyogo mA bhUnnityamaparityAgo bhavediti yaivaM prArthanA idamucyate bhikSavastRSNApratyayamupAdAnam | yatra vastuni satRSNastasya vastuno- ‘rjanAya viThapanAyopAdAnamupAdatte, tatra tatra prArthayate, evaM prArthayamAna: punarbhavajanakaM karma samutthApayati kAyena vAcA manasA ca, sa upAdAnapratyayo bhava ityucyate | tatkarmanirjAtAnAM skandhAnAmabhinirvRttiryA sA bhavapratyayA jAtirityucyate | jAtyAbhi- nirvRttAnAM skadhAnAmupacayanaparipAkAdvinAzo bhavati | tadidaM jAtipratyayaM jarAmaraNa- mityucyate || evamayaM dvAdazAGga: pratItyasamutpAdo’nyonyahetuko’nyonyapratyayo naivAnityo naiva nityo na saMskRto nAsaMskRto nAhetuko nApratyayo na vedayitA nAvedayitA na pratItya- samutpanno nApratItyasamutpanno na kSayadharmo nAkSayadharmo na vinAzadharmo nAvinAzadharmo na nirodhadharmo nAnirodhadharmo’nAdikAlapravRtto’nucchinno’nupravartate nadIsrotavat || yadyapyayaM dvAdazAGga: pratItyasamutpAdo’nucchinno’nupravartate nadIsrotavat, atha cemAnyasya dvAdazAGgasya pratItyasamutpAdasya catvAryaGgAni saMghAtakriyAyai hetutvena pravartante | katamAni catvAri ? yaduta avidyA tRSNA karma vijJAnaM ca | tatra vijJAnaM bIjasvabhAvatvena hetu: | karma kSetrasvabhAvatvena hetu: | avidyA tRSNA ca klezasvabhAvatvena hetu: | karmaklezA vijJAnabIjaM janayanti | tatra karma vijJAnabIjasya kSetrakAryaM karoti | tRSNA vijJAnabIjaM snehayati | avidyA vijJAnabIjamavakirati | asatAM teSAM pratyayAnAM vijJAnabIjasyAbhinirvRttirna bhavati | tatra karmaNo naivaM bhavati—ahaM vijJAnabIjasya kSetrakAryaM karomIti | tRSNAyA api naivaM bhavati—ahaM vijJAnasya snehakAryaM karomIti | avidyAyA api naivaM bhavati—ahaM vijJAnabIjamavakirAmIti | vijJAnabIjasyApi naivaM bhavati—ahamebhi: pratyayairjanitamiti || atha ca vijJAnabIjaM karmakSetrapratiSThitaM tRSNAsnehAbhiSyanditamavidyayA svavakIrNaM vibhajyamAnaM virohati | tatratatropapattyAyatanapratisaMdhau mAtu: kukSau nAmarUpAGkuramabhi- nirvartayati | sa ca nAmarUpAGkuro na svayaMkRto na parakRto nobhayakRto nezvarakRto na @278 kAlapariNAmito na prakRtisaMbhUto na caikakAraNAdhIno nApyahetusamutpanna: | atha ca mAtApitRsaMyogAd, RtusamavAyAd, anyeSAM pratyayAnAM samavAyAd AsvAdAnuviddhaM vijJAnabIjaM mAtu: kukSau nAmarUpAGkuramabhinirvartayati asvAmikeSu dharmeSvaparigraheSvama- meSvAkAzasameSu mAyAlakSaNasvabhAveSu hetupratyayAnAmavaikalyAt || tadyathA paJcabhi: kAraNaizcakSurvijJAnamutpadyate | katamai: paJcabhi: ? yaduta cakSu: pratItya rUpaM cAlokaM cAkAzaM ca tajjamanasikAraM ca pratItyotpadyate cakSurvijJAnam | tatra cakSurvijJAnasya cakSurAzrayakRtyaM karoti | rUpamAlambanakRtyaM karoti | Aloko’vabhAsa- kRtyaM karoti | AkAzamanAvaraNakRtyaM karoti | tajjamanasikAra: samanvAharaNakRtyaM karoti | asatAmeSAM pratyayAnAM cakSurvijJAnaM notpadyate | yadA tu cakSurAdhyAtmikamAya- tanamavikalaM bhavati, evaM rUpAlokAkAzatajjamanasikArAzcAvikalA bhavanti, tata: sarveSAM samavAyAccakSurvijJAnamutpadyate | tatra cakSuSo naivaM bhavati—ahaM cakSurvijJAnasyA- zrayakRtyaM karomIti | AlokasyApi naivaM bhavati—ahaM cakSurvijJAnasyAvabhAsakRtyaM karomIti | AkAzasyApi naivaM bhavati—ahaM cakSurvijJAnasyAnAvaraNakRtyaM karomIti | tajjamanasikArasyApi naivaM bhavati—ahaM cakSurvijJAnasya samanvAharaNakRtyaM karomIti | cakSurvijJAnasyApi naivaM bhavati—ahamebhi: pratyayairjanitamiti | atha ca satAmeSAM pratyayAnAM samavAyAccakSurvijJAnasyotpattirbhavati | evaM zeSANAmindriyANAM yathAyogaM karaNIyam || tatra na kazciddharmo’smAllokAtparalokaM saMkrAmati | asti ca karmaphalaprati- vijJaptirhetupratyayAnAmavaikalyAt | tadyathA bhikSava: suparizuddhe AdarzamaNDale mukhaprati- bimbakaM dRzyate, na ca tatrAdarzamaNDale mukhaM saMkrAmati, asti ca mukhaprativijJaptirhetu- pratyayAnAmavaikalyAt, evamasmAllokAnna kazciccyuto nApyanyatropapanna:, asti ca karmaphalaprativijJaptirhetupratyayAnAmavaikalyAt | tadyathA bhikSavazcandramaNDalaM catvAriMzadyo- janazatamUrdhvaM vrajati, atha ca puna: parItte’pyudakabhAjane candrasya pratibimbaM dRzyate, na ca tasmAtsthAnAdUrdhvaM nabhasazcyutaM parItte udakasya bhAjane sakrAntaM bhavati, asti ca candra- maNDalaprativijJaptirhetupratyayAnAmavaikalyAt | evamasmAllokAnna kazciccyuto nAnya- tropapanna:, asti ca karmaphalaprativijJaptirhetupratyayAnAmavaikalyAt || tadyathA-agnirupAdAnapratyaye sati jvalati, upAdAnavaikalyAnna jvalati, evameva bhikSava: karmaklezajanitaM vijJAnabIjaM tatratatropapattyAyatanapratisaMdhau mAtu: kukSau nAma- rUpAGkuramabhinirvartayati, asvAmikeSu dharmeSvaparigraheSu mAyAlakSaNasvabhAveSu amameSu kRtrimeSu hetupratyayAnAmavaikalyAt || tatrAdhyAtmika: pratItyasamutpAda: paJcabhi: kAraNairdraSTavya: | katamai: paJcabhi: ? na zAzvatato nocchedato na saMkrAntita: parIttahetuvipulaphalAbhinirvRttitastatsadRzAnuprabandha- @279 tazceti | kathaM na zAzvatata: ? yasmAdanye mAraNAntikA: skandhA:, anye aupapattyaMzikA: skandhA: | na tu ya eva mAraNAntikA: skandhAsta evaupapattyaMzikA: | api tu mAraNAntikA: skandhA nirudhyante, tasminneva ca samaye aupapattyaMzikA: skandhA: prAdurbhavanti | ato na zAzvatata: | kathaM nocchedata: ? na ca pUrvaniruddheSu mAraNAntikeSu skandheSu aupapattyaMzikA: skandhA: prAdurbhavanti nApyaniruddheSu | api tu mAraNAntikA: skandhA nirudhyante, tasminneva ca samaye aupapattyaMzikA: skandhA: prAdurbhavanti tulA- daNDonnAmAvanAmavat candrabimbapratibimbavat | ato nocchedata: | kathaM na saMkrAntita: ? visadRzA: sattvanikAyA: sabhAgAyAM jAtyAM jAtimabhinirvartayanti | ato na saMkrAntita: | kathaM parIttahetuto vipulaphalAbhinirvRttita: ? parIttaM karma kriyate, vipula: phalavipAko’nu- bhUyate | ata: parIttahetuto vipulaphalabhinirvRttita: | kathaM tatsadRzAnuprabandhata: ? yathA- vedanIyaM karma kriyate, tathAvedanIyo vipAko’nubhUyate | atastatsadRzAnuprabandhatazca | iti vistara: ||12|| ityAcAryacandrakIrtipAdoparacitAyAM prasannapadAyAM madhyamakavRttau dvAdazAGgaparIkSA nAma SaDviMzatitamaM prakaraNam || @280 27 dRSTiparIkSA saptaviMzatitamaM prakaraNam | yazcaivaM pratItyasamutpAdaM yathAbhUtaM samyak pazyati, sa na pUrvAntaM pratisarati, nAparAntaM pratisarati—ityAdi sUtre paThyate, tatra katama: pUrvAnta:, katamo’parAnta:, kathaM na pratisaratIti ? tadvyutpattyarthamidamArabhyate | tatra vartamAnamAtmabhAvamapekSya atItA AtmabhAvA: pUrvAnta ityucyate | pUrvo hi janmaparaMparAMza: pUrvAnta: | taM na pratisarati, dRSTiprakArairnAlambate | pratItyasamutpAdasya yathAvadavasthitatattvadarzanAt nAnyathAvasthitaM vastu anyathA abhinivizate | tatra aSTau dRSTaya: pUrvAntamAlambya anyathA pravRttA: | tadyathA- {1. ##The Mss. have a lacuna for this line : It is reconstructed on the strength of T. It is likely that the## kArikA ##may begin with## dRSTaya: ##in which case we may have## dRSTayo’bhUvaM nAbhUvaM kiM nvatIte’dhvanIti ca.} abhUmatItamadhvAnaM nAbhUmiti ca dRSTaya: | yAstA: zAzvatalokAdyA: pUrvAntaM samupAzritA: ||1|| tatra it izabda: Adyartha: | atha vA dRSTidvayopAdAnamupalakSaNArtham | catasrastvetA dRSTaya:|tadyathA-kiM nvahamabhUvamatItamadhvAnam, nAbhUvamatItamadhvAnam, abhUvaM ca nAbhUvaM ca, naivAbhUvaM na nAbhUvam, iti | etAzcatasro dRSTaya: pUrvAntaM samAzritA: | aparA api catasra ityAha— yAstA: zAzvatalokAdyA: pUrvaM prasaGgena upavarNitA:, tA api pUrvAntaM samupAzritA: || tatra yadyapi pUrvAntAd dRSTicatuSTayAduttaraM dRSTicatuSTayaM nAtibhidyate, tathApi tAvanmAtravizeSamAzritya pRthagupAdIyate | tacca uttaratra vyAkhyAsyAma:|tatra zAzvato loka: ityetat, abhUvamatItamadhvAnam, ityetasmAnnAtibhidyate | atha vA ayaM vizeSa:- yacchAzvato loka: ityeSA dRSTi: sAmAnyena pUrvAntamAzritA | abhUvamatItamadhvAnam, ityeSA tu Atmana eva pUrvAntaparAmarzena pravRttA, na sAmAnyeneti | evamanyAsvapi dRSTiSu vizeSo vaktavya: | ityevaM tAvat aSTAvetA dRSTaya: pUrvAntaM samupAzritA: ||1|| @281 ukta: pUrvAntastadAlambikAbhirdRSTibhi: sArdham | idAnImaparAnta ucyate | tatra vartamAnamAtmabhAvamapekSya bhAvina: AtmabhAvA: aparAnta ityucyate | aparo hi janmaparaM- parAMzo’parAnta:, taM na pratisarati, dRSTiprakArairnAlambate | pratItyasamutpAdasya yathAvada- vasthitatattvadarzanAt, nAnyathAvasthitaM vastu anyathAbhinivizate | tatra aSTau dRSTaya: aparAntamAlambya anyathA pravRttA: | tadyathA- dRSTayo na bhaviSyAmi kimanyo’nAgate’dhvani | bhaviSyAmIti cAntAdyA aparAntaM samAzritA: ||2|| ihApi dRSTidvayopAdAnamupalakSaNArtham | catasrastvetA dRSTaya: | tadyathA-kiM nu bhaviSyAmyanAgatamadhvAnam, na bhaviSyAmi, bhaviSyAmi ca na bhaviSyAmi ca, naiva bhaviSyAmi na ca na bhaviSyAmyanAgatamadhvAnam, ityetAzcatasro dRSTaya: aparAntaM samA- zritA:|kimetA eva catasro dRSTaya: aparAntaM samAzritA: ? netyAha | kiM tarhi aparA api catasro vidyante antAdyA aparAntaM samAzritA: | tatra antAdyAzcatasro dRSTaya: sAmAnyena aparAntamAzritya pravRttA:, kiM tu bhaviSyAmyanAgatamadhvAnamityetAstu Atmana evAparAntamAzritya pravRttA:, ityevaM dRSTicatuSTayasya vizeSa iti boddhavyam ||2|| tatra Adyasya tAvat pUrvAntAlambikasya dRSTicatuSTayasya yathA na saMbhava:, tathA pratipAdayannAha— abhUmatItamadhvAnamityetannopapadyate | yo hi janmasu pUrveSu sa eva na bhavatyayam ||3|| tatra ya eva atIteSu janmasu babhUva, yadi sa evAyamadhunA syAt, tadA yuktamasya grahItum-abhUvamahamatItamadhvAnamiti | na caitadevaM saMbhavati nityatvaprasaGgAt, nityasya ca saMsaraNAnupapatte:, ekagatisthasyApi nAnAgatisaMgRhItatvaprasaGgAt | iha hi pUrvaM yadi narakAdigatiko bhUtvA idAnIM karmavaicitryAt manuSyeSu upapanna: evaM kalpayet— ahamevAsau nAraka Asam iti, tadasya na yuktam | kathaM hi nAma manuSya: san nAra- kAdika: syAt ? yattarhi idaM paThyate sUtre—ahameva sa tena kAlena tena samayena mAndhAtA nAma rAjA cakravartI abhUvam iti, tat kathaM veditavyamiti ? anyatvapratiSedhaparaM tadvacanaM naikatvapratipAdakamiti vijJeyam | ata eva hi nAnya: sa tena kAlena tena samayeneti paThyate | yadi puna: sa evAyamiti pUrvakasya cAdhunAtanasya ca ekatvaM syAt, ko doSa: syAt ? uktastAvadatra doSa:-nityatvaM syAditi ||3|| tathApi bhUya ucyate— sa evAtmeti tu bhavedupAdAnaM viziSyate | @282 yadi sa eva pUrvaka AtmAyamidAnIM syAt, tadA upAdAnasya paJcaskandhalakSaNasya vizeSo na syAt, upAdAturavizeSAtpUrvAvasthAyAmiva | na caivamupAdAnAvizeSo’- syAtmana:, kiM tarhi viziSyata eva upAdAnamupAdAtu: karmabhedAt kArakabhedAcca | tatazca upAdAnavizeSAt sa evAyamAtmeti na yujyate || atha manyase—viziSyatAmupAdAnam, AtmA tu eka eveti | ata: Atmano’- viziSTatvAdabhUmatItamadhvAnamityetad bhaviSyatyeva | ucyate— upAdAnavinirmukta AtmA te katama: puna: ||4|| yadi hi anyadupAdAnam, anyazcAtmA syAt, tadA upAdAnavizeSe’pi Atmano’- vizeSAt syAdetadevam | na caitad bhedena darzayituM zakyam—ayamasAvAtmA, {1. idamAtmana: ##for## idamasya.}idamasyo- pAdAnamiti, {2. ##The Mss. read this line :## upAdAnAgatisaMgRhItatvAt prasaGgAt mRtena grahaMaprasaGgAt, upAdAnoprasaGgAt mRte grahaNaprasaGgAcca ##which is not quite clear. Our reading is reconstructed from T.##} upAdAnaviziSTasvabhAvatvAdAtmano’hetukatvaprasaGgAt, pRthaggrahaNaprasaGgAcca | yadA caivamupAdAnavinirmukta AtmA darzayituM na zakyate, tadA upAdAnavizeSe’pi AtmA- vizeSa iti na zakyate kalpayitum ||4|| athApi kazcit parikalpayet-satyam, upAdAnavinirmukta iti evaM na saMbhavati, kimupAdAnameva Atmatvena parikalpyate iti ? etadapi na yuktamiti pratipAdayannAha— upAdAnavinirmukto nAstyAtmeti kRte sati | syAdupAdAnamevAtmA nAsti cAtmeti va:{3. ##Mss.## vA ##for## va:. ##Our reading is based on T.##} puna: ||5|| yathA{4. ##Mss.## atha ##for## yathA ##which is based on T.##}tAvadupAdAnamevAtmA na saMbhavati tathA pratipAdayannAha- na copAdAnamevAtmA vyeti tatsamudeti ca | kathaM hi nAmopAdAnamupAdAtA bhaviSyati ||6|| tatra yadetat paJcopAdAnaskandhAkhyamupAdAnam, tat pratikSaNamutpadyate ca vinazyati ca | na caivamAtmA pratikSaNamutpadyate ca vinazyati ca | AtmA skandhebhyastattvAnyatvAdinA ca nityAnityatvenApyazakya eva vaktum, anekadoSaprasaGgAt | nityatve hi Atmana: zAzvatavAda: syAt, anityatve ca ucchedavAdaprasaGga: | tatazca tadubhayaM zAzvatocchedAkhyaM mahAnarthakaramiti nopagantavyam | ata: upAdAnamevAtmeti tAvanna yujyate || api ca— kathaM hi nAmopAdAnamupAdAtA bhaviSyati | @283 iha upAdIyate ityupAdAnaM karma | tasya ca avazyamupAdAtrA upArjakena bhavi- tavyam | tasya copAdAnasya yadi AtmatvamiSyate, tatra upAdAnameva upAdAtA ityapi vidyate | tatazca kartRkarmaNoraikye sati chettRcchettavyaghaTakumbhakArAgnIndhanAdInAmapi aikyaM syAt | na caitad dRSTaM yuktaM vA iti pratipAdayannAha— kathaM hi nAmopAdAnamupAdAtA bhaviSyati | iti | api tu atyantAsaMbhava evAsya pakSasyetyabhiprAya: ||5-6|| atrAha—satyamupAdAnamAtramAtmA na yujyate, kiM tarhi upAdAnavyatirikta eva AtmA bhaviSyati | etadapi na yuktam | kiM kAraNam ? yasmAt— anya: punarupAdAnAdAtmA naivopapadyate | gRhyate hyanupAdAno yadyanyo na ca gRhyate ||7|| yadi upAdAnAdAtmA vyatirikta: syAt, gRhyeta sa upAdAnavyatirikta:, ghaTAdiva paTa: | na caivaM gRhyate | tasmAdupAdAnavyatirikto’pi nAsti | anupAdAna: upAdAna- vyatirekeNa agRhyamANatvAt khapuSpavat, ityabhiprAya: ||7|| idAnIM yathopapAditamarthaM nigamayannAha— evaM nAnya upAdAnAnna copAdAnameva sa: | AtmA nAstyanupAdAna: atha syAt—yadi AtmA upAdAnasvarUpo na bhavati, upAdAnopAdAtrorekatva- prasaGgAt, udayavyayaprasaGgAcca | sa hi anyo’pi na bhavati upAdAnamanapekSya bhedena grahaMaprasaGgAt | na cApyanupAdAna:, upAdAnanirapekSasya grahaMaprasaGgAt | evaM tarhi nAsti Atmetyastu | ucyate— nApi nAstyeSa nizcaya: ||8|| yo hi nAma skandhAnupAdAya prajJapyate, sa kathaM nAstIti syAt ? na hi avidya- mAno vandhyAtanaya: skandhAnupAdAya prajJapyate | kathaM sati upAdAne upAdAtA nAstIti yujyate ? tasmAnnAstitvamapyasya na yujyate | tasmAnnAsti Atmeti nizcayo’pyeSa nopapadyate | asya tvAtmano vyavasthAnaM vistareNa madhyamakAvatArAdavaseyam | ihApi ca pUrvameva sthAnasthAneSu kRtA vyavastheti na punariha tadvyavasthAne yatna AsthIyate ||8|| evaM tAvadabhUvamatItamadhvAnamityeSA kalpanA nopapadyate | idAnIM nAbhUvamatIta- madhvAnamityedapi yathA nopapadyate tathA pratipAdayannAha— nAbhUmatItamadhvAnamityetannopapadyate | yo hi janmasu pUrveSu tato’nyo na bhavatyayam ||9|| @284 yadi pUrvakAdAtmana: asya adhunAtanasya Atmano’nyatvaM syAt, tadAnIM nAbhU- matItamadhvAnamiti syAt | na caitadevaM saMbhavati | tasmAnnAbhUvamatItamadhvAnamitye- tannopapadyate ||9|| yadi puna: pUrvakAdAtmana: asya anyatvaM syAt, ko doSa iti ? ucyate— yadi hyayaM bhavedanya: pratyAkhyAyApi taM bhavet | tathaiva ca sa saMtiSThettatra jAyeta vAmRta: ||10|| yadi hi ayamadhunAtana AtmA pUrvakAdAtmana: anya: syAt, tadA taM pUrvaka- mAtmAnaM pratyAkhyAya parityajya tannirapekSa: ataddhetuka eva syAt | kiM cAnyat | tathaiva ca sa saMtiSThettatra | yadi pUrvakAdAtmana: asya anyatvaM syAt, tadA anyatvAd ghaTotpAde paTAvinAzavat pUrvasyAtmana: uttarasminnapi Atmani samutpadyamAne’pi anirodha: syAt | aniruddhatvAcca yatra pUrvaM devamanuSyAdijanmasu upapanna:, yena varNasaMsthAnAdinA pUrvamupalabhyamAna:, tenaiva prakAreNa tathaiva sa tatrAvatiSTheta | pUrvatra vA amRta eva ihotpadyeta | na caiSa saMbhavo’sti yadasya manuSyabhUtasya pUrvako devAdyAtmA tathaivAva- tiSTheteti | tasmAnnAbhUvamatItamadhvAnamityetannopapadyate ||10|| atrAha—tatra yaduktam— yadi hyaM bhavedanya: pratyAkhyAyApi taM bhavet | iti, yadi puna: pUrvakamAtmAnaM pratyAkhyAya[ayamiha bhavet, ko doSa: syAt ? tatra doSA bahava: syu: | kathamiti cet, yasmAdevaM sati— uccheda: karmaNAM nAzastathAnyakRtakarmaNAm | anyena paribhoga: syAdevamAdi prasajyate ||11|| yadi pUrvakamAtmAnaM pratyAkhyAya ayamAtmA bhavet, tadA]{1. ##The portion in brackets is missing in Mss. It is reconstituted from T.##} pUrvakasya Atmana: tatra naSTatvAd, iha ca anyasyaiva cotpAdanAtpUrvakasyAtmana uccheda: syAt | tasmiMzca Atmani ucchinne karmaNAmadattaphalAnAmevAzrayavicchedena vicchedAt, bhoktazcAbhAvAnnAza eva syAt | atha pUrvakenAtmanA kRtasya karmaNa: uttareNAtmanA phalaparibhoga: parikalpyate, tathApi anyena kRtasya karmaNa: phalasya anyenopabhoga: syAt | tatazca— akRtAbhyAgamabhayaM syAtkarmAkRtakaM yadi | [ma^ zA^-17.23] ityevamAdi aniSTamApadyate ||11|| @285 api ca | yadi ayamAtmA pUrvakAdAtmana: anya eva atropapanna: syAt, tadA pUrvamabhUtvA pazcAdutpanna iti syAt | na caitadyuktamiti pratipAdayannAha— nApyabhUtvA samudbhUto doSo hyatra prasajyate | kRtako vA bhavedAtmA saMbhUto vApyahetuka: ||12|| iti | yadi hi AtmA pUrvamabhUtvA pazcAdutpanna: syAt, tadA kRtaka eva AtmA syAt | na ca kRtaka AtmeSyate, anityatvaprasaGgAt | vyatiriktasya ca tanniSpAdakasya kartura- bhAvAt kuta: kRtakatvamAtmano yojyeta ? kRtake cAtmani parikalpyamAne AdimAn saMsAra: syAdeva, apUrvasattvasya prAdurbhAvazca | na caitadevam | tasmAnna kRtaka AtmA | api ca | saMbhUto vApyahetuka: | abhUtvA prAgAtmA samutpadyamAno nirhetuka evopapadyate | pUrvaM hi AtmA nAstIti akRtako nirhetuka: syAt | vAzabdo vikalpe | kRtako vA bhavedAtmA yadi vA nAbhUvamatItamadhvAnamityetannAbhyupeyam | saMbhUto vApyahetuka:, yadi vA- nAbhUmatItamadhvAnamityetannopapadyate | ityabhyupagamyatAm ||12|| idAnIM yathopavarNitamevArthaM nigamayannAha— evaM dRSTiratIte yA nAbhUmahamabhUmaham | ubhayaM nobhayaM ceti naiSA samupapadyate ||13|| evaM yathopavarNitena nyAyena abhUmatItamadhvAnamiti yA dRSTi:, eSApi naivopa- padyate | etaddvayasyAbhAvAcca ubhayamapi nopapadyate | kiM kAraNam ? yasmAd dvayaM hyeta- tsamAhatamubhayamiti kalpyate | ekaikasya ca pRthakpRthagabhAvAt kutastatsamAhAra iti ubhayamapi na saMbhavati | ubhayasyAbhAvAt kutastatpratiSedhena nobhayaM bhaviSyatIti ? tasmAnnaivAbhUvaM na nAbhUvamityedapi nopapadyate ||13|| tadevaM pUrvAntaM samAzritasya dRSTicatuSTayasya asaMbhavamudbhAvya idAnImaparAntasamA- zritasya pratiSedhamAha— adhvanyanAgate kiM nu bhaviSyAmIti darzanam | na bhaviSyAmi cetyetadatItenAdhvanA samam ||14|| yathaiva hi atIte’dhvani dRSTicatuSTayaM niSiddham, evamanAgate’pyadhvani dRSTicatuSTayaM niSedhanIyamuktapAThaparivartanena | tadyathA- adhvanyanAgate kiM nu bhaviSyAmItyasaMgatam | aiSyajanmani yo bhAvo sa eva na bhavatyayam || @286 ityevamAdinA sarvaM samaM yojyamekatvapratiSedhe | evamanyatvapratiSedhe’pi samaM yojyam— na syAmanAgate kAle ityetannopapadyate | aiSyajanmani yo bhAvo tato’nyo na bhavatyayam || ityevamAdinA pUrvazlokapAThaparivartanena ||14|| idAnIM pUrvAntaM samAzritasya zAzvatAdidRSTicatuSTayasya pratiSedhArthamAha— sa deva: sa manuSyazcedevaM bhavati zAzvatam | anutpannazca deva: syAjjAyate na hi zAzvatam ||15|| iha hi kazcinmanuSyagatistha: kuzalaM karma kRtvA devagatiM gacchati | tatra yadi sa eva deva: sa eva manuSya iti evamubhayoraikyaM syAt, tadA zAzvataM syAt | na caitadevaM yaddeva eva manuSyo bhavediti | ato nAsti kiMcicchAzvatam | api ca | zAzvatavAde sati asamutpannazca deva: syAt | kiM kAraNam ? yasmAjjAyate na hi zAzvatam | yaddhi vastu zAzvatam, tadvidyamAnatvAnnaiva jAyate | tatazca anutpanno deva: syAt, anutpanno devo na yujyate iti | evaM tAvacchAzvataM na yujyate ||15|| idAnImazAzvatamapi yathA na saMbhavati tathA pratipAdayannAha— devAdanyo manuSyazcedazAzvatamato bhavet | devAdanyo manuSyazcetsaMtatirnopapadyate ||16|| yadi{1. ##T om. from## yadi ##up to## saMtatirnopapadyate.} hi anyo devo’nyazca manuSya: syAt, tadA pUrvakasya manuSyAtmanastatra naSTatvAdiha ca anyasyaivotpAdAt sa pUrvako manuSyAtmA tatra vinaSTa ityazAzvataM syAt | tatsaMtAnAnuvRttyA nAzAzvatamiti cet, ucyate— devAdanyo manuSyazcetsaMtatirnopapadyate | yadi devAdanyo manuSyo bhavet, tadA yathA nimbasya na AmratarusaMtAno bhavati, evaM manuSyasya deva: ekasaMtAnapatito na syAt | tatazca pUrvakasya vinAzAdazAzvatameva bhavet | atha vA | yadi devAdanyo manuSyo bhavet, tadA saMtAnAnuvRttirna syAt | asti ceyaM saMtAnAnuvRtti: devasya manuSya: ekasaMtAnapatita iti | tasmAt saMtAnAbhAvaprasaGgAt devAdanyo manuSyo na bhavati | yatazcaivam, ato’zAzvatamapi nAsti ||16|| idAnIM zAzvatAzAzvatapratiSedhArthamAha— divyo yadyekadeza: syAdekadezazca mAnuSa: | azAzvataM zAzvataM ca bhavettacca na yujyate ||17|| @287 yadi ayaM manuSya: aMzena manuSyatAM vijahyAt, aMzena vihAya manuSyatAM devAtma- bhAvamupAdadyAt, tadA ekadezasya nAzAdazAzvataM syAt, ekadezasya ca avasthAnAcchAzvataM syAt | etacca ayuktaM yadekasya divyagatisaMgRhIta: ekadeza: syAt, ekadezazca manuSya: syAt | tasmAcchAzvataMca azAzvataM ca etadubhayaM nopapadyate ||17|| idAnIM nazAzvatanaivAzAzvatadRSTipratiSedhArthamAha— azAzvataM zAzvataM ca prasiddhamubhayaM yadi | siddhe na zAzvataM kAmaM naivAzAzvatamityapi ||18|| yadi zAzvataM kiMcidvastu syAt, tadA pazcAdazAzvatadarzanAnnaiva zAzvatamiti syAt | evaM yadi kiMcidazAzvataM syAt, tadA tasya pazcAcchAzvatopapattito nAzAzvata- miti syAt | yadA tu zAzvatAzAzvatamevAprasiddham, tadA kutastatpratiSedhena naivazAzvataM nAzAzvataM syAditi ? tasmAdetadapyayuktam ||18|| atha syAt—anAdijanmamaraNaparaMparApravRttamavicchinnakramaM saMsAraprabandhamupalabhya zAzvatamAtmAnaM parikalpayAma: | astyasau zAzvata: kazcit padArtha:, yo hi nAma evamanAdimati saMsAre paribhramannadyApyupalabhyate iti | ucyate | etadapi nopapadyate | kiM kAraNam ? yo{1. ##T## evaM ##for## yo hi nAma.}hi nAma- kutazcidAgata: kazcitkiMcidgacchetpuna: kvacit | yadi tasmAdanAdistu saMsAra: syAnna cAsti sa: ||19|| yadi hi saMskArANAmAtmano vA kutazcidgatyantarAd gamanaM gatyantaramAgamanaM syAt, tatazca gantyantarAt puna: kvacid gamanaM syAt, tadAnImanAdi: saMsAra: syAt | na ca kutazcit kasyacidAgamanaM saMbhavati, nityasya vA anityasya vA AgamanAnupapatte: | na cApi ita: puna: kasyacit kvacid gamanaM saMbhavati, nityasya vA anityasya vA gamanAnu- papatte:| yadA caivaM na saMbhavati, tadA kuto janmamaraNaparaMparAyA atidIrghatvena Adyanupa- lambhAdanAdimAn saMsAra: syAt ? saMsarturabhAvAt kuta: anAdimattvamAdimattvaM vA saMsArasya saMbhavet ? yadA ca na saMbhavati, tadA yaduktam—astyasau zAzvata: kazcitpadArtha:, yo hi nAma evamanAdimati saMsAre paribhramannadyApyupalabhyate iti, tanna yuktam ||19|| atazca, evaM yathoditanyAyena— nAsti cecchAzvata: kazcit ko bhaviSyatyazAzvata: | zAzvato’zAzvatazcApi dvAbhyAmAbhyAM tiraskRta: ||20|| @288 yadA caivaM zAzvata eva padArtho na saMbhavati, tadA kasya vigamanAdazAzvata: syAt ? zAzvatAzAzvatAnupalambhAcca kuta: ubhayaM kuto nobhayamiti ? tasmAdevaM zAzvatAdidRSTi- catuSTayaM pUrvAnte saMsArasya na saMbhavati ||20|| idAnImantAnantAdicatuSTayamaparAnte yathA na saMbhavati, tathA pratipAdayannAha— antavAn yadi loka: syAtparaloka: kathaM bhavet | athApyanantavAMlloka: paraloka: kathaM bhavet ||21|| yadi hi antavAn, vinAzAdUrdhvaM pUrvaloko{1. ##T om.## pUrvaM^.} na syAt, tadA paraloko na syAt | asti ca paraloka iti antavAMlloka iti nopapadyate | athApi anantavAMlloka: syAt, tadAnImapi paraloka: kathaM bhavet ? naiva paraloka: syAdityabhiprAya: | na ca paraloko nAsti | ata: paralokasadbhAvAdantavAnapi loko na bhavati ||21|| idAnImantavattvamanantavattvaM ca ubhayametallokasya yathA na saMbhavati, tathA prati- pAdayannAha— skandhAnAmeSa saMtAno yasmAddIpArciSAmiva | pravartate tasmAnnAntAnantavattvaM ca yujyate ||22|| pUrvottarahetuphalabhAvasaMbandhanairantaryAvicchinnakramavartI yasmAdayaM pradIpavat prati- kSaNavinAzI skandhasaMtAna: pravartate, tasmAddhetuphalapravRttidarzanAnnantavattvaM nAnantavattvaM ca yujyate ||22|| kathaM kRtvA ? pUrve yadi ca bhajyerannutpadyeranna cApyamI | skandhA: skandhAn pratItyemAnatha loko’ntavAn bhavet ||23|| yadi pUrve manuSyaskandhA nazyeyu:, tAMzca pratItya uttare devagatyupapattisaMgRhItA nopapadyeran, tadA antavAn loko bhavet tailavartikSayaniruddhapradIpavat | uttarAtma- bhAvotpAdAnnAsti antavattvam ||23|| pUrve yadi na bhajyerannutpadyeranna cApyamI | skandhA: skandhAn pratItyemAMlloko’nanto bhavedatha ||24|| atha yadi pUrvakA: skandhA na nazyeyu:, tAn pratItya uttare phalabhUtA: skandhA notpadyeran, tadA ananto’vinAzI loka: syAt svarUpAdapracyutatvAt | yadA tu pUrvakA: skandhA nirudhyante, taddhetukAzcApare skandhA uttarakAlaM jAyante, tadA pUrvakAnAmanavasthA- nAt kuto’nantavattvaM saMsArasya syAt ? ||24|| @289 idAnIM tRtIyamubhayapakSabhAvaM pratipAdayannAha— antavAnekadezazcedekadezastvanantavAn | syAdantavAnanantazca lokastacca na yujyate ||25|| yadi hi kasyacidekadezasya vinAza: syAt, ekadezasya ca gatyantaragamanaM syAt, syAttadAnImantavAMzca loko’nantavAMzca | na caitadevaM saMbhavati yadekadezo nazyati, ekadezo na nazyatIti | ata: antavAMzca anantavAMzca loka iti na yujyate ||25|| kasmAt punarekadezasya vinAza: ekadezasya cAvasthAnaM na yujyate iti pratipAdayannAha— kathaM tAvadupAdAturekadezo vinaGkSyate | na naGkSyate caikadeza evaM caitanna yujyate ||26|| iha ekadezasya vinAze ekadezasya cAvasthAne parikalpyamAne yadi vA upAdAtu- rekadezasya vinAza: avasthAnaM vA parikalpyeta, yadi vA upAdAnasya ? tatra yadi tAvadupAdAturekadezasya vinAza: ekadezasya cAvasthAnaM parikalpyate, tanna yujyate | kiM kAraNam ? yasmAt— kathaM tAvadupAdAturekadezo vinaGkSyate | na naGkSyate caikadeza: naiva hi atra kAcidupapattirasti yayA ekadezasya vinAzamekadezasya cAvinAzaM parikalpayiSyAma: | ata eva upapattimapazyannAcArya Aha— evaM caitanna yujyate || iti | atha vA | upAdAtA hi nAma AtmA | sa ca skandheSu paJcadhA mRgyamANo na saMbhavati | yazca na saMbhavati, tasya kathamekadezo vinaGkSyate, ekadezazca na naGkSyate ? ata evAha— evaM caitanna yujyate iti | atha vA | yadi upAdAturekadezo nazyedekadezazca na nazyet, tadA ekasyaiva upAdAturdevatvamaMzenAnyena manuSyatvaMsyAt | na caitadiSyate ityAha—evaM caitanna yujyate iti | evaM tAvadupAdAturantavattvamanantavattvaM ca na yuktamiti ||26|| idAnImupAdAnasyApi yathA na saMbhavati tathA pratipAdayannAha— upAdAnaikadezazca kathaM nAma vinaGkSyate | na naGkSyate caikadezo naitadapyupapadyate ||27|| upAdAtRvadetadapi vyAkhyeyam ||27|| tadevamubhayadarzanAsaMbhavaM pratipAdya idAnIM yathA nobhayamapi na saMbhavati tathA pratipAdayannAha— @290 antavaccApyanantaM ca prasiddhamubhayaM yadi | siddhe naivAntavatkAmaM naivAnantavadityapi ||28|| pratiSedhyasya vastuno’saMbhavAt pratiSedhasyApyasaMbhava iti | ata: antavattve ca anantavattve ca ubhayasminnapratIte kasya pratiSedhena naivAntavAn nAnantavAn loka: iti dRSTisaMbhava: syAditi ||28|| evaM tAvat sAMvRtaM pratibimbAkAramupAdAtAramupAdAnaM cAbhyupetyApi zAzvatAdi- dRSTyasaMbhavaM pratipAdya idAnIM sarvathA bhAvasvabhAvAnupalambhena vandhyAputrazyAmagauratAdivat zAzvatAdidRSTInAmasaMbhavaM pratipipAdayiSurAha— atha vA sarvabhAvAnAM zUnyatvAcchAzvatAdaya: | kva kasya katamA: kasmAtsaMbhaviSyanti dRSTaya: ||29|| iha sarvabhAvAnAM pratItyasamutpannatvAt zUnyatvaM sakalena zAstreNa pratipAditam | tatazca sarvabhAvAnAM zUnyatvAt katamAstA: sarvabhAvabAhyA: zAzvatAdyA dRSTayo bhaviSyanti, yA: kazcid grahISyati yatastannirAkAraNamArapsyAmahe ? tathA kiM vA AlambanaM yat sarvabhAvAnantargataM yatraitA dRSTaya utpatsyante yatraitA dRSTIrnivArayiSyAma: ? katama- zcAsau bhAva: pudgalo vA sarvabhAvabAhya: yasyaitA dRSTaya: utpatsyante yaM dRSTibhyo nivArayiSyAma: ? kiM vA dRSTInAmutpattikAraNamAlambananimittaM sarvabhAvabAhyaM yasmAnnimittAdutpadyamAnA: zAzvatAdikA: dRSTo: vArayiSyAma: ? sarveSAmeva hi padArthAnAM sarvabhAvAntargatatvAt zUnyatvam, zUnyatvAcca sarve eva hi te padArthA nopalabhyanta iti, kva kasya katamA: kasmAtsaMbhaviSyanti dRSTaya: | naiva kAzcit, naiva kvacit, naiva kasyacit, nApi kenacidAkAreNa saMbhaviSyantI- tyabhiprAya: | asaMbhave ca sati AsAM parikalpanaiva notpadyate ityayuktA evaitA dRSTaya: ||29|| tadevam— sarvadRSTiprahANAya ya: saddharmamadezayat | anukampAmupAdAya taM namasyAmi gautamam ||30|| tatra saMsAranirvANaprahANAdhigamopalambhaprapAtapatanasaMdhAraNAt dharma: | satAmAryANAM kRtakAryANAM dharma: saddharma: | yadi vA zobhano dharma: saddharma:, sakalasaMsAradu:khakSayakaratvena prazaMsanIyatvAt | ya: saddharmam— anirodhamanutpAdamanucchedamazAzvatam | anekArthamanAnArthamanAgamamanirgamam || [ma^ zA^-1.1] @291 prapaJcopazamaM zivaM pratItyasamutpAdasaMjJayA hi dezitavAn sarvadRSTiprahANArthaM jagatAmanukampA- mupAdAya mahAkaruNAmevAzritya priyaikaputrAdhikatarapremapAtrasakalatribhuvanajana: {1. ##T om.## priyaika…jana:.} na lAbha- satkArapratyupakArAdilipsayA, taM namasyAmi niruttaramadvitIyaM zAstAram | kiMnAma- dheyam ? gautamam | paramarSigotrasaMbhUtamityartha:{2. ##T## gotamarSi^ ##for## paramarSi^.} || {3. ##T## yathoktaM sUtre ##for## yathokta…sattvena.} yathoktamAryazAlistambasUtre AryamaitreyeNa mahAbodhisattvena— ya imaM pratItyasamutpAdamevaM yathAbhUtaM samyakprajJayA satatasamitamajIvaM nirjIvaM yathAvadaviparItamajAtamabhUtamakRtamasaMskRtamapratighamanAvaraNaM zivamabhayamanAhAryamavyaya- mavyupazamasvabhAvaM pazyati asatastucchata: riktato’sArato rogato gaNData: zalyato’ghato’- nityato du:khata: zUnyato’nAtmata:, na sap UrvAntaM pratisarati | kiM nvahamabhUvamatIte’- dhvani, AhosvinnAbhUvamatIte’dhvani, ko nvahamabhUvamatIte’dhvani, kathaM nvahamabhUva- matIte’dhvani | aparAntaM vA punarna pratisarati, kiM nvahaM bhaviSyAmyanAgate’dhvani, Ahosvinna bhaviSyAmyanAgate’dhvani, ko nu bhaviSyAmyanAgate’dhvani, kathaM nu bhaviSyAmyanAgate’dhvani | pratyutpannaM vA punarna pratisarati, kiM nvidaM kathaM nvidaM ke santa: ke bhaviSyAma: ayaM sattva: kuta Agata:, sa itazcyuta: kutra gamiSyatIti yAnye- keSAM zramaNabrAhmaNAnAM pRthagloke dRSTigatAni bhaviSyanti tadyathA-AtmavAdaprati- saMyuktAni jIvavAdapratisaMyuktAni kautukamaGgalapratisaMyuktAni, tAnyasya tasmin samaye prahINAni bhavanti parijJAtAni samucchinnamUlAni tAlamastakavadanAbhAsagatAni AyatyA- manutpAdAnirodhadharmANi || atha khalvAyuSmAn zAriputro maitreyasya bodhisattvasya mahAsattvasya bhASita- mabhinadya anupramodya utthAyAsanAt prakrAnta:, prakrAntAste ca bhikSava iti ||30|| ityAcAryacandrakIrtipAdoparacitAyAM prasannapadAyAM madhyamakavRttau dRSTiparIkSA nAma saptaviMzatitamaM prakaraNaM samAptam || || samAptaM cedaM madhyamakazAstraM sakalalaukikalokottarapravacananItaneyArthavyAkhyAna- naipuNyavizAradaM zrAvakapratyekabuddhAnuttarasamyaksaMbuddhabodhimaNDAsanadAyakamiti || @292 [blank] @293 prathamaM pariziSTam | kArikAsUcI | akRtAbhyAmabhayaM-17.23 agnIndhanAbhyAM vyAkhyAta–10.15 ajAtamaniruddhaM ca–24.38 ajyate kenacitkazcit–9.5 atazca pratyudAvRttaM-24.12 atIto vartamAnazca–19.8,9 atra brUma: zUnyatAyAM-24.7 athAvRtta: phalenAsau–20.11 adhvanyanAgate kiM nu–27.14 anapekSya puna: siddhi:-19.3,7 anapekSya zubhaM nAsti–23.11 anapekSyAzubhaM nAsti–23.10 anAlambana evAyaM-1.10 anitye nitya ityevaM-23.13,14 anirodhamanutpAdaM-1.1 anutpanna: kathaM nAma–23.19 anutpanneSu dharmeSu–1.11 anutpanno’yamutpAda:-7.13 anekArthamanAnArthaM–18.11 antavaccApyanantaM ca–27.28 antavAnekadezazced–7.25 antavAn yadi loka: syAt–27.21 anya utpAdayatyenaM-7.19 anya eva punargantA-2.20 anya evendhanAdagni:-10.6,7 anyadanyatpratItya–14.5 anya: punarupAdAnAt–27.7 anyenAnyasya saMsarga:-14.3 anyo na prApyate–10.5 aparapratyayaM zAntaM-18.9 apekSyendhanamagnirna–10.12 apratItyApi bodhiM ca–24.31 apratItya samutpannaM-24.21 apratItya samutpanno–24.19 aprahINamasaMprAptaM-25.3 aprApyaiva pradIpena–7.11 abhAvAccAryasatyAnAM-24.3 abhUmatItamadhvAnaM-27.3 ayamutpadyamAnaste–7.7 alakSaNo na kazcicca–5.2 avidyamAne grAhe ca–23.16 avidyamAne ca zubhe–23.12 avidyamAne bhAve ca–5.6 avidyAnirvRto jantu:-17.28 avidyAyAM niruddhAyAM-26.11 azAzvataM zAzvataM ca–27.18 azubhaM vA zubhaM vApi–23.9 asato’pi nab hAvasya–7.31 asatyAM saMgatau hetu:-20.15 asaMprAptasya ca prApti:-24.39 astitvaM ye tu pazyanti–5.8 asti yaddhi svabhAvena–15.11 astIti zAzvatagrAha:-15.10 Agacchatyanyato nAgni:-10.13 Atmanazca satattvaM ye–10.16 Atmano’stitvanAstitve–23.3 Atmanyasati cAtmIyaM-18.2 AtmasaMyamakaM ceta:-17.1 AtmA ca zuci nityaM ca–23.21 AtmA skandhA yadi bhavet–18.1 Atmetyapi prajJapitaM-18.6 indhanaM punaragnirna–10.14 imAM puna: pravakSyAmi–17.13 @294 utpadyante pratItyemAn–1.7 utpadyamAnamutpattau–7.15 utpadyamAnamutpAdo–7.18 utpAdasthitibhaGgAnAM-7.4,33 utpAdAdyAstrayo vyastA-7.2 utpAdotpAda utpAdo–7.4,5 udayavyayasaMtAna:-21.16 upAdAnavinirmukto–27.5 upAdAnAdupAdAnaM-16.3 upAdAne sati bhava:-26.7 upAdAnaikadezazca–27.27 ekatve phalahetvo: syAd–20.20 ekatve sahabhAvazcet–6.5 ekIbhAvena vA siddhi:-2.21 etenaivAvaziSTau dvau–19.4 evaM vidyAdupAdAnaM-8.13 evaM zUnyamupAdAnaM-22.10 evaM triSvapi kAleSu–21.21 evaM dRSTiratIte yA-27.13 evaM nAnya upAdAnAt–27.8 evaM nirudhyate’vidyA-23.23 evaM raktena rAgasya–6.10 evaM rAgazca raktazca–14.2 kathaM vA sarvabhAvAnAM-27.29 kathaM hyavidyamAnasya–9.2 kathamutpatsyate zUnyaM-20.18 kathamutpadyamAnena–7.10 kathaM tAvadupAdAtu:-27.26 karoti yadyasadbhUto–8.3 karoti sadasadbhUto–8.11 karmaklezAtmakaM cedaM-17.26 karmaklezAzca dehAnAM-17.27 karma cennAsti kartA ca–17.30 karma notpadyate kasmAt–17.21 karma svabhAvatazcet–17.22 karmaklezakSayAnmokSa:-18.5 karmaNa: karmaNo dRSTe–17.18 kasya syAdanyathAbhAva:-13.4 kAtyAyanAvavAde ca–15.7 kAraka: sadasadbhUta:-8.7 kAryaM ca kAraNaM caiva–11.7;24.17 kAlo’tIto’nAgatazca–19.6 kiM tadeva kimanyat kiM-25.23 kutazcidAgata: kazcit–27.19 kuta: svabhAvasyAbhAve–15.3 kriyA na pratyayavatI-1.6 klezA: karmANi dehAzca–17.33 kSayasya saMbhavo nAsti–21.7 gataM na gamyate tAvat–2.1 gate nArabhyate gantuM-2.12 gatyA yayocyate gantA-2.22,23 gantA tAvadgacchatIti–2.9 gantA tAvattiSThatIti–2.16 gantA na gacchati tAvat–2.8 gantA na tiSThati tAvat–2.15 gantAraM cettiraskRtya–2.7 gamanaM sadasadbhUtaM-2.25 gamane dve prasajyete–2.11 gamanaM saMpravRttizca–2.17 gamyamAnasya gamanaM-2.3,4 gamyamAnasya gamane–2.5 ghanagrAhagRhItastu–22.13 cakSu: pratItya rUpaM ca–26.4 catvAra: pratyayA hetu:-1.4 carame na niruddhe ca–21.18 cittAcca yasmAtsaMtAna:-17.10 cetanA cetayitvA ca–17.2 ceSTA yatra gatistatra–2.2 janayetphalamutpannaM-20.10 @295 jarAmaraNadharmeSu–7.24 tattvAnyatvena yo nAsti–22.8 tatra yaccetanetyuktaM-17.3 tatraitasmAdidhyamAnaM-10.4 tathAgato yatsvabhAva:-22.16 tathA nirmitakAkAra:-17.32 tadabhAvAnna vidyante–24.3 tadvipakSavipAkaM ca–17.25 tanmRSA moSadharmaM yad–13.1,2 tayaivAvasthayAvasthA-7.28 tasmAnna vidyate lakSyaM-5.5 tasya cedanyathAbhAvo–13.6 tasya tasya nirodhena–26.12 tasyaiva nAnyathAbhAvo–13.5 tiraskRtya draSTA nAsti–3.6 tiSThatyA pAkakAlAccet–17.6 tiSThamAno’pi bhagavAn–25.18 tvameva doSAnAtmIyAn–24.15 darzanaM zravaNaM ghrANaM-3.1 darzanazravaNAdibhyo–9.3 darzanazravaNAdIni–9.1,10,11 dRSTayo’bhUvaM nAbhUvaM-27.1 draSTavyaM darzanaM draSTA-14.1 draSTavyadarzanAbhAvAt–3.8 draSTA sa eva sa zrotA-9.8 draSTAnya eva zrotAnyo–9.9 divyo yadyekadeza: syAt–27.17 devAdanyo manuSyazcet–27.16 daurmanasyamupAyAsA:-26.9 dve satye samupAzritya–24.8 dvau gantArau prasajyete–2.6 dharmasya sAdhanopAyA:-17.11 dharmAdharmanimittaM vA-24.35 dharmAdharmau na vidyete–8.5 dharma cAsati saMghe ca–24.5 na kartavyaM bhavetkiMcit–24.37 na kAraNasya sadRzaM-4.6 na kevalaM hi du:khasya–12.10 na ca kevalamanyatvaM-14.4 na ca dharmamadharmaM vA-24.33 na ca pratyayahetUnAM-20.23 na ca vyastasamasteSu–1.13 na cAjanayamAnasya–20.22 na cApi viparItasya–23.17 na cennirudhyamAnazca–21.20 na copAdAnamevAtmA-27.6 na jarAmaraNenaiva–11.5 na jAtasya hi jAtena–20.14 na jAtasya hyajAtena–20.13 na tAvatsvakRtaM du:khaM-12.8 na tena tasya saMsargo–14.8 na nirodha: svabhAvena–24.23 na nirvANasamAropo–16.10 na paryApto’gnidRSTAnto–3.3 na pUrvaM gamanArambhAt–2.13 na pratyayamayaM phalaM-1.16 na pratyayasamutpannaM-17.29 na badhyante na mucyante–16.5 na bhavatyanupAdAnaM-22.6 nab hAvAjjAyate bhAvo–21.12 na viparyasyamAnasya–23.18 na saMsArasya nirvANAt–25.19 na sannAsanna sadasat–1.9 na saMbhava: svabhAvasya–15.1 na sAmagrIkRtaM phalaM-20.24 na svato jAyate bhAva:-21.13; 23.20 na svato nApi parato–1.3 na svAtmanA nirodho’sti–7.32 na hi svabhAvo bhAvAnAM-1.5 nAkAzaM vidyate kiMcit–5.1 nAtItasya hyatItena–20.12 @296 nAtmA ca zuci nityaM ca–23.22 nAnyasmin vidyate’nyatvaM-14.7 nApazyamAnaM bhavati–3.4 nApyabhUtvA samudbhUto–27.12 nAbhUmatItamadhvAnaM-27.9 nAlakSaNe lakSaNasya–5.3 nAsadbhUtaM na sadbhUta-8.9 nAsadbhUto’pi sadbhUtaM-8.10 nAsthito gRhyate kAla:-19.5 nityapradIpta eva syAt–10.2 niruddhe cetphalaM hetau–20.9 nirudhyate nAniruddhaM-7.26 nirudhyamAnasyotpatti:-7.21 nirmamo nirahaMkAra:-18.3 nirvANasya ca yA koTi:-25.20 nirvAsyAmyanupAdAna:-16.9 nivRttamabhidhAtavyaM-18.7 niSkAraNaM punA rUpaM-4.5 naikatve sahabhAvo’sti–6.4 naiva sato naivAsata:-1.8 naivAgraM nAvaraM yasya–11.2 naivAbhAvo naiva bhAvo–20.15, 16 notpadyamAnaM notpannaM-7.14 pakSo gantA gacchatIti–2.10 paJca skandhA: sa ca bhava:-26.8 paratra yathAvipraNAza:-17.14 paratra nirapekSatvAt–10.2 paraM nirodhAdbhagavAn–25.17 paraM nirodhAdantAdyA:-25.21 parapudgalajaM du:khaM-12.5,6 parijJA ca prahANaM ca–24.2 paribhogAnvayaM puNyaM-17.5 pazcAjjAtiryadi bhavet–11.4 pazyati darzanaM naiva–3.5 pudgala: saMsarati cet–16.2 punarbhavAya saMsArAn–26.1 pUrvaM jAtiryadi bhavet–11.3 pUrvameva ca sAmagryA:-20.8 pUrvA prajJAyate koTi:-11.1,8 pUrve yadi ca bhajyeran–27.23 pUrve yadi na bhajyeran–27.24 pRthaktve sahabhAvazca–6.6 pRthaG na sidhyatItyevaM-6.8 pRthagbhAvAprasiddhizca–6.9 prakRtau kasya cAsatyAM-15.9 pratItya kAraka: karma–8.12 pratItya parabhAvaM ya:-22.3 pratItya mAtApitarau–3.7 pratItya yadyadbhavati 7.16;18.10 pratyutpanno’nAgatazca–19.1,2 pradIpa: svaparAtmAnau–7.8, 12 pradope nAndhakAro’sti–7.9 prapaJcayanti ye buddhaM-22.15 prahANaM cAbravIcchAstA-25.10 prahANato na praheyo–17.15 prahANasAkSAtkaraNe–24.27 phalaM sahaiva sAmagryA-20.7 phalaM svabhAvAsadbhUtaM-20.21 phalaM notpatsyate’zUnyaM-20.17 phalaM ca pratyayamayaM-1.15 phalavyatikramAdvA sa–17.19 phalAbhAve phalasthA no–24.29 phale’sati na mokSasya–8.6 baddho na mucyate tAvat–16.8 badhnIyAdbandhanaM karma–16.7 bandhanaM cedupAdAnaM-16.6 bahavazca mahAntazca–17.12 bIjAcca yasmAtsaMtAna:-17.8 buddha: skandhAnupAdAya–22.2 bhaviSyati kathaM nAma–21.2,4 @297 bhavedabhAvo bhAvazca–25.11,12,13,14 bhAvamabhyupapannasya–21.14,15 bhAvaM pratItya kAlazcet–19.6 bhAvazca yadi nirvANaM-25.6 bhAvastAvanna nirvANaM-25.5 bhAvasya cedaprasiddhi:-15.5 bhAvAnAM ni:svabhAvAnAM-1.12;13.8 mametyahamiti kSINe–18.4 ya AjavaMjavobhAvo–25.9 yatra na prabhavantyete–11.6 yathA nirmitakaM zAstA-17.31 yathA mayA yathA svapno–7.34 yadapIdamupAdAnaM-22.9 yadA du:khaM samudayo–24.25 yadindhanaM sa cedagni:-10.1 yadi kazcidanutpanno–7.17 yadi nAsti svabhAvazca–22.4 yadi bhAvo na nirvANaM-25.7 yadi bhUta: svabhAvena–23.24 yadi zUnyamidaM sarvaM-24.1;25.1 yadi saMskRta utpAda:-7.1 yadi hyayaM bhavedanya:-27.10 yadIndhanamapekSyAgni:-10.8,9 yadeva gamanaM gantA-2.18,19 yadaiva sarvadharmANAM-7.29 yadyatIto’nAgatazca–19.5 yadyanyadanyadanyasmAt–14.6 yadyabhAvazca nirvANaM-25.8 yadyabhUta: svabhAvena–23.23 yadyamIbhya ime’nye syu:-12.3 yadyazUnyamidaM sarvaM-24.20;25.2 yadyazUnyaM bhavetkiMcit–13.7 yadyastitvaM prakRtyA syAt–15.8 ya: pratItyasamutpAdaM-24.40 ya: pratItyasamutpAda:-24.18 yazcAbuddha: svabhAvena–24.32 yastasmAccittasaMtAna:-17.9 yasmAcca tadanuttpannaM-17.21 yasmAnna bhAvo nAbhAvo–5.7 yasyaciddhi bhavantIme–23.4 yena gRhNAti yo grAho–23.15 yena grAho gRhItastu–22.13 yo’GkuraprabhRtirbIjAt–17.7 yo’pekSya sidhyate bhAva:-10.10,11 rakte’sati punA rAga:-6.2 rAgAdyadi bhavetpUrvaM-6.1 rUpakAraNanirmuktaM-4.1 rUpakAraNanirmukte–4.2 rUpazabdarasasparzA-23.7,8 rUpe satyeva rUpasya–4.4 rUpeNa tu vinirmukta:-4.3 lakSaNAsaMpravRttau ca–5.4 vAgviSpando’viratayo–17.4 vigrahe ya: parIhAraM-4.8 vijJAnaM saMpravizate–26.2 vinA dharmamadharmaM ca-24.34 vinApi darzanAdIni–9.4 vinA vA saha vA nAsti–21.1 vinAzayati durdRSTA-24.11 vedanAcittasaMjJAnAM-4.7 vedanApratyayA tRSNA-26.6 vyavahAramanAzritya–24.10 vyavahArA virudhyante–17.24 vyAkhyAtaM zravaNaM ghrANaM-3.9 vyAkhyAne ya upalambhaM-4.9 zAzvatAzAzvatAdyatra–2.12 zubhAzubhaviparyAsAt–23.2 zUnyamiti na vaktavyaM-22.11 zUnyatA ca na coccheda:-17.20 zUnyatAM phalasadbhAvaM-24.6 zUnyatAyAmadhilayaM-24.13 @298 zUnyatA sarvadRSTInAM-13.8 zUnyeSu sarvadharmeSu–25.12 SaDAyatanamAgamya–26.3 sa evAtmeti tu bhavet–27.4 sa te maulena janito–7.6 sa tvaM doSAnAtmanIyAn–24.15 sa deva: sa manuSyazcet–27.15 saMsAramUlAn saMskArAn-26.10 saMskArA: saMsaranti cet–16.1 saMskArANAM na nirvANaM-16.4 saMkalpapratyayo rAgo–23.1 saMgho nAsti na cetsanti–24.4 satazca tAvadutpatti:-7.20 satazca tAvadbhAvasya–7.30 satA ca kriyate nAsat–8.8 sadbhAvasya svabhAvena–21.17 sadbhUta: kAraka: karma–8.1 sadbhUtasya kriyA nAsti–8.2 sadbhUto gamanaM gantA-2.24 sarvaM ca yujyate yasya–24.14 sarvaM tathyaM na vA tathyaM-18.8 sarvebhyo darzanAdibhya:-9.6,7 sarveSAM viSabhAgAnAM-17.17 sarvadRSTiprahANAya–27.30 sarvasaMvyavahArAMzca–24.36 sarvopalambhopazama:-25.24 sahAnyonyena vA siddhi:-21.6 sadaiva punarudbhUti:-6.3 saMnipAtastrayANAM yo–26.5 saMbuddhAnAmanutpAde–18.12 saMbhavenaiva vibhava:-21.3 saMbhavo vibhavazcaiva–21.8,9,10 saMbhavo vibhavenaiva–21.5 siddha: pRthakpRthagbhAvo–6.7 skandhA na nAnya: skandhebhya:-22.1 skandhAnAmeSa saMtAna:-27.23 skandhAMzcApyanupAdAya–22.6 skandhAnyadyanu pAdAya–22.5 sthitasya tAvadbhAvasya–7.27 sthitirnirudhyamAnasya–7.23 sthityAnyayA sthite: sthAnaM-7.25 syAdubhAbhyAM kRtaM du:khaM-12.9 svamAtmAnaM darzanaMhi–3.2 svakAyadRSTi vatklezA:-23.5 svapudlakRtaM du:khaM-12.4 svabhAva: kRtako nAma–15.2 svabhAvatazca zUnye’smin–22.14 svabhAvato na vidyante–23.6 svabhAvaparabhAvAbhyAM-15.4 svabhAvato vidyamAnaM-24.22 svabhAvaM parabhAvaM ca–15.6 svabhAvenAnadhigataM-24.28 svabhAvenAparijJAtaM-24.26 svayaM kRtaM yadi bhavet–12.2 svayaMkRtaM parakRtaM-12.1 svayakRtasyAprasiddhe:-12.7 svAbhAvye sati mArgasya–24.24 hetu: phalena zUnyazcet–20.16 hetuM phalasyAdatvA ca–20.6 heto: phalasya caikatvaM-20.19 hetozca pratyayAnAM ca–20.1,2,3,4 hetAvasati kAryaM ca–8.4 hetukaM phalasya datvA-20.5 @299 dvitIyaM pariziSTam | TIkAkRtoddhRtAnAM padyAMzAnAM sUcI | [aGka: patrAGkaM bodhayati] ajJAnakalpitaM pUrvaM-(ratnAvalI )–88 atha paNDitu kazci mArgate–(lalita^)–105 anakSarasya dharmasya–(bhagavat)–130 anityasya dhruvA pIDA-225 anityAzca te saMskArA-(bhagavat)–14 anirvANaM hi nirvANaM-(bhagavat)–266 anutpAdadharma: satataM tathAgata:-(hastikakSya)–219 anutpAda zAnta animittapadaM-(samAdhirAja)–47;96 anyatpratItya yadi nAma–(madhyamakAvatAra)–13 aparo’pyasya durjJAnAt–(ratnAvalI)–242 apratItyAstitA nAsti–(catu:zataka)–191;246 abhedi kAyo..–255 amedhyapuJjapracchanne–226 araNiM yatha cottarAraNiM-(lalita^)–105 alabhanta phalaM tatha prAptiM-(upAli^)–71;198 alAtacakranirmANa–(catu:zataka)–81;271 avAcanakSarA: sarva–265 avidyayA naiva kadAci vidyate–226 avinAzamanutpannaM-(AgamasUtreSu)–269 asaMlInena kAyena–255 astIti nAstIti ubhe’pi antA-(samAdhi^) -60;133 astIti nAstIti vivAda eSa–(samAdhi^)–61;133 asthitA hi ime dharmA:-(bhagavat ?)–77 asmin satIdaM bhavati–(AcArya)–4 ahaMkArastathA skandhAn–(ratnAvalI)–165 ahaMkArodbhavA: skandhA:-(ratnAvalI)–166;224 AkAzaM zazazRGgaM ca–(laGkA^)–259 AkAzAdIni kalpyante–(catu:zataka)–246 AkAzanizrita samAruta Apakhandho–(gAthAsu)–77 AtmA tIrthyai: kalpyate nityarUpo–(madhyamakAvatAra)–156 AtmA hi Atmano nAtho–(bhagavat=dhammapada)–170 Atmacchedo nirvRtau syAdavazyaM-(madhyamakAvatAra)–164 AdarzapRSThe tatha tailapAtre–(samAdhi^)–46;232 AdimadhyAvasAnAni–(madhyamakasiddhAnta)–269 Adita zUnya anAgata dharmA-(ratnAkara ?)–110 AdizAntA hyanutpannA:-(ratnamegha)–110 AlokasamAzrita pazyati cakSu:-(upAli^)–52;126 imu IdRza dharmalakSaNA-(lalita^)–105 iSTo nAtmA rUpavAnnAsti yasmAt–(madhyamakAvatAra)–212 iha yadyapi tattvajJo–(catu:zataka)–181 iha zAsani sUramaNIye–(upAli^)–198 utpAdakAle hi tathAgatasya–186 utpAdavyayaM vipazyate–(lalita^)–198 upasargeNa dhAtvartho–2 @300 ullApanA: kAmaguNA hi paJca–187 UrNApakSma yathaiva hi–234 ekatvAnyatvarahitaM-(nirupama^)–104 ekasya bhASamANasya–(Agama)–160 ekasvarA tu tava lokahito–176 ekena kalpena bhaveddhi loko–187 ekena dharmeNa tu sarvadharmAn–(gaganagaJja)–56 ekena sarvaM jAnAti–(samAdhi^)–56 etAvAneva puruSo–(lokAyata)–172 etenaiva vicAreNa–(catu:zataka)–27 evaMvidhArthazravaNAt–(ratnAvalI)–165 evaM dharmAn vIkSamANo–14;270 evaM pUrvasuzuddhatvAt–(sUtra)–175 evime saMkhatA dhammA-(gAthA)–109 kaNThoSTha pratItya tAlukaM-(lalita^)–197 karatalasadRzo bAlo–234 karmakriyA ca pravartati evaM-111 kalpavazena vikalpitu loka:-(upAli^)–20;90 kalpita vuccati kalpitamAtraM-111 kAma jAnAmi te mUlaM-(sUtra,gAthA)–168; 221 kAraNaM vikRtiM gacchad–192 kAla: pacati bhUtAni–185 kurvatAM zraddadhAnAnAM-(sUtra)–238 kRSNa zubhaM na ca nazyati karma–(samAdhi^)–115;170 keci spRha janenti tatra kAle–(samAdhi^)–161 kezoNDukaM yathA mithyA-(laGkA^)–129 keSAMcidavadaddharmaM-(AcArya)–172 kriyAvAn zAzvato nAsti-(catu:zataka)–50 kSaNike sarvathAbhAvAt–(madhyamakasiddhAnta)–268 gItaM na nRtyamapi vAdyarutaM na grAhyaM-(upAli^)–52 gRhyeta naiva ca jagadyadi hetuzUnyaM-(madhyamakAvatAra)–13 cakSuzca pratItya rUpata:-(lalita^)–52 citra manorama sajjitapuSpA:-(upAli^)–20;90 janmonmukhaM na sadidaM yadi jAyamAnaM- (madhyamakAvatAra)–268 jAyate cyavate cApi–(bhagavat)–208 jAyamAnArdhajAtatvAt–30 jJAnaM tathA Arya pratItya nAsravaM-(ratnakUTa)–72 jJAnaM na kalpeti aJAnu no bhavet– (ratnakUTa)–72 jJAnena jAnAmyahu skandhazUnyatAM-(samAdhi^)–233 tattatprApya yadutpannaM-(nAgArjuna)–3 tatra praNaSTu jagaM imu sarvaM-(ratnAkara)–120 tatrArthadRSTirvijJAnaM-(madhyAntavibhaGga)–25 tatha sarvabhavAGgavartinI-(lalita^)–271 tathA samAnena samAnakAlaM-(madhyamakAvatAra)–268 tathAgato hi pratibimbabhUta:-(hastikakSya)–220;265 tasmAddhi tasya bhavane na guNo'sti kazcit–(madhyamakAvatAra)–5 tamo’ndhakArasya na zaktirasti–(ratnakUTa)–61 tahi kAli so dazabalo anagho–(samAdhi^)–46;95 tena vijAnita bodhijJAnaM-(ratnAkara)–107 te parinirvRta laukika zUrA-(upAli^ ?)–126;233 trISu adhvasu sattvAnAM-(pUrvazaila)–269 vaksnAyumAMsAsthisamucchraye ca (samAdhi^)–83 dundubhi vAdita zakramarudbhi:-(sUtra)–175 @301 dUraMgamAyAM tu dhiyAdhika:-(madhyamakAvatAra) –169 dUrIbhUtairyathAbhUto–(AcArya)–166 dRSTazrutAdyaM muninA-(ratnAvalI)–172 devata codani dundubhi divya–(sUtra)–175 devA pi sarve pramumocu zabdaM-(samAdhi^)–136 dvayAnizritamekeSAM-(AcArya)-172 dharmacArI sukhaM zete–(dhammapada)–148 dharmato buddhA draSTavyA-(bhagavat)–219 dharma dazabalaprabhASite’tra–(samAdhi^)–160 dharma svabhAvatu zUnya vivikto-216 dharmaM samAsato’hiMsAM-(catu:zataka)–169 dharmayautakamityasmAt–(ratnAvalI)–135 na ca asmi loki mRtu kazci naro –(samAdhi^)-46;95 na ca kAraku kAraNa santi–(upAli^)–20;90 na cakSu: prekSate rUpaM-(bhagavat)–51 na ca zAzvataM na ca uccheda–(samAdhi^)–47;95 na ca saMkramo na ca punAgamanaM-(samAdhi^)–47;96 na ca sattvu labhyati na jIvu naro–(samAdhi^)–46;95 na cAbhAvo’pi nirvANaM-(ratnAvalI)–257 na praNazyanti karmANi –(bhagavat)–156;188 na zUnyaM nApi cAzUnyaM-(MadhyAntavibhaGga)–217 na sthitirnApi co jAti:-(bhagavat)–77 na svabhAvo na vijJapti:-(laGkA^)–129 nAnyayA bhASayA mleccha:-(catu:zataka)–177 nAstiko durgatiM yAti–(ratnAvalI)–60 nAstIha sattva AtmA vA-(bhagavat)–170 nityamarakta aduSTa amUDhA:-(samAdhi^)–83 nirodhasatyaM supinaM yathaiva –(samAdhi^)-142 nirvANaM nivRttireva–(samAdhi^)–233 nirvRtti dharmANa na asti dharmA-(bhagavat)–256 nItArthasUtrAntavizeSa jAnati–(samAdhi^)–15;135 nairAtmyAzubhAzca dharmi–(lalita^)–52 naivamAtmA na cAnAtmA-(ratnAvalI)–172 no pi ca sattva na jIviha kazci-(upAli^)–127 paTa: kAraNata: siddha:-34 paramArthasatya supinena samaM-(samAdhi^)–142 parinirvRta loki ta zUrA:-(bhagavat)–233 pAragato’si bhavArNavatIrNa:-(ratnAkara)–120 pRSTa: sa devarAjena–(sUtre)–238 pratipannakAzcatvAra:-(sUtre)-238 pratizrutkAdaya: zabdA:-(sUtre)–175 pratItya dharmAnadhigacchate–(bhagavat)–247 pravrajitvA gRhiliGga jahitvA - (upAli^) – 17;198 prANizatasahasra taM zrUNitvA - (samAdhi^) – 160 phenapiNDopamaM rUpaM - (bhagavat) _ 14;270 bIjasya sato yathAGkuro – (lalita^) – 9;46; 180;208;271 buddhasahasrazatA ya atItA - 186 buddho yadA bheStyati dharmarAjo – (samAdhi^) – 136;175 bhaya darzita nairayikaM - (upAli^) – 20;90 bhAva abhAva vibhAvayi jJAnaM - (samAdhi^) – 136;209 bhAvasyaikasya yo draSTA - 55 bhAvAnabhAvAniti ya: prajAnatI - (samAdhi^) – 59;131;136 bhavitu mArga pravartitu JAna – (upAli^) – 127 marIcistoyasadRzI - (AcArya) – 166 marIcipratimaM lokaM - (ratnAvalI) – 88 @302 marIci toyamityetat – (ratnAvalI) – 88 mAyopamaM jagadidaM - (sUtra) – 217 mukhasya saMkrAnti yadA na vidyate – (samAdhi^) – 46;233 mudrAtpratimudra dRzyate – (lalita^) – 46;208;270 ya: pratyayairjAyati sa hyajAto – (anavatapta^) – 118;240;244;246 yacchAsti va: klezaripUnazeSAn – 1 yatha zaGkitena viSasaMjJa abhyupeti – 257 yatha ukkhitte loDhammi (dvAdazAranayacakra) – 109 yatha gagaNu na jAtu dagdhapUrvaM - 105 yatha JAta tayAtmasaMjJa – (samAdhi^) – 56 yatha muJja pratItya valvajaM - (lalita^) – 271 yathA kumArI supinAntarasmiM - (samAdhi^) – 83;270 yathAdarzamanAdAya – (ratnAvalI) – 165 yathAdarzamupAdAya – (ratnAvalI) – 165 yathA nirvANu gambhIraM - 233 yathAnto’sti kSaNasyaiva – (madhyamakasiddhAnta) – 268 yathA bIjasya dRSTo’nta: - (catu:zataka) – 107 yathA yantrakRtaM tUryaM (sUtre) – 175 yathA hi dIpo layane cirasya – (ratnakUTa) – 71 yathaiva gandharvapuraM - (samAdhi^) – 83 yathaiva grAmAntari – (samAdhi^) – 270 yathaiva vaiyAkaraNo – (AcArya) – 172 yada sugatu kathAM katheti nAtho – (samAdhi^) – 160 yadi kAcana pratijJA syAt – (vigrahavyAvartanI) – 6;10 yadi koci dharmANa bhavetsvabhAva: - (hastikakSya) – 186;251 yadyasya priyaM pUrvaM - (catu:zataka) - 177 yastavAtmA mamAnAtmA - (catu:zataka) – 94 yasmAtpravartate bhAva: - (catu:zataka) – 180 yasya naiva hi sabhAvu – (ratnAkara) – 35 yasya sabhAvu na vidyati kazci – (ratnAkara) – 36;120 yaM ca pabhASati dharma – 111 yAvanti zabdAstahi lokadhAtau – (samAdhi^) 137;175 ye mAM rUpeNa adrAkSu: - (bhagavat) – 219 ye rAgadoSamadamohasvabhAva – (samAdhi^ ?) – 65 yo icchatI sugatazrAvaku haM bhaveyaM - 169 yo na pi jAyati no cupapadyI - (ratnAkara) – 36;119 yo pi ca cintayi zUnyaka dharmAn – (bhagavat) – 59;167;209 yo’pi ca zrUyati zabdu manojJa – (upAli^) – 52 rathacakravad bhramati sarvajagat – (sUtre) – 218 razmizatasahasra aprameyAn – (samAdhi^) – 160 rAgAdibhizca bahurogazatai: - (sUtre) – 217 rUpasyAbhAvamAtratvAt – (ratnAvalI) – 200 rUpAdivyatirekeNa – 27 rUpeNa darzitA bodhi – (samAdhi^) – 233 lakSyAllakSaNamanyaccet – (lokAtItastava) – 24 varazukladharmaguNasaMnicayo – (samAdhi^) – 47 vAca na vidyati yAM ca vadesi – (ratnAkara) – 120 vAraNaM prAgapuNyasya – (catu:zataka) – 172 vijJAnanirodhasaMbhavaM - (lalita^) – 52 vinAzayati durdRSTo – 242 viparItaabhUta kalpitai – (lalita^) – 106 zabdazcApi nirvANaM ca – (samAdhi^) – 233 zAnta gatI kathitA sugatena – (ratnAkara) – 36;120 zAnta prajAnati dharma praNItAn – (ratnAkara) – 120 zAnta pazAnta ya vintayi dharmAn – (bhagavat) – 60;167;209 @303 zukrazoNitasaMparka – (catu:zataka ?) – 226 zUnyamAdhyAtmikaM pazya – (bhagavat) – 167 zUnyaM ca zAntamanupAdamayaM - (sUtre) – 217 zUnyavidya na hi vidyate kvaci – (ratnAkara) – 35 zailaguhAgiridurganadISu – (samAdhi^) – 116 zailaparvata yathA akampiyA - (ratnAkara) – 35 sa jAtamAtro gagane sthihitvA - (samAdhi^) – 136 sasAMkhyaulUkyanirgrantha – (ratnAvalI) – 135 saMvRti bhASitu dharma jinena – (samAdhi^) – 115 saMskRtAsaMskRtadharmaviviktA - (samAdhi^) – 83 saGgun a vidyati atra kadAci – (upAli^) – 127 satkAyadRSTiprabhavAnazeSAn – (madhyamakAvatAra) – 163 sadasatsadasacceti – (catu:zataka) – 178 sadasatsadasacceti yasya – (catu:zataka) – 6 sarva anitya azAzvata kAmA - 175 sarvaM eva ghaTo’dRSTo – (catu:zataka) – 27 sarva dharma acalA - (ratnAkara) – 35 sarvadharmA: svabhAvena - (samAdhi^ ) – 233 sarva sayogi tu pazyati cakSu: - (upAli^) – 52;126 sarvi bhavA alike# azikAzca – (samAdhi^) – 116 sarvi vadesi nirAtmaka dharmAn (ratnAkara) – 120 sarvi hi jvalamANi buddhakSetre – (bhagavat) – 105 sAmagri pratItyazca sA - (lalita^) – 197 sAmagryA darzanaM yatra – (bhagavat) – 51 supinopamA bhagavatI sakalA - (mahAyAnasUtreSu) – 270 supinopamaM hi tribhavaM - (samAdhi^ ?) – 47 sUsukhitA sad ate nara loke – (bhagavat) – 208 skandha sabhAvatu zUnya vivikta – (bhagavat) – 167 skandha AtmA cedatastadbahutvAt – (madhyamakAvatAra) – 164 skandhAtmA loka AkhyAta: - 240 skandhAnasatyAn dRSTvaivaM - (ratnAvalI) – 166; 224 skandhAyatanAni dhAtava: - (lalita^) – 105 skandhebhyo’nyo yadi bhavet – 211 skandheSvAtmA vidyate naiva cAmI - (madhyamakAvatAra) – 212 stambhAdInAmalaMkAro – (catu:zataka) – 189 sthAnammayAnu ayu thAnu jinena ukto – (gAthAsu) – 77 smarAmyahaM pUrvamatIta adhvani – (samAdhi^) – 166 syAdyadi kiMcidazUnyaM - (pitAputra^) – 251 svayaMkRta parakRtaM - (lokAtItastava) – 20;115 svAdhyAyadIpamudrA - (nAgArjuna) – 208;271 hetutu: saMbhavo yeSAM - (lokAtItastava) – 200 @304 tRtIyaM pariziSTam | TIkAkAroddhRtAnAmAgamasthagadyAMzAnAM sUcI | [ aGka: patrAGka bodhayati ] agatiriti saMkarSaNapadametat – 45 adhigato mayA dharmo gambhIro – 243] anavarAgro hi bhikSavo jAtijarAmaraNasaMsAra: - 107;263 anAtmAna: sarvadharmA: - 25 avidyAnivRtA: sattvA: - 159 avidyAnugato … puNyAnapi saMskArAn – 84 astIti kAzyapa ayameko’nta: - 133 asmin satIdaM bhavati – 3; 21;73 ahameva sa tena kAlena…mAMdhAtA - 281 Atmeti kAzyapa ayameko’nta: - 171 AdhyAtmika: pratItyasamutpAda: - 275 idaM pApaM karma svayameva kRtaM - 159 ucchedadarzanaM prahAtavyaM - 206 utpAdAdvA tathAgatAnAM - 14 upazama upazama iti bhagavannucyate – 172 eko dharma: sattvasthitaye – 14 etaddhi…paramaM satyaM - 14 katama:…samyakprayoga: 179 katame sUtrAntA neyArthA: - 15 kathaM...prajJApAramitA paryeSitA - 181 kiM … mAyopamAste sattvA: - 220 cakSu: pratItya rUpANi ca – 2 cakSurvijJAnasamaGgI nIlaM - 28 caturNAmAryasatyAnAM yathAbhUtArthA - 145;252 catvAra: pratyayA: ? cittaM hi kAzyapa parigaveSyamANaM - 16 cetanAmahaM bhikSava: karma vadAmi - ? jarApi dvividhaikAryapratyupasthAnA - ? tadyathA … kANDaM ca pratItya – 18 tadyathA... mAyAkAranATake – 16 tannirmitabodhisattvena – 161 tanmRSA moSadharma yadidaM saMskRtaM - 117 tasmAttarhi saMsArakSayAya – 107 tena hi kauzika…na rUpe – 198 trINImAni…saMskRtasya – 66 dvau dharmau lokaM pAlayata: - 14 dharmakAyA buddhA bhagavanta: - ? nAstyatra tathatA - 14 nirvANamapyAyuSmansubhUte mAyopamaM - 141 paramArthasatyaM katamat – 179 paJca ca bhikSuzatAni… 161 paJcamAtrANi bhikSuzatAni – 17 pratItyasamutpAdaM vo bhikSava: - 2 bAlo cakSuSA rUpANi dRSTvA - 62 buddhapramukho bhikSusaMgha: - 238 buddho’pi…mAyopama – 216 maraNamapi dvividhakAryapratyupasthApanaM - 82 ya imaM pratItyasamutpAdaM - 291 ya: pratItyasamutpAdaM pazyati – 74 yadanityaM taddu:khaM - 247 yadbhUyasA kAtyAyana loka: - 132 @305 gadyAMzasUcI | yanna zUnyatayA zUnyAndharmAnkaroti – 122 yanmAra: pApIyAn – 146 yantrakArakAritA yantrayuvati : - 16 yAM ca rAtriM tathAgato – 175; 265 ye kecidbhavena bhavasya ni:saraNaM - 260 yo mArgeNa ni:saraNaM - 227 yo rajyeta yatra vA rajyeta – 65;232 yo hi bhagavan pUrvaM rAgadveSamoha – 135 loko mayA sArdhaM vivadati – 177 zUnyA: sarvadharmA: - 117;137; 217;246 zrAvakabodhimabhisaMboddhukAmena – 169 SaD dhAturayaM mahArAja – 57 sacetAnanda vijJAnaM mAtu: - 271 sa cittamasamanupazyan – 23 satkAyadRSTimUlakA: - 167 santyasmin kAye kezA: - 22 sAlambanA dharmA: katame – 32 syAdyadi kiMcidazUnyaM - 251 svabhAvAnutpattiM saMdhAya – 246 svayaMkRtasya karmaNa: - 159 @306 caturthaM pariziSTam | grantha-granthakRnnAmasUcI | [ aGka: patrAGkaM bodhayati ] akSapAda – 215 akSayamatisUtra – [##T## 170; ##N## 74]-15 adhyAzayasaMcodanAsUtra – [##T## 69; ##N## 37 ] = dRDhAdhyAzaya^ - 16; 227 anavataptahRdApakramaNasUtra – 118 abhidharmazAstra – 48; 268 ardhazatikA, dvayardha – 117; 246 aSTasAhasrikA - 141;169; 181;182;198;216;220 Agama – 28;29;32;74;82;149;160;177 AcAryaM = nAgArjuna – 10; 67; 166; 172; 200 Ananda – 165 Aryadeva – 6; 172; 180 upAliparipRcchA - [ ##T## 68; ##N## 23, 24, 36, 979 ] – 20; 52; 71; 90; 115; 126; 198 aulUkya – 135 kaNabhakSa – 215; kaNAda – 257 kAtyAyanAvavAda – 15; 132 kApila – 257 gaganagaJjasamAdhisUtra – [ ##T## 148; ##N## 61 ] – 56 gAthAsu – 77; 109; 221 catu:zataka – 6; 27 jaimini – 215; jaiminIya – 257 tathAgataguhyasUtra – 172; 174; 265 tathAgatavAgguhyaparivarta – 265 digambara – 215 dRDhAdhyAzayaparipRcchAsUtra – 16; 227 dvyardhazatikA, ardha^ - 117; 246 dhyAyitamuSTisUtra – 145; 252 nAgArjuna – 1; 8; 208; 271 nAstika – 135; 159; 176; 257 nikAya – ( sarvanikAyazAstrasUtreSu ) – 270 nirgrantha – 135; 193 naiyAyika – 215 pitAputrasamAgama – [ ##T## 60; ##N## 23, 16 ] – 251 pudgalaskandhavAdin – 135 puruSAdikAraNin – 193 pUrvAcArya – 176 prajJApAramitA - (ardhazatikA, dvyardhazatikA, aSTasAhasrikA, vajracchedikA ) – 117; 141; 169; 181; 182; 198; 216; 219; 220; 246 pratItyasamutpAda – 221 prasaGga – 8 buddhapAlita – 5; 6; 9; 13; 93 bauddha – 10; 204 @307 bhavya = bhAvaviveka – 13; 93; 169 maJjuzrIparipRcchA - [ ##T## 96; ##N## 184-200 ] – 252 madhyamakadarzana – 135 madhyamakazAstra – 14; 269 madhyamakasiddhAnta – 269 madhyamakAvatAra – 5; 13; 163; 164; 169; 211; 212; 260 madhyAntavibhAga – 217 madhyoddezika – 239 mahAyAnasUtreSu – 270 mahAvastu – 239 mAdhyamika – 6; 55; 159; 176; 200 mAradamanasUtra – 146 ratnakUTa – 16; 17; 71; 122; 161; 171 ratnacUDaparipRcchA - [ ##T## 91; ##N## 23, 47 ] – 23 ratnameghasUtra – [ ##T## 231; ##N## 964 ] – 110 ratnAkarasUtra – 35; 119 ratnAvalI - 60; 88; 135; 165; 172; 200; 224; 242; 257 laGkAvatAra – 129; 246; 259 lalitavistara – 9; 46; 51; 52; 105; 197; 208; 270; 271 lokAyatika – 172 vajracchedikA - 219 vajramaNDadhAraNI - 18 vigrahavyAvartanI - 6; 9; 10; 22 vijJAnavAda – 135; 217 vinaya – 16; 161 vimalakIrtinirdeza [ ##T## 176; ##N## 146, 147, 149 ] – 161 vaibhASika – 257 zataka ( = catu:zataka ) – 81; 94; 107; 172; 177; 178; 180; 189; 191; 225; 246; 247; 271 zAlistambasUtra – 275; 291 zAstra ( = abhidharma) – 270 zAstra ( = madhyamaka) – 269 satyadvayAvatArasUtra – 179 samAdhirAjasUtra – 15; 46; 47; 56;49;60; 61; 65; 83; 95; 96; 115; 116; 135; 136; 137; 142; 160; 161; 170; 175; 176; 208; 232; 233; 270 sAMkhya – 7; 135; 172 sAMmitIya – 67; 91; 135 sUtra – 219; 220; 265; 266 sautrAntika – 217 skandhavAdin – 135 svayUthya – 28 hastikakSyasUtra – [ ##T## 207; ##N## 193, 194 ] – 186; 251, @308 [blank] @309 paJcamaM pariziSTa | Arya–nAgArjunaviracitA vigraha – vyAvartanI svopajJavRttisametA | [##This Appendix contains the text of## nAgArjuna’s vigraha-vyAvartanI ##with his own commentary. The text was first published in the journal of the Bihar and Orissa Research Society (Vol. xiii. iii. Appendix) and was edited by the late Dr. K. P. Jayaswal and## rAhula sAMkRtyAyana ##from a single Ms. procured from Tibet by the latter. It was also translated from Tibetan by Dr. G. Tucci in GOS. I have included this text here with slight but obvious improvements for the simple reason that it is a manual of the methods of reasoning of the## mAdhyamika ##School of Buddhists, written by## nAgArjuna, ##the founder and chief master of the system. Candrakirti refers not only to this text, but also to its commentary by## nAgArjuna ##(vide pp. 6, 9, 10). Thus the work being a genuine work of the author of## madhyamaka zAstra, ##and manual of## mAdhyamika ##methodology, I thought that it should be in the hands, of the reader of## madhyamaka zAstra. ##It should be noted further that, under Stanza 28 of this work,## nAgArjuna ##quotes his own## kArikA ##from mz., viz;, mz. 14.10 with words## yathoktam, ##indicating thereby that at the least commentary of## Vigraha vyAuartanI ##was composed by him after MS., introducing the stanza by the phrase :## na hi vyavahArasatyamanAzritya zakyA dharmadezanA kartum. ] sarveSAM bhAvAnAM sarvatra na vidyate svabhAvazcet | tvadvacanamasvabhAvaM na nivartayituM svabhAvamalam ||1|| yadi sarveSAM bhAvAnAM hetau pratyayeSu ca hetupratyayasAmagryAM ca pRthak ca yatra sarvatra svabhAvo na vidyata iti kRtvA zUnyA: sarvabhAvA iti | na hi bIje hi hetubhUte’Gku- ro’sti | na pRthivyaptejovAyvAdInAmekaikasmin pratyayasaMjJeti | na pratyayeSu samagreSu | na hetupratyayeSu samagreSu | na hetupratyayasAmagryAm | na hetupratyayavinirmukta: pRthageva vA | yasmAdatra svabhAvo nAsti, tasmAnni:svabhAvo’Gkura: | yasmAnni:svabhAva:, tasmAt zUnya: | yathA cAyamaGkuro ni:svabhAvo ni:svabhAvatvAcca zUnya:, tathA sarvabhAvA ni:svabhAvatvAcchUnyA iti | atra vayaM brUma: - yadyevaM tavApi vacanaM yadetacchUnyA: sarvabhAvA iti, tadapi zUnyam | kiM kAraNam ? tadapi hetau nAsti, mahAbhUteSu saMprayukteSu viprayukteSu vA pratyayeSu nAsti | ura:kaNThauSThajihvAdantamUlatAlunAsikAmUrdhaprabhRtiSu yannaivobhaya- @310 sAmagryAmasti | hetupratyayasAmagrIvinirmuktaM pRthageva vA nAsti | yasmAdatra sarvatra nAlsti, tasmAnni:svabhAvam, yasmAni:svabhAvam tasmAcchUnyam | tasmAdanena sarvabhAvasvabhAva- vyAvartanamazakyaM kartum | kiM kAraNam ? na hyasadagninA zakyaM dagdhum | na hyasatA zasreNa zakyaM chettum | nAsatIbhiradbhi: zakyaM kledayitum | evamasatA vacanena na zakya: sarva- bhAvasvabhAfgvapratiSedha: kartum | na zakya: sarvabhAvasvabhAvo nivartayitum || tatra yaduktaM sarvabhAvasvabhAva: pratiSiddha:, sasrvatra bhAvasvabhAvo vinivartata iti, tanna | atha sasvabhAvametadvAkyaM zrutvA hatA pratijJA te | vaiSamikatvaM tasmin vizeSahetuzca vaktavya: || 2 || athApi manyase – mA bhUdeSa doSa iti sasvabhAvametadvAkyam | sasvabhAvatvAccA- zUnyam | tasmAdanena sarvabhAvasvabhAva: pratiSiddha: sarvabhAvasvabhAvo vinivartata iti | atra brUma: - yadi te pratijJA - zUnyA: sarvabhAvA iti , hatA sA | kiM cAnyat | sarva- bhAvAntargataM ca tvadvacanam | kasmAt ? sarvabhAveSu tvadvacanamazUnyam | yena azUnyatvAt sarvabhAvasvabhAva: svabhAvaprasiddha: | evaM SaTkoTiko vAda: kprasakta: | sa puna: kathamiti ? hanta cet puna: zUnyA: sarvabhAvA:, tena tvadvacanaM zUnyam, sarvabhAvAntargatatvAt tvadvacanasya, tena zUnyena pratiSedhAnupapatti: | tatra ya: pratiSedha: zUnya: sarvabhAva iti, [sa:] anupapanna: | (2) upapannazcet, puna: zUnyA: sarvabhAvA iti pratiSedha:, tena tvadvacana- zUnyatvAt anena pratiSedho’nupapanna: | (3) atha zUnyA: sarvabhAvA:, tvadvacanaM cAzUnyam, yena pratiSedhastena tvadvacanaM sarvatrAsaMgRhItam | tatra dRSTAntavirodha: | (4) sarvatra cet puna- rgRhItaM tvadvacanaM sarvabhAvAzca zUnyA:, tena tadapi zUnyam | zUnyam | zUnyatvAdanena nAsti pratiSedha: | (5) atha zUnyamasti cAnena pratiSedha: - zUnyA: sarvabhAvA iti, tena zUnyA (a) pi sarvabhAvA: kAryakriyAsamarthA bhaveyu: | na caitadiSTam | (6) atha zUnyA: sarvabhAvA: na ca kAryakriyAsamarthA bhavanti, mA bhUd drSSTAntavirodha iti kRtvA zUnyena tvadvacanena sarvabhAvasvabhAvapratiSedho nopapanna iti || kiM cAnyat | evaM tadastitvAt vaiSamikatvaprasaGga:, kiMcit zUnyaM kiMcida- zUnyamiti | tasmizca vaiSamikatve vizeSaheturvaktavya:, yena hi vizeSahetunA kiMcit zUnyaM kiMcidazUnyaM syAt | sa cA nopadiSTo hetu: || tatra yaduktaM zUnyA: sarvabhAvA iti, tanna | kiM cAnyat | mA zabdavadityetat syAtte buddhirna caitadupapannam | zabdenAtra sata bhaviSyato vAraNaM tasya || 3 || syAt te buddhi: - yathA nAma kazcid brUyAt – mA zabdaM kArSI:, mA zabdaM kArSI- riti | tena ca zabdena vyAvartanaM kriyate | evameva zUnyA: sarvabhAvA iti | zUnyena vacanena sarvabhAvasvabhAvasya vyAvartanaM kriyata iti | @311 atra vayaM brUma: - etadapyanupapannam | kiM kAraNam ? satA hyatra zabdena bhaviSyata: zabdasya pratiSedha: kriyate | na punariha bhavata: satA vacanena sarvabhAvasvabhAvapratiSedha: kriyate | tava hi matena vacanamapyasat | sarvabhAvasvabhAvo’pyasat | tasmAdayaM mA zabda- vaditi viSamopanyAso’sanniti || kiM ca | pratizedha: pratiSeddhyo’pyevamiti mataM bhaved tadasadeva | evaM tava pratijJA lakSaNato duSyate na mama || 4 || syAt te buddhi – pratizedha: pratiSedhyo’pyanenaiva kalpenAnupapanna: | tatra yad bhavAn sarvabhAvasvabhAvapratiSedhavacanaM pratiSedhayati, tadanupapannamiti | atra vayaM brUma: - etadazabdena sadeva | kasmAt ? tava hi pratijJAlakSaNaprApte matam, na mama | bhavAn bravIti zUnyA: sarvabhAvA iti, nAham | tasmAt tvatpratijJAM na payAmi (?) pUrvaka: pakSo na mama || 4 || tatra yaduiktam – pratiSedha: pratiSedhyo’pyevaM matamupapannamiti ? tanna | kiM cAnyat | pratyakSeNa hi tAvat yadyukpalabhya vinivartayasi bhAvAn | tannAsti pratyakSaM bhAvA yenopalabhyante || 5 || yadi pratyakSata: sarvabhAvAnupalabhya bhavAn nivartayati zUnyA: sarvabhAvA iti, tadanupapannam | kasmAt ? pratyakSamapi hi pramANaM sarvabhAvAntargatvAt zUnyam | yo’pi sarvabhAvAnupalabhate, so’pi zUnya: | tasmAt pratyakSeNa pramANena nopalambhabhAva:, anupa- lambadhasya ca pratiSedhAnupapatti: | tatra zUnyA: sarvabhAvA iti yaduktam, tadanupapannam || syAt te buddhi: - anumAnena Agamena upamAnena va sarvabhAvAnupallabhya sarvabhAva- vyAvartanaM kriyata iti, atra brUma:- anumAnaM pratyuktaM pratyakSeNAgamopamAne ca | anumAnAgamasAdhyA ye’rthA dRSTAntasAdhyAzca || 6 || anumAnopamAnAgamAzca pratyakSeNa pramANena pratyuktA: | yathA hi pratyakSaM pramANaM zUnyam, sarvabhAvAnAM zUnyatvAt, evamanumAnAgamopamAnA api zUnyA: | sarvabhAvAnAM zUnyatvAt | ye’pyanumAnasAdhyA arthA AgamasAdhyA upamAnasAdhyAzca, te’pi zUnyA: | sarvabhAvAnAM zUnyatvAt | anumAnopamAnAgamaizca yo’pi bhAvAnupalabhate, so’pi zUnya: syAt | tasmAt bhAvAnAmupalambhAbhAvo’nupalabdhAnAM ca svabhAvapratiSedhAnupapatti: || tatra yaduktaM zUnyA: sarvabhAvA iti, tanna | kiM cAnyat | kuzalAnAM dharmANAM dharmAvasthAvidazca manyante | kuzalaM janasvabhAvaM zeSeSvapyeSa viniyoga: || 7 || @312 iha dharmAvasthAdivo manyante – kuzalAnAM dharmANAmekonavizaM zatam | tadyathA -- ekadezo vijJAnasya, vedanAyA:, saMjJAyAzcetanAyA:, sparzasya, manasikArasya, chandasyAdhimokSasya vIryasya smRte: samAdhe: prajJAyA: upekSAyA: prayogasya saMprayogasya prApteradhyAzayasya prativirati: vyavasAyA ( ?) autsukyasya unmUrutsAhasya avyavartyasya vasitAyA: (?) pratipatteravipratIsArasya dhRteradhyavasAyasya anauSvekasya ananumUrdhnya (?) nutsArasya | prApaNAyA: praNidhe: madasya viSayANAM viprayogasya anityANi (?) katAyA utpAdasya sthiteranityatAyA: samarthAgatasya jarAyA: paritrAsyatArate: | vitarkANAM prIte: pramAdasya aprasrabdhe: vyavahAratAyA: preS (?) pratikUlasya pradakSiNagrAhasya vaizAradyagauravasya citrIkArasya bhakterabhakte: zuzrUSAyA: sAdarasyAnAdarasya prasnabdhe: hAsasya vAca: viSpandanAyA: siddhasyAprasAdasya aprasrabdhe: vyavahAratAyA: dAkSyasya sauratyasya vipratisArasya zokasya | upAyAsAyAsabhI (?) tasya apradakSiNagrAhasya saMzayasya saMvarANAM parizuddheradhyAzayasya rUpasyeti | zraddhA hrirArjavamavaJcanam | upazama: acApalaM sapramAdamArdavaM pratisaMkhyAnaM nirvairaparidAha: amada: alobha: adoSa: amoha: asadvat apratinisarga: vibhava: apatrapyA aparizracchadanaM mAnanaM kAruNyaM maītre# adIna- tAdiratama.. naM nAha: alIkacetase utpAdanaM kSAnti: vyavasadu (?) asauratyamiti bhAgAnvayam | puNyam | asaMjJI samApatti: nairyANikatA asarvajJatA asaMskRtA dharmA: iti ekonaviMzaM zatam | kuzalAnAM kuzala: svabhAva: | tathA akuzalAnAmakuzala: svabhAva:-- nivRttAvyAkRta: | prakRtAvyAkRtAnAM prakRtAvyAkRta: | kAmoktAnAM kAmokta: | rUpoktAnAM rUpokta: | ArUpyoktAnAmArUpyokta: | anAsravANAmanAsrava: | du:khosktAnAM du:khokta: | samudayoktAnAM samudayokta: | nirodhoktAnAM nirodhokta: | mArgoktAnAM mArgokta: | bhAvanAprahAtavyAnAM bhAvanAprahAtavya: | aprahAtavyAnAmaprahAtavya: | prahAtavyAnAM prahAtavya: | yasmAdevamanekaprakAro dharmasbhAvo dRSTa:, tasmAdiha yaduktam-ni:svabhAvA: sarvabhAvA:, ni:svabhAvatvAt zUnyA iti, tanna || kiM cAnyat | nairyANikasvabhAvo dharmo nairyANikAzca ye teSAm | dharmAvasthoktAnAmeva ca nairyANikAdInAm || 8 || iha ca dharmo’vasthoktAnAM nairyANikAnAM dharmANAM nairyANika: svabhAva: | anairyANi- kAnAmanairyANika: | bodhyaGgikAnAM bodhyaGgika: | abodhyaGgikAnAmabodhyaGgika: | bodhipakSikANAM bodhipAkSikA: | abodhipAkSikANAmabodhipAkSika: | evaM zeSANAm | tad yasmAdevamanekaprakAro dharmANAM svabhAvo dRSTa:, tasmAt yaduktam-ni:svabhAvA: sarvaMbhAvA:, ni:svabhAvatvAt zUnyA iti, tanna | @313 kiM cAnyat | yadi ca na bhavet svabhAvo dharmANAM ni:svabhAva: ityevam | nAmApi bhavennaivaM nAmApi nirvastukaM nAsti || 9 || yadi dharmANAM svabhAvo bhAvAnAM svabhAvAnAM sadbhAvAcca azUnyA: sarvabhAvA:, tatra yaduktam-ni:svabhAvA sarvabhAvA:, ni:svabhAvatvAt zUnyA iti, tanna | kiM cAnyat | atha vidyate svabhAva: sa ca dharmANAM na vidyate tasmAt | dharmairvinA svabhAva: sa yasyAsti tad yuktamupadeSTum || 10 || atha manyase – mA bhUdavastukaM nAmeti kRtvA asti svabhAva: | na punardharmANAM na saMbhavati | evaM dharmazUnyatA ni:svabhAvatvaM dharmANAM siddhaM bhaviSyati | na ca nirvastukaM nAmeti | atra vayaM brUma: - evaM kasyedAnIM sa avabhAvo dharmavinirmuktasyArthasya, tatra yuktamupadeSTumartha: | sa ca nopadiSTa: | tasmAt yA kalpanA - asti svabhAvo na punardharmANAmiti, sA hInA || kiM cAnyat | sata eva pratiSedho nAsti ghaTo geha ityayaM yasmAt | dRSTa: pratisSedho’yaM sata: svabhAvasya te tasmAt || 11 || iha ca sato’rthasya pratiSedha: kriyate nAsata: | tadyathA-nAsti ghaTo gehe iti sato ghaTasya pratiSedha: kriyate nAsata: | evameva nAsti bhAvo dharmANAmiti sata: sva- bhAvasya pratiSedha: prApnotim nAsata: || tatra yaduktam—ni:svabhAvA: sarvabhAvA:, nisvabhAvatvAt zUnyA iti, tanna | pratiSedhasaMbhavAdeva sarvabhAvasvabhAvo’pratiSiddha: | kiM cAnyat | atha nAsti sa svabhAva: kiM nu pratiSidhyate tvayAnena | vacanenarte vacanAt pratiSedha: sidhyate hyasata: || 12 || nAstyeva svabhAva ityanena vacanena ni:svabhAvA bhAvA iti vacanena kiM bhavatA pratiSidhyate ? asato hi vacanAd vinA siddha: pratiSedha: | tadyathA agne: zaityasya, apAmauSNyasya || kiM cAnyat | bAlAnAmiva midhyA mRtgatRSNAyAM yathA jalagrAha: | evaM mithyAgrAha: syAtte pratiSidhyato hyasata: || 13 || syAt te buddhi:--yathA bAlAnAM mRgatRSNAyAM mithyA jalamiti grAho bhavati | nanu nurjalA sA mRgatRSNeti tatra piNDitajAtIyena puruSeNocyate tasya mithyAgrAhasya vini- @314 vartanArtham | evaM ni:svabhAveSu ya: svabhAve grAha: sattvAnAm, tasya vyAvartanArthaM ni:- svabhAvA: sarvabhAvA ityucyata iti || atra brUma: | nanvevaM satyasti grAho grAhyaM ca tadgRhItaM ca | pratiSedha: pratiSedhyaM pratiSeddhA ceti SaTkaM tat || 14 || yadyevam, nanvevaM sati asti tAvat sattvAnAM mithyAgrAha:, asti grAhya:, santi sattvA grahItAra: | asti pratiSedha: tasyApi mithyAgrAhasya, asti pratiSedhyam—yadidaM mithyAgrAhyaM nAma, santi pratiSeddhAro yuSmadAdayo’sya mithyAgrAhasyeti siddhaM SaTkam | SaTkasyApyaprasiddhatvAt || yaduktam—apratiSiddhatvAt zUnyA: sarvabhAvA iti, tanna | atha naivAsti grAho na ca grAhyaM na ca grahItAra: | pratiSedha: pratiSedhyaM pratiSeddhAro’sya tu na santi || 15 || atha mA bhUdeSu doSa iti kRtvA naiva grAho’sti, naiva grAhyam, na ca grahItAra iti | evaM sati grAhasya ya: pratiSedha: -- ni:svabhAvA: sarvabhAvA iti, so’pi nAsti, pratiSedhyamapi nAsti, pratiSeddhAro’pi na santi || pratiSedha: pratiSedhyaM pratiSeddhAraza yadyuta na santi | siddhA hi sarvabhAvA yeSAmevaM svabhAvazca || 16 || yadi ca na pratiSedho na pratiSedhyaM na pratiSeddhAra: santi, apratiSiddhA: sarvabhAvA:, asti ca sarvabhAvAnAM svabhAva: || kiM cAnyat | hetostato na siddhirnai:svAbhAvyAt kuto hi te hetu: | nirhetukasya siddhirna copapannAsya te’rthasya || 17 || ni:svabhAvA: sarvabhAvA ityetasminnarthe te hetorasiddhi: | kiM kAraNam ? ni:sva- bhAvatvAddhi sarvabhAvAnAM zUnyatvAnna tato heturyata:, asati hetau nirhetukasyArthasya zUnyA: sarvabhAvA iti kuta eva prasiddhi: ? tatra yaduktaM zUnyA: sarvabhAvA iti, tanna | kiM cAnyat | yadi cAheto: siddhi: svabhAvavinivartanasya te bhavati | svabhAvyasyAstitvaM mamApi nirhetukai siddham || 18 || atha manyase—nairhetukI siddhi:, ni:svabhAvatvasya bhAvanAmiti | yathA tava svabhAvanivartanaM nirhetukaM siddham, tathA mamApi svabhAvasadbhAvo’pi nirhetuka: siddha: || @315 atha hetorastitvaM bhAvanai:svAbhAvyamityanupapannam | loke nai:svAbhAvyAnna hi kazcana vidyate bhAva: || 19 || iha yadi [ bhAvAnAM nai:svAbhAvyasya ] hetorastitvaM manyase, ni:svabhAvA: sarvabhAvA iti , tadanupapannam | kiM kAraNam ? na hi loke ni:svabhAva: kazcid bhAvo’sti || kiM cAnyat | pUrvaM cet pratiSedha: prazcAt pratiSedhyamiti ca nopapannam | pazcAdanupapanno yugapacca yata: svabhAvavo’san || 20 || iha pUrvaM cet pratiSedha:, pazcAcca pratiSedhyam, ni:svabhAvyaM nopapannam | asati hi pratiSedhye kasya pratiSedha: ? atha pazcAt pratiSedha:, pUrvaM pratiSedhyamiti ca nopapannam | siddhe hi pratiSerdhye kiM pratiSedha: karoti ? atha yugapat pratiSedhapratiSedhye, tathApi na pratiSedha% pratiSedhyasyArthasya kAraNaM prati, na pratiSedhya:, na pratiSedhasya ca | yathA yuga- padutpannayo: zazaviSANayo: naiva dakSiNaM savyasya kAraNam, savyaM vA dakSiNasya kAraNaM bhavatIti || tatra yaduiktaM ni:svabhAvA: sarvabhAvA iti, tanna | atrocyate-yat tAvad bhavatoktam— sarveSAM bhAvAnAM sarvatra na vidyate svabhAvazcet | tvadvacanamasvabhAvaM na nivartayituM svabhAvamalam || iti, atra brUma:- hetupratyayasAmagryAM pRthagbhAve’pi madvaco na yadi | nanu zUnyatvaM siddhaM bhAvAnAmasvabhAvatvAt || 21 || yadi madvaco hetu: nAsti, mahAbhUteSu saMprayukteSu viprayukteSu vA pratyayeSu vA pratyayeSu nAsti, ura:kaNThauSThajihvAdantatAlunAsikamUrdhaprabhRtiSu prayatneSvapi nAsti, nobhayasAmagryAmasti, hetupratyayasAmagrIvinirmuktaM pRthag (na) vAsti | tasmAnni:svabhAvA:, ni:svabhAvatvA-- cchUnyam | evaM nanu zUnyatvaM siddhaM ni:svabnhAvatvAdasya madoyavacasa: | yathA caitanmadvacanaM ni:svabhAvatvAcchUnyam, tathA sarvabhAvA ni:svabhAvatvAcchUnyamiti || yad bhavatoktam—tvadIyavacasa: zUnyatvAt zUnyatA sarvabhAvAnAM nopapadyate iti, tanna | kiM cAnyat | yazca pratItya bhAvo bhAvAnAM zUnyateti sA hyuktA | yazca pratItya bhAvo bhavati hi tasyAsvabhAvatvam || 22 || zUnyatArthaM ca bhavAn bhAvAnAmanavasAya zUnyatArthamajJAtvA pravRtta upAlambhaM vaktum | tvadvacanasya zUnyatvAt tvadvacanasya ni:svabhAvatvAdevaM tvadvacanena ni:svabhAvena @316 bhAvAnAM svabhAvapratiSedho nopapadyata iti | iha hi ya: pratItya bhAvAnAM bhAva:, sA zUnyatA | kasmAt ? ni:svabhAvatvAt | ye hi pratItya samutpannA bhAvAste na sasvabhAvA bhavanti, svabhAvAbhAvAt | kasmAt ? hetupratyayApekSatvAt | yadi hi svabhAvato bhAvA bhaveyu:, pratyAkhyAyApi hetuM pratyayaM ca bhaveyu: | na caivaM bhavanti | tasmAnni:svabhAvA:, ni:svabhAvatvAcchUnyA ityabhidhIyante | evaM madIyamapi vacanaM pratItyasamutpannatvAnni:sva- bhAvam, ni:svabhAvatvAt zUnyamiti upapannam | yathA ca pratItyasamutpannatvAt svabhAvazUnyA ratha paTaghaTAdaya: sveSu sveSu kAryeSu kASThAharaNamRttikAharaNe madhUdakapayasAM dhAraNe zIta- vAtAtapaparitrANaprabhRtiSu vartante, evamidaM madIyavacanaM pratItyasamutpannatvAt ni:svabhAvaM ni:svabhAvatprasAdhanaM pratyayabhAvAnAM vartate || tatra yaduktam ni:svabhAvatvAt tvadIyavacanasya zUnyatvAt tasya ca tena sarvabhAvasvabhAvapratiSedha upapanna iti, tanna | kiM cAnyat | nirmitako nirmitakaM mAyApuruSa: svamAyayA sRSTam | pratiSedhayase yadvat pratiSedho’yaM tathaiva syAt || 23 || yathA nirmitaka: [ nirmitaka ] puruSamabhyAzatastu kazcidarthena vartamAnaM pratiSedha- yet, mAyAkAreNa vA sRSTo mAyApuruSo’nyaM mAyApuruSaM kasmiMzcidarthe vartamAnaM pratiSedhayet | tatra yo nirmitaka: puruSa: pratiSidhyate, sa zUnya: ya: pratiSedhayati sp’pi zUnya: | yo’pi mAyApuruSa: psratiSidhyate, so’pi zUnya:, ya: pratiSedhya:, so’pi zUnya: | mAyApuruSo ya: pratiSedhya:, so’pi zUnya: | ya: pratiSedha:, so’pi zUnya: | evameva sarvabhAvAnAM saarvabhAvasvabhAvazUnyena svabhAvapratiSedha upapanna: || tatra yad bhavatoktam—zUnyatvAt tvadvacanasya sarvabhAvasvabhAvapratiSedho nopapanna iti, tanna | tatra ya: SaTkoTiko vAda ukta:, sa evaM pratiSiddha: | naiva hyevaM sati na sarvabhAvAntargataM madvacanaM nAsti zUnyaM nApi sarvabhAvA azUnyA: | yat punarbhavatoktam— atha sasvabhAvamedad vAkyaM pUrvA hatA pratijJA te | vaiSamikatvaM tasmin vizeSahetuzca vaktavya: || iti, atrApi brU#ma:- na svAbhAvikametad vAkyaM tasmAnna vAdahAnirme | nAsti ca vaiSamikatvaM vizeSahetuzca na nigadya: || 24 || na tAvanmama vacanaM pratItyasamutpannatvAt svabhAvopapannaM yathA pUrvamuktam | svabhAvAnupapannatvAt zUnyam | yasmAcca idamapi madvacanaM zUnyam, zeSA api sarvabhAvA: @317 zUnyA:, tasmAnnAsti vaiSamikatvam | yadi hi vayaM brUma: - idaM vacanamazUnyam, zeSA: sarvabhAvA: puna: zUnyA iti, tato vaiSamikatvaM syAt | na caitadevam | tasmAnna vaiSami- katvam | yasmAcca vaiSamikatvaM na saMbhavati-idaM vacanamazUnyam, zeSA: puna: sarvabhAvA: zUnyA iti, tasmAdasmAbhirvizeSaheturapi na vaktavya:-anena hetunA idaM vacanamazUnyam, sarvabhAvA: puna: zUnyA iti || tatra yad bhavatoktam – vAdahAniste vaiSamikatvaM ca vizeSahetuzca tvayA vaktavya iti, tanna | yat punarbhavatoktam— mA zabdavadityetat syAt te buddhirna caitadupapannam | zabdena hyatra satA bhaviSyato vAraNaM tasya || iti, atra brUma:- mA zabdavaditi nAyaM dRSThAnto yastvayA mamArabdha: | zabdena hi tacca zabdasya vAraNaM naiva me vaca: ||25|| nApyayamasmAkaM dRSTAnta: | yathA kazcit mA zabdaM kArSIriti bruvan zabdameva karoti zabdaM ca pratiSedhayati, yadvA zUnyena vacanena zUnyatAM na pratiSedhayati | kiM kAraNam ? atra hi dRSTAnte zabdena zabdasya vyAvartanaM kriyate | na caitadevam | vayaM brUma:-ni:svabhAvA: sarvabhAvA: ni:svabhAvatvAt tacchUnyamiti || kiM kAraNam ? nai:svAbhAvyAnAM cennai:svAbhAvyena vAraNaM yadi hi | nai:svAbhAvyanivRttau svAbhAvyaM hi prasiddhaM syAt ||26|| yathA mA zabdamiti zabdena zabdasya vyAvartanaM kriyate, evaM yadi nai:svAbhAvyena vacanena nai:svAbhAvyAnAM vyAvartanaM kriyate, tato’yaM dRSTAnta upapanna: syAt | iha tu nai:svAbhAvyena vacanena bhAvAnAM svabhAvapratiSedha: kriyate | evaM yadi nai:svAbhAvyena vacanena ni:svabhAvAnAM nai:svAbhAvyapratiSedha: kriyate, nai:svAbhAvyapratiSedhAdeva bhAvA: sasvabhAvA bhaveyu:, sasvabhAvatvAdazUnyA: syu: | zUnyatAM ca vayaM bhAvAnAmAcakSmahe nAzUnyatA- mityadRSTAnta evAyamiti || atha vA nirmitakAyAM yathA strIyAM striyamityasaMgrAham | nirmitaka: pratihanyAt kasyacidevaM bhavedetat ||27|| atha vA | kasyacit puruSasya nirmitakAyAM striyAM svabhAvazUnyAyAM paramArthata: striyamityasaMgrAha: syAt, evaM tasyAM tenAsaMgrAheNa rAgamutpAdayet | tadyathA-tathAgatena vA tacchrAvakeNa vA nirmitako nirmita: syAt | tathAgatAdhiSThAnena vA tathAgata— zrAvakAdhiSThAnena vA tasya tamasaMgrahaM vinivartayet | evameva nirmitakopamena madIyena @318 zUnyena vacanena nirmitakastrIsAdRzyeSu sarvabhAvani:svabhAveSu yo’yaM svabhAvagrAha:, sa nivartyate, sa pratiSidhyate | tasmAdayamatra dRSTAnta: zUnyatAprasAdhanaM pratyupapadyamAno netara: || atha vA sAdhyasamo’yaM heturna hi vidyate dhvane: sattA | saMvyavahAraM ca vayaM nAnabhyupagamya kathayAma: ||28|| mA zabdavaditi sAdhyasama evAyaM hetu: | kasmAt ? sarvabhAvAnAM nai:svAbhAvyenA- viziSTatvAt na hi tasya dhvane: pratItyasamutpannatvAt svabhAvasattA vidyate | tasyA: svabhAvasattAyA avidyamAnatvAt || yaduktam—zabdena hyatra satA bhaviSyato vAraNaM tasyeti, tad vyAhanyate | api ca | na vayaM vyavahArasatyaM pratyAkhyAya vyavahArasatyamanabhyupagamya kathayAma: zUnyA: sarva— bhAvA iti | na hi vyavahArasatyamanAgamya zakyA dharmadezanA kartum | yathoktam— vyavahAramanAzritya paramArtho na dezyate | paramArthamanAgamya nirvANaM nAdhigamyate || iti, tasmAt madvacanavat zUnyA sarvabhAvA: sarvabhAvAnAM ca ni:svabhAvatvamubhayathopa- padyamAnamiti || yatpunarbhavatoktam— pratiSedha: pratiSedhyo’pyevamiti mataM bhavet tadasadeva | evaM tava pratijJA lakSaNato dUSyate na mama || iti, atra brUma:- yadi kAcana pratijJA tatra syAdeSa meva bhaveddoSa: | nAsti ca mama pratijJA tasmAnnaivAsti me doSa: || 29 || yadi ca kAcit mama pratijJA syAt, tato mama pratijJAlakSaNaprAptatvAt sa pUrvako doSa: | yathA tvayoktaM tathA mama syAt | na mama kAcidasti pratijJA | tasmAt sarvabhAveSu zUnyeSvatyantopazAnteSu prakRtivivikteSu kuta: pratijJAlakSaNaprApti:, kuta: pratijJAlakSaNaprAptikRto doSa: ? tatra yad bhavatoktam—pratijJAlakSaNaprAptavAt tavaiva doSa iti, tannAsti | yatpunarbhavatoktam— pratyakSeNa hi tAvat yadyupalabhya nivartayasi bhAvAn | tannAsti pratyakSaM bhAvA yenopalabhyante || iti, anumAnaM pratyuktaM pratyakSeNAgamopamAne ca | anumAnAgamasAdhyA ye’rthA dRSTAntasAdhyAzca || iti , @319 atra vayaM brUma:- yadi kiMcidupalabheyaM pravartayeyaM nivartayeyaM vA | pratyakSAdibhirarthaistadabhAvAnme’nupAlambha: ||30|| yadyahaM kiMcidarthamupalabheyaM pratyakSAnumAnopamAnAgamaizcaturbhi: pramANai:, caturNAM vA pramANAnAmanyatamAnyatamena, ata evaM pravartayeyaM vA nivartayeyaM vA | arthamevAhaM kiMci- nnopalabhe | tasmAnna pravartayAmi na nivartayAmi | tatraivaM sati yo bhavatopAlambha ukta:- yadi pratyakSAdInAM pramANAnAmanyatamena upalabhya bhAvAn vinivartayasIti, nanu bhava— toktAni pramANAni na santi tAni, taizca pramANairapi gamyA arthA iti doSa ukta:, sa me bhavatyevAnupAlambha: || kiM cAnyat | yadi ca pramANatasteSAM teSAM prasiddhirarthAnAm | teSAM puna: prasiddhiM brUhi kathaM te pramANAnAm ||31|| prasiddhiriti | yadi ca pramANatasteSAM teSAmarthAnAM prameyANAM siddhiM manyase yathA mAnairmeyAnAm, tathA teSAmidAnIM pratyakSAnumAnAgamopamAnAnAM caturNAM pramANAnAM kuta: prasiddhi: ? yadi tAvanniSpramANAnAM pramANaM syAt, nAde: siddhistatrAsti, naiva madhyasya, nAntasya | yadi punarmanyase pramANai: prasiddhi:, pramANato’rthAnAM prasiddhiriti, hIyate pratijJA | tathApi— anyairyadi pramANai: pramANasiddhirbhavatyanavasthA | nAde: siddhistatrAsti naiva madhyasya nAntasya ||32|| yadi punarmanyase—pramANai: prameyANAM prasiddhi:, teSAM pramANAnAmanyai: pramANai: prasiddhi:, anavasthAprasaGga: | anavasthAprasaGge ko doSa: ? nAde: siddhistatrAsti naiva madhyasya nAntasya | asyAnavasthAprasaGga: Ade: siddhirnAsti | kiM kAraNam ? teSAmapi hi pramANA- nAmanyai: pramANai: [pra] siddhi:, teSAmanyairiti teSAmapyanyairiti nAstyAdi: | Adera- sadbhAvAt kuto madhyaM kuto’nta: ? tasmAt teSAM pramANAnAmanyai: pramANai: prasiddhi: [ iti yaduktam, tannopapadyate iti ] || teSAmatha pramANairvinA prasiddhirvihIyate vAda: | vaiSamikatvaM tasmin viSeSahetuzca vaktavya: ||33|| atha manyase—teSAM pramANAnAM vinA pramANai: prasiddhi:, prameyANAM punararthAnAM pramANai: prasiddhiriti, evaM sati yaste vAda:-) pramANai: prasiddhirarthAnAmiti, [sa] hIyate | vaiSamikatvaM ca bhavati—keSAMcidarthAnAM pramANai: prasiddhi:, keSAMcinneti | @320 vizeSahetuzca vaktavya:, yena hetunA keSAMcidarthAnAM pramANai: prasiddhi:, keSAMcinneti | sa ca nopadiSTa: | tasmAdiyamapi kalpanA nopapanneti || atrAha—pramANAnyeva mama svAtmAnaM parAtmAnaM ca prasAdhayanti | yathoktam— dyotayati svAtmAnaM yathA hutAzastathA parAtmAnam | svaparAtmAnAvevaM prasAdhayanti pramANAni || paramiva svAtmAnaM parAtmAnaM ceti || atrocyate— viSamopanyAso’yaM na hyAtmAnaM prakAzayatyagni: | na hi tasyAnupalabdhirdRSTA tamasIva kumbhasya ||35|| viSama evAyamupanyAsa:-agnivat pramANAni svAtmAnaM ca prasAdhayanti parAtmAnaM ca prasAdhayantIti | na hyagnirAtmAnaM prakAzayati | yadi hi yathA prAgeva agninA aprakAzitastamasi kumbho nopalabhyate, athottarakAlamupalabhyate’gninA prakAzita: san, evameva yadyagninA na prakAzita: prAgagni: [tamasi] syAt, uttara- kAlamagne: prakAzanaM syAt | ata: svAtmAnaM prakAzayet | naitadevam | tasmAdiyamapi kalpanA nopapadyate iti || kiM cAnyat | yadi svAtmAnamayaM tvadvacanena prakAzayatyagni: | paramiva na tvAtmAnaM paridhakSyatyapi hutAza: ||36|| yadi ca tvadvacanena yathA parAtmAnaM prakAzayatyagni:, evameva svAtmAnamapi prakAzayatyagniriti, nanu yathA parAtmAnaM dahati, evameva svAtmAnamapi dhakSyatIti | na caitadevam || tatra yaduktam—parAtmAnamiva svAtmAnaM prakAzayatyagniriti, tanna | kiM cAnyat | yadi ca svaparAtmAnau tvadvacanena prakAzayatyagni: | pracchAdayiSyati tama: svaparAtmAnau hutAza iva ||37|| yadi ca bhavato matena svAtmaparAtmAnau prakAzayatyagni:, nanvidAnIM pratipakSa- bhUtatamo’pi svAtmaparAtmAnau chAdayet | naitadiSTam || tatra yaduktam—svaparAtmAnau prakAzayatyagniriti, tanna | kiM cAnyat— nAsti tamazca jvalane yatra ca tiSThati sadAtmani jvalana: | kurute kathaM prakAzaM sa hi prakAzo’ndhakAravadha: ||38|| iha cAgnau nAsti tama:, nApi ca yatrAgnistatrAsti tama: | prakAzazca nAma tamasa: pratighAta: | tasmAdagnAvapi nAsti nama: | yatrAgnistatrApi nAsti tama: | tatra @321 kathamasya tamasa: pratighAtamagni: karoti, yasya pratighAtAt svaparAtmAnau prakAzayatIti ? Aha—yat yasmAdevaM nAgnau tamo’sti, nApi yatrAgnistatra tamo’sti | yasmAdevaM svaparAtmAnau na prakAzayatyagni: | tena hyutpadyamAne naivAgninA tamasa: pratigraha: | kuta: ? tasmAnnAgnau tamo’sti, nApi yatrAgni: tatra tamo’sti | yasmAdutpadyamAna evobhayaM prakAzayatyagni: svAtmAnaM parAtmAnaM ceti || atrocyate— utpadyamAna eva prakAzayatyagnirityasadvAda: | utpadyamAna eva prApnoti tamo na hi hutAza: ||39|| ayamagnirutpadyamAna eva prakAzayati svAtmAnaM parAtmAnaM ceti nAyamupapadyate vAda: | kasmAt ? na hyutpadyamAna evAgni: tama: prApnoti, aprAptatvAnnaivopahanti | tamasazcAnupaghAtAnnAsti prakAza: || kiM cAnyat | aprApto’pi jvalano yadi vA punarandhakAramupahanyAt | sarveSu lokadhAtuSu tamo’yamihasaMsthita upahanyAt ||40|| athApi manyase-aprApto’pyagnirandhakAramupahantIti, nanvidAnImihasaMsthito’gni: sarvalokadhAtusthamupahaniSyati tama: tulyAyAmaprAptau | na caitadevaM dRSTam | tasmAda- prApyaivAgnirandhakAramupahantIti yadiSTam, tanna || yadi ca svata:pramANasiddhiranapekSya te prameyANi | bhavati pramANasiddhirna parApekSA hi siddhiriti ||41|| yadi ca agnivat svata:pramANasiddhiriti manyase, anapekSyApi prameyANi pramANAnAM siddhirbhaviSyatIti | kiM kAraNam ? na hi svata: [ siddhi: ] paramapekSate | athApekSate, na svata:prasiddhi: || atrAha–yadi nApekSyante prameyAnarthAn pramANAni, ko doSo bhaviSyatIti ? atrocyate— anapekSya hi prameyAnarthAn yadi te pramANasiddhi: | bhavati na bhavati kasyacidevamimAni pramANAni ||42|| yadi prameyAnarthAnanapekSya siddhirbhavati pramANAnAmiti, evaM hi te tAnImAni pramANAni na kasyacit pramANAni bhavanti | evaM doSa: | atha kasyacid bhavanti pramANAni, naivedAnImanapekSya tAn prameyAnarthAn pramANAni bhavanti || atha matamapekSya siddhisteSAmityatra ko doSa: | siddhasya sAdhanaM syAnnAsiddho’pekSyate hyanyat ||43|| @322 athApi matam–apekSya prameyAnarthAn pramANAnAM siddhirbhavatIti, evaM hi sati siddhasya pramANacatuSTayasya sAdhanaM bhavatIti | kiM kAraNam ? na hyasiddhasyArthasya apekSaNaM bhavati | na hyasiddho devadatta: kaMcidarthamapekSate | na casiddhasya sAdhanamiSTam | kRtasya karaNAnupapatteriti || kiM cAnyat— sidhyanti hi prameyANyapekSya yadi sarvathA pramANAni | bhavati prameyasiddhiranapekSyaiva pramANAni ||44|| yadi prameyANyapekSya pramANAni sidhyanti, nedAnIM pramANAnyapekSya prameyANi sidhyanti | kiM kAraNam ? na hi sAdhyaM sAdhanaM sAdhayati | sAdhanAni ca kila prameyANAM pramANAni || yadi ca prameyasiddhiranapekSyaiva bhavati pramANAni | kiM te pramANasiddhyA tAni yadarthaM prasiddhaM tat ||45|| yadi ca manyase–anapekSyaiva pramANAni prameyANAM prasiddhirbhavati | kimidAnIM te pramANasiddhyA paryanviSTayA ? kiM kAraNam ? yadarthaM hi tAni pramANAni paryanviSyeran, te prameyA arthA vinA pramANai: siddhA: | tatra kiM pramANai: kRtyam ? atha tu pramANasiddhirbhavatyapekSyaiva te prameyANi | vyatyaya evaM sati te dhruvaM pramANaprameyANAm ||46|| athApi manyase–apekSyaiva prameyAnarthAn pramANAni bhavanti, evaM hi sati mA bhUt pUrvoktadoSa iti kRtvA, evaM te sati vyatyaya: pramANaprameyANAM bhavati | pramANAni te prameyANi bhavanti, prameyai: sAdhitatvAt, pramANAni ca prameyANi bhavanti, pramANAnAM sAdhakatvAt || atha te pramANasiddhyA prameyasiddhi: prameyasiddhyA ca | bhavati pramANasiddhirnAstyubhayasyApi te siddhi: ||47|| atha manyase–pramANasiddhyA prameyasiddhirbhavati pramANApekSatvAt, prameyasiddhyA ca pramANasiddhirbhavati prameyApekSatvAditi, evaM satyubhayasyApi siddhirna || kiM kAraNam ? sidhyanti hi pramANairyadi prameyANi tAni taireva | sAdhyAni ca prameyaistAni kathaM sAdhayiSyanti ||48|| yadi hi pramANai: prameyANi sidhyanti, tAni pramANAni taireva prameyai: sAdhayita- vyAni | nanu asiddheSu prameyeSu kAraNasyAsiddhatvAdasiddhAni kathaM sAdhayiSyanti prameyANIti ? @323 sidhyanti ca prameyairyadi pramANAni tAni taireva | sAdhyAni ca prameyaistAni kathaM sAdhayiSyanti ||49|| yadi ca prameyai: pramANAni sidhyanti, tAni ca prameyANi taireva pramANai: sAdhayita- vyAnIti, nanu asiddheSu pramANeSu kAraNasyAsiddhatvAdasiddhAni kathaM sAdhayiSyanti pramANAni ? pitrA yadyutpAdya: putro yadi tena caiva putreNa | utpAdya: sa yadi pitA vada tatrotpAdayati ka: kam ||50|| yad yathApi nAma kazcit brUyAt–pitA putra utpAdanIya:, sa ca pitA putreNotpAdanIya iti, tatredAnIM brUhi kena ka utpAdayitavya: ? tathaiva khalu bhavAn bravIti–pramANai: prameyANi sAdhayitavyAni, tAnyeva ca puna: pramANAni tai: prameyai: | tatredAnIM te katamai: katamAni sAdhayitavyAni ? kazca pitA ka: putrastatra tvaM brUhi tAvubhAvapi ca | pitAputralakSaNadharau yato na: putrasaMdeha: ||51|| tayozca pUrvopadiSTayo: pitAputrayo: vada katara: putra:, katara: pitA ? ubhAvapi tAvutpAdakatvAt pitRlakSaNadharau, utpAdyatvAcca putralakSaNadharau | atra na: saMdeho bhavati— katarastatra pitA, katarastatra putra iti | evameva yAnyetAni bhavata: pramANaprameyANi, teSu tatra katarANi pramANAni, katarANi prameyANi ? ubhayAnyapi hyetAni sAdhanatvAt pramANAni tAni prameyANi, sAdhyatvAt prameyANIti | atra na: saMdeho bhavati-katarANyatra pramANAni, katarANi prameyANIti ? naivA svata: prasiddhirna paramparata: pramANairvA | bhavati na ca prameyairna cApyakasmAt pramANAnAm ||52|| na svata:prasiddhi: pratyakSasya tenaiva pratyakSeNa | anumAnasya tenaivAnumAnena | upamAnasya tenaivopamAnena | Agamasya tenaivAgamena | nApi parasparata: | pratyakSasyAnumAno- pamAnAgamai:, anumAnasya pratyakSopamAnAgamai:, upamAnasya pratyakSAnumAnAgamai:, Agamasya pratyakSAnumAnopamAnai:, nApi pratyakSAnumAnopamAnAgamAdanyai: pratyakSAnumAnopamAnAga- mairyathAsvam, nApi prameyai: samastavyastai: svaviSayaparaviSayatAgRhItai:, nApyakasmAt, nAsti samuccayena | eteSAM kAraNAnAM pUrvoddiSTAnAM viMzattriMzaccatvAriMzat SaD viMzatirvA || tatra yaduktam—pramANAdhigamyatvAt prameyANAM bhAvAnAM santi tu prameyA bhAvA:, tAni ca pramANAni yaistu pramANai: prameyA bhAvA: santazca bhAvA: samadhigatA iti, tanna || yat punarbhavatoktam— kuzalAnAM dharmANAM dharmAvasthAvidazca manyante | kuzalaM janasvabhAvaM zeSeSvapyeSa viniyoga: || iti, @324 atra brUma:- kuzalAnAM dharmANAM dharmAvasthAvidI bruvate yat | kuzalasvabhAvamevaM pravibhAgenAbhidheya: syAt ||53|| kuzalAnAM dharmANAM dharmAvasthAvida: kuzalaM janasvabhAvaM manyante | sa ca bhavatAM pravibhAgenopadeSTavya: syAt—ayaM sa kuzala: svabhAva:, ime te kuzalA dharmA iti: | idaM tat kuzalaM vijJAnam, ayaM kuzalavijJAnasvabhAva:, evaM sarveSAm | na caitadevaM dRSTam | tasmAd yaduktam – upadiSTa: svabhAvo dharmANAmiti, tanna || kiM cAnyat— yadi ca pratItya kuzala: svabhAva utpadyate sa kuzalAnAm | dharmANAM parabhAva: svabhAva evaM kathaM bhavati ||54|| yadi ca kuzalAnAM dharmANAM svabhAvo hetupratyayasAmagrIM pratItyotpadyate, sa parabhAvAdutpanna: kuzalAnAM dharmANAM kathaM svabhAvo bhavati ? evamevAkuzalaprabhRtInAm || tatra yaduktam—kuzalAvyAkRtAnAM na kuzalAnAM dharmANAM kuzala: savabhAva upa- diSTa:, evamakuzalAnAmakuzalAdiriti, tanna | kiM cAnyat— atha na pratItya kiMcit svabhAva utpadyate sa kuzalAnAm | dharmANAmevaM syAd vAso na brahmacaryasya ||55|| atha manyase—na kiMcit pratItya kuzalAnAM dharmANAM kuzalasvabhAva utpadyate, evamakuzalAnAM dharmANAmakuzala:, avyAkRtAnAmavyAkRta iti, evaM sati brahmacaryavAso [na] bhavati | kiM kAraNam ? pratItyasamutpAdasya hi evaM sati pratyAkhyAnaM bhavati | pratItyasamutpAdasya pratyAkhyAnAt pratItyasamutpAdadarzanaM pratyAkhyAtaM bhavati | na hyavidya- mAnasya pratItyasamutpAdasya darzanamupapadyamAnaM bhavati | asati pratItyasamutpAdadarzane dharmadarzanaM na bhavati | uktaM hi bhagavatA-“yo hi bhikSava: pratItyasamutpAda pazyati, sa sa dharmaM pazyati” | dharmadarzanAbhAvAt brahmacaryavAsAbhAva: | atha vA | pratItyasamutpAda- pratyAkhyAnAt du:khasamudayapratyAkhyAnaM bhavati | pratItyasamutpAdo hi du:khasya samudaya: | du:khasamudayasya pratyAkhyAnAt du:khapratyAkhyAnaM bhavati | asati hi samudaye tat kuto du:khaM samudeSyati ? du:khasamudayapratyAkhyAnAcca du:khanirodhasya pratyAkhyAnam | asati hi du:khasamudaye kasya prahANAt nirodho bhaviSyati ? asati hi du:khanirodhe kasya prAptaye mArgo bhaviSyati du:khanirodhagAmI ? evaM caturNAmAryasatyAnAmabhAvAcchrA- maNyaphalAbhAva: | satyadarzanAdizrAmaNyaphalAni [ na ] adhigamyante | zrAmaNyaphalAnAma- bhAvAdabrahmacaryavAsa iti || @325 kiM cAnyat— nAdharmo dharmo vA saMvyavahArAzca laukikA na syu: | nityAzca sarvabhAvA: syurnityatvAdahetumata: ||56|| evaM sati pratItyasamutpAdaM pratyAcakSANasya bhavata: ko doSa: prasajyate ? dharmo na bhavati, adharmo na bhavati | saMvyavahArAzca laukikA na saMbhavanti | kiM kAraNam ? pratItyasamutpannaM hyetat sarvam, asati pratItyasamutpAde kuto bhaviSyati ? api ca | sa svabhAvo’pratItyasamutpanno nirhetuko nitya: syAt | kiM kAraNam ? nirhetukA hi bhAvA nityA: | tatra sa eva ca abrahmacaryavAsa: prasajyeta svasiddhAntavirodha: | kiM kAraNam ? anityA hi bhagavatA sarve saMskArA nirdiSTA: | te svabhAvanityatvAt nityA hi bhavanti || eSa cAkuzaleSvavyAkRteSu nairyANAdiSu ca doSa: | tasmAt sarvaM saMskRtamasaMskRtaM te bhavatyevam ||57|| yazcaiSa kuzaleSu nirdiSTa: kalpa:, sa evAkuzaleSu, sa evAvyAkRteSu, sa eva nairyANikaprabhRtiSu doSa: | tasmAt te sarvamidaM saMskRtamasaMskRtaM saMpadyate | kiM kAraNam ? hetau hyasati utpAdasthitibhaGgA na bhavanti | utpAdasthitibhaGgeSvasatsu saMskRta- lakSaNAbhAvAt sarvaM saMskRtamasaMskRtaM saMpadyate || tatra yaduktam—kuzalAdInAM bhAvAnAM svabhAvasadbhAvAdazUnyA: sarvabhAvA iti, tanna | yatpunarbhavatoktam— yadi ca na bhavet svabhAvo bhAvAnAM na svabhAva ityevam | nAmapi bhavedevaM nAma hi nirvastukaM nAsti || iti, atrocyate— ya: sadbhUtaM nAma brUyAt sa svabhAva ityevam | bhavatA prativaktavyo nAma brUmazca na vayaM sat ||58|| yon Ama sadbhUtaM nAma brUyAt sa svabhAva iti, sa bhavatA prativaktavya: syAt- yasya sadbhUtanAmasvabhAvasya tasmAt tenApi svabhAvena sadbhUtena bhavitavyam | na hyasadbhUtasya svabhAvasya sadbhUtaM na nAma bhavatIti | na punarvayaM nAma sadbhUtaM brUma: | tadapi hi svabhAvasyAbhAvAnnAma ni:svabhAvatvAt zUnyam, zUnyatvAdasadbhUtam || tatra yad bhavatoktam—nAmasadbhAvAt sadbhUta: svabhAva iti, tanna | kiM cAnyat— nAmAsaditi ca yadidaM tatkiM nu sato bhavatyutAsata: | yadi hi sato yadyasato dvidhApi te hIyate vAda: ||59|| yaccaitannAmAsaditi, tatkiM [nAma] sata: asata: ? yadi hi satastannAma, yadyasata:, ubhayathApi pratijJA hIyate | tatra yadi tAvat sat asaditi nAstIti pratijJA @326 hIyate | na hIdAnIM tadasadidAnIM sat | athAsat asaditi nAma yA pratijJA asadbhUtasya nAma na bhavati astitvabhAva iti, tasmAt sadbhUta: svabhAva iti, sA hInA || kiM cAnyat— sarveSAM bhAvAnAM zUnyatvaM copapAditaM pUrvam | sa upAlambhastasmAd bhavatyayaM ca pratijJAyA: || 60 || iha ca asmAbhi: pUrvameva sarveSAM bhAvAnAM vistarata: zUnyatvamupapAditam | tatra prAg nAmno’pi zUnyatvamuktam | saMbhavam azUnyatvaM parigRhya parivRtto vaktum–yadi bhAvAnAM svabhAvo na syAt, asvabhAva iti nAmApi idaM na syAditi | tasmAt pratijJopa- lambho’yaM bhavata: saMpadyate | na hi vayaM nAma sadbhUtamiti brUma: || yatpunarbhavatoktam— atha vidyate svabhAva: sa ca dharmANAM na vidyate tasmAt | dharmairvinA svabhAva: sa yasya tadyuktamupadeSTum || iti, atrocyate— atha vidyate svabhAva: sa ca dharmANAM na vidyata iti | idamAzaGkitaM yaduktaM bhavatyanAzaGkitaM tacca ||61|| na hi vayaM dharmANAM svabhAvaM pratiSedhayAma:, dharmavinirmuktasya vA kasyacidarthasya svabhAvamabhyupagacchAma: | nanvevaM sati ya upAlambho bhavata:-yadi dharmA ni:svabhAvA:, kasya khalvidAnImanyasyArthasya dharmavinirmuktasya svabhAvo bhavati ? sayuktamevopadiSTamiti dUrApakRSTamevaitadbhavati || yat punarbhavatoktam— sata eva pratiSedho nAsti ghaTo geha ityayaM yasmAt | dRSTa: pratiSedho’yaM sata: svabhAvasya te tasmAt || iti, atra brUma:- sata eva pratiSedho yadi zUnyatvaM nanvapratiSiddhamidam | pratiSedhayate hi bhavAn bhAvAnAM ni:svabhAvatvam ||62|| yadi sata eva pratiSedho bhavati nAsata:, sarvabhAvAnAM ni:svabhAvatvaM pratiSedhayati [bhavAn] | nanu pratiSiddhaM sarvabhAvAnAM ni:svabhAvatvaM tvadvacanena | pratiSedhayasi tvaM sadbhAvAn | ni:svabhAvatvasya ca sarvabhAvAnAM pratiSiddhatvAt pratiSiddhA zUnyateti || pratiSedhayase’tha tvaM zUnyatvaM tacca nAsti zUnyatvam | pratiSedha: sata iti te nanvevaM hIyate vAda: ||63|| atha zUnyatvaM pratiSedhayasi tvaM sarvabhAvAnAm, ni:svabhAvatvaM zUnyatvam, nAsti tacca zUnyatvam | yA tarhi te pratijJA sata: pratiSedho bhavati nAsata iti, sA hInA || @327 kiM cAnyat— pratiSedhayAmi nAhaM kiMcit pratiSedhyamasti na ca kiMcit | tasmAt pratiSedhayasItyadhilaya eva tvayA kriyate ||64|| evamapi tu kRtvA yadyahaM kiMcit pratiSedhayAmi, tato yuktameva vaktuM syAt | na caivAhaM kiMcit pratiSedhayAmi | tasmAnna kiMcid pratiSeddhavyamasti | tasmAt zUnyeSu sarvabhAveSu avidyamAne pratiSedhye pratiSedhayasItyeSa tvayAtra sadbhUto’dhilaya: kriyata iti || yat punarbhavatoktam— atha nAsti sa svabhAva kiM nu pratiSidhyate tvayAnena | vacanenarte vacanAt pratiSedha: sidhyate hyasata: || iti, atra brUma:- taccAhaM te vacanAdasata: pratiSedhavacanasiddhiriti | atra jJApayate vAgasaditi tanna pratinihanti ||65|| yacca bhavAn bravIti—sato’pi vacanAdasata: pratiSedha: pratiSiddha:, tatra kiM ni:svabhAvA: sarvabhAvA iti, etadvacanaM karotIti ? atra brUma:-ni:svabhAvA: sarvabhAvA iti etat khalu vacanaM na ni:svabhAvAn sarvabhAvAn karoti | kiM tvasatsvabhAvo bhAvAnAmasatsvabhAvAnAmiti jJApayati | tatra kazcid brUyAt—avidyamAnagRhe devadatta- gRhe devadatta iti, tatraivaM kazcit pratibrUyAt—[devadatto gehe] nAstIti, na tadvacanaM devadattasyAbhAvaM karoti, na devadattasya saMbhavaM karoti | kiM tu jJApayati kevalamasadbhAvaM gRhe devadattasyeti | tadvat nAsti svabhAvo bhAvAnAmityetadvacanaM na svabhAvAnAM ni:sva- bhAvatvaM karoti, bhAveSu svabhAvasyAbhAvaM jJApayati || tatra yadbhavatoktam—kimasati svabhAve nAsti svabhAva ityetad vacanaM karoti, te’pi vacanAt prasiddhi: svabhAvasyAbhAva iti, tat te na yuktam | yaduktam— bAlAnAmiva mRgatRSNAyAM sa yathA jalagrAha: | evaM mithyAgrAha: syAt te prasidhyate hyasata: || yat punarbhavato mRgatRSNAyAmityatra brUma:- mRgatRSNAdRSTAnte ya: punaruktaM tvayA mahAMzcarca: | tatrApi nirNayaM zRNu yathA sa dRSTAnta upapanna: ||66|| ya eva tvayA mRgatRSNAdRSTAnte mahAMzcarca ukta:, tatrApi yo nirNaya:, sa zrUyatAm | upapanna eva dRSTAnto bhavati || @328 sa yadi svabhAvata: syAt bhAvo na syAt pratItyasamudbhuta: | yazca pratItya bhavati grAho nanu zUnyatA saiva ||67|| yadi ca mRgatRSNAyAM sa yathA jalagrAha: svabhAvata: syAt, na syAt pratItya- samutpanna: | yato mRgatRSNAM ca pratItya viparItaM ca darzanaM pratItya [a]yonizomana- skAraM ca pratItya syAdudbhUta: | ata: pratItyasamutpanna: | yatazca pratItyasamutpanna, ata: svabhAvata: zUnya eva | yathA pUrvamuktaM tathA || kiM cAnyat— yadi ca svabhAvata: syAd grAha: kastaM nivartayed grAhyam | zeSeSvapyeSa vidhistasmAd doSo’nupAlambha: ||68|| yadi ca mRgatRSNAyAM jalagrAha: svabhAvata: syAt, ka eva taM vinivartayet ? na hi svabhAva: zakyo nivartayitum | tadyathA agneruSNatvam, apAM dravatvam, AkAzasya nirAvaraNatvam | dRSTaM cAsya vinivartanam | tasmAcchUnyasvabhAva: grAhya: | yadA caitadevam, zeSeSvapi dharmeSvevaM krama: pratyavagantavyo grAhyapravRttiSu || tatra yad bhavatoktam—SaDlakSaNabhAvAdazUnyA: sarvabhAvA iti, tanna | yatpunarbhava- toktam— hetozca tena siddhirnai:svAbhAvyAt kuto hi te hetu: | nirhetukasya siddhirna copapannAsya te’rthasya || iti, atra brUma:- etena hetvabhAva: pratyukta: pUrvameva sa samatvAt | mRgatRSNAdRSTAntavyAvRttividho ya ukta: prAk || 69 || yatpunarbhavatoktam— pUrvaM cet pratiSedha: pazcAt pratiSedhyamityanupapannam | pazcAccAnupapanno yugapacca yata: svabhAvo’san || iti, atra brUma:- yastraikAlye hetu: pratyukta: pUrvameva sa samatvAt | traikAlyapratihetuzca zUnyatAvAdinAM prApta: ||70|| e eSa hetu: traikAlye pratiSedhavAcI sa tu uktottara: pratyavamata: | kasmAt ? sAdhyasamatbAt | yathA hi pratiSedhastraikAlye nopapanna:, sa pratiSedhastraikAlye nopapanna:, sa pratiSedhapratiSedhe’pi | tasmAt pratiSedhapratiSedhye’sati [yad] bhavAn manyate–pratiSedha: prati(Siddha) iti, tanna | yatazcaiSa trikAlapratiSedhavAcI hetu:, eSa eva zUnyatAvAdinAM prApta: sarvabhAvasvabhAvapratiSedhakatvAnna bhavata: || @329 atha vA kathametaduktottaram— pratiSedhayAmi nAhaM kiMcit pratiSedhyamasti na ca kiMcit | tasmAt pratiSedhayasItyadhilaya eSa tvayA kriyate || iti, pratiSedha: siddha: [atha manyase—triSvapi kAleSu dRSTa: pUrvakAlIno’pi hetu:, uttarakAlIno’pi | yugapatkAlIno’pi hetu: | kathaM pUrvakAlIna: ? yathA pitA putrasya tvadvacanena pazcAtkAlIna: | yathA ziSya AcAryasyAyugapatkAlIna:, yathA pradIpa: prakAzasyeti] || atra brUma:-na caitadevaM | yuktA hyetasmin traya pUrvadoSA: | api ca puna: yadyevaM krama:, pratiSedhasadbhAvatve yo’bhyupagamyate, pratijJAhAnizca te bhavati | etena krameNa svabhAvapratiSedho’pi siddha: || prabhavati ca zUnyateyaM yasya prabhavanti tasya sarvArthA: | prabhavati na tasya kiM na bhavati zUnyatA yasyeti ||71|| yasya zUnyateyaM prabhavati, tasya sarvArthA: laukikalokottarA prabhavanti | kiM kAraNam ? yasya hi zUnyatA prabhavati, tasya pratItyasamutpAda: prabhavati | yasya pratItya- samutpAda: prabhavati, tasya catvAryAryasatyAni prabhavanti | yasya catvAryAryasatyAni, [tasya] zrAmaNyaphalAni bhavanti | sarvavizeSAdhigamA: prabhavanti | yasya sarvavizeSAdhigamA: prabhavanti, tasya trINi ratnAni buddhadharmasaMghA: prabhavanti | yasya pratItyasamutpAda: prabhavati, tasya dharmo dharmaheturdharmaphalaM ca prabhavati | tasyAdharmo’dharmaheturadharmaphalaM ca prabhavati | tasya kleza: klezasamudaya: klezavastuno (vastUni ?) ca prabhavanti | yasyaitat sarvaM bhavati pUrvoktam, tasya sugatidurgativyavasthAsu gatidurgatigamanam | sugatidurgatigAmI mArga: | sugatidurgatigamanavyatikramaNam, sugatidurgativyatikramopAya:, sarvasaMvyavahArAzca laukikA: svayamadhigantavyA: | anayA dizA kiMcit zakyaM vacanamupadeSTumiti | bhavati cAtra— ya: zUnyatAM pratItyasamutpAdaM madhyamAM pratipadamanekArthAm | nijagAda praNamAmi tamapratimasaMbuddham || 72 || iti || kRtiriyamAcAryanAgArjunapAdAnAm || @330 SaSThaM pariziSTam | Arya-nAgArjunaviracitA ratnAvalI | [##This Appendix contains the available portion of the text of## ratnAvalI ##or## ratnamAlA ##which seems to me a genuine work of## nAgArjuna. ##The work is attributed to## nAgArjuna ##by## candrakIrti, ##who, in his commen- tary on MS. cites as many as 23 stanzas from the available portion of this work. One stanza from this text is identical with Mz. 3. 7. This available portion was edited by Dr. G. Tucci and published by him in JRAS, London, 1934, 1936. He promised to restore into Sanskrit the missing portion from its Tibetan translation, but so far I have not seen it. In Tohoku Catalogue No. 4158 the work is called## rAjaparikathA-ratnamAlA. ##It has also a Commentary by Ajitamitra (T 4’ 59). The## ratnAvalI ##or## ratnamAlA ##is a work belonging to the class of lekhas like## suhRllekha ##attributed to## nAgArjuna ##or## ziSyalekha ##of Candragomin. ##The work is addressed to a king, who, according to Commentator, is## sAtavAhana. ##On the other hand, it is said that :## suhRllekha ##is addressed to king## kaniSka. ##Jayaswal thinks him to be## gautamIputra yajJazrI ##who reigned between 166-199 A. D. We find several references, e. g., in 1.2, to a king to whom the work is addressed. The fourth chapter is called## rAjavRttopadeza.] || namo ratnatrayAya || 1 sarvadoSavinirmuktaM guNai: sarvairalaMkRtam | praNamya sarvajJamahaM sarvasattvaikabAndhavam ||1|| dharmamekAntakalyANaM rAja [n dha] rmodayAya te | vakSyAmi dharma: siddhiM hi yAti saddharmabhAjane ||2|| prAgdharmAbhyudayo yatra pazcAnnai:zreyasodaya: | saMprApyAbhyudayaM yasmAdeti nai:zreyasaM kramAt ||3|| sukhamabhyudaya [statra mokSo] nai:zreyaso mata: | asya sAdhanasaMkSepa: zraddhAprajJe samAsata: ||4|| @331 zrAddhatvAdbhajate dharmaM prAjJatvAdvetti tattvata: | prajJA pradhAnaM tvanayo: zraddhA pUrvaMgamAsya tu ||5|| chandAd dveSAdbhayAnmohAdyo dharmaM nAtivartate | sa zrAddha iti vijJeya: zreyaso bhAjanaM param ||6|| kAyavAGmAnasaM karma sarvaM samyakparIkSya ya: | parAtmahitamAjJAya sadA kuryAtsa paNDita: ||7|| ahiMsA cauryavirati: parade#ravivarjanam | mithyApaizunyapAruSyAbaddhavAdeSu saMyama: ||8|| lobhavyApAdanAstikyadRSTInAM parivarjanam | ete karmapathA: zuklA daza kRSNA viparyayAt ||9|| amadyapAnaM svAjIvo’vihiMsA dAnamAdarAt | pUjyapUjA ca maitrI ca dharmazcaiSa samAsata: ||10|| zarIratApanAddharma: kevalA (nnAsti tena hi) | na paradrohaviratirna pareSAmanugraha: ||11|| dAnazIlakSamAspaSTaM ya: saddharmamahApatham | anAdRtya vrajet kAyaklezago daNDakotpathai: ||12|| sa saMsArATavIM ghorAmanantajanapAdapAm | klezavyAlAvalIDhAGga: sudIrghaM pratipadyate ||13|| hiMsayA jAyate’lpAyu: bahvAbAdho vihiMsayA | cauryeNa bhogavyasanI saza ( tra: ) pAradArika: ||14|| pratyAkhyAnaM mRSAvAdAt paizunyAnmitrabhedanam | apriyazravaNaM raukSyAdabAddhA (dapArthA ?) ddurbhagaM vaca: ||15|| manorathAn hantyabhidhyA vyApAdo bhayada: smRta: | mithyAdRSTi: kudRSTitvaM madyapAnaM matibhrama: ||16|| apradAnena dAridryaM mithyAjIvena vaJcanA | stambhena duSkulonatvamalpaujaskatvamIrSyayA ||17|| krodhAddurvarNatA maurkhyamapraznena vipazcitAm | phalametanmanuSyatve sarvebhya: prAk ca durgati: ||18|| @332 eSAmakuzalAkhyAnAM vipAko ya: prakIrtita: | kuzalAnAM ca sarveSAM viparIta: phalodaya:||19|| lobho dveSazca mohazca tajjaM karmeti cAzubham | alobhAmohAdveSAzca tajjaM karmetaracchubham ||20|| azubhAtsarvadu:khAni sarvadurgatayastathA | zubhAtsugataya: sarvA: sarvajanmasukhAni ca ||21|| nivRttirazubhAtkRtsnAtpravRttistu zubhe sadA | manasA karmaNA vAcA dharmo’yaM dvividha: smRta: ||22|| narakapretatiryagbhyo dharmAdasmAdvimucyate | nRSu deveSu cApnoti sukhazrIrAjyavistarAn ||23|| dhyAnApramANArUpyaistu brahmAdyasukhamaznute | ityabhyudayadharmo’yaM phalaM cAsya samAsata: ||24|| nai:zreyasa: punardharma: sUkSmo gambhIradarzana: | bAlAnAM [ azrotravatAm ] uktastrAsakaro jinai: ||25|| {1. ##This stanza is cited in## tattvasaMgrahapaJjikA ##p. 866 and## bodhi. paJjikA ##p. 215.##}nAsmyahaM na bhaviSyAmi na me’sti na bhaviSyati | iti bAlasya saMtrAsa: paNDitasya bhayakSaya: ||26|| ahaMkAraprasUteyaM mamakAropasaMhitA | prajA prajAhitaikAntavAdinAbhihitAkhilA ||27|| astyahaM mama cAstIti mithyaitatparamArthibhi: | yathAbhUtaparijJAnAnna bhavatyubhayaM yata: ||28|| {2. ##Cited in## prasannapadA ##p. 166 and 224.##} ahaMkArodbhavA: skandhA: so’haMkAro’nRto’rthata: | bIjaM yasyAnRtaM tasya praroha: satyata: kuta: ||29|| skandhAnasatyAn dRSTvaivamahaMkAra: prahIyate | ahaMkAraprahANAcca na puna: skandhasaMbhava: ||30|| {3. ##Stanzes 31-35 cited in## pra. pa ##p. 165##} yathAdarzamupAdAya (svamukhapratibimbakam | dRzya)ten Ama taccaivaM na kiMcidapi tattvata: ||31|| @333 ahaMkArastathA skandhAnupAdAyopalabhyate | na ca kazcitsa tattvena svamukhapratibimbavat ||32|| yathAdarzamanAdAya svamukhapratibimbakam | na dRzyate tathA skandhAnanAdAhamityapi ||33|| evaMvidhArthazravaNAddharmacakSuravAptavAn | AryAnanda: svayaM caiva bhikSubhyo’bhIkSNamuktavAn ||34|| skandhagrAho yAvadasti tAvadevAhamityapi | ahaMkAre sati puna: karma janma tata: puna: ||35|| trivartmaitadanAdyantamadhyaM saMsAramaNDalam | alAtamaNDalaprakhyaM bhramatyanyonyahetukam ||36|| svaparobhayatastasya traikAlyato’pyaprAptita: | ahaMkAra: kSayaM yAti tata: karma ca janma ca ||37|| evaM hetuphalotpAdaM pazyaMstatkSayameva ca | nAstitAmastitAM caiva naiti lokasya tattvata: ||38|| sarvadu:khakSayaM dharma zrutvaivamaparIkSaka: | saMkampatyaparijJAnAdabhayasthAnakAtara: ||39|| na bhaviSyati nirvANe sarvametanna te bhayam | ucyamAna ihAbhAvastasya te kiM bhayaMkara: ||40|| mokSe nAtmA na ca skandhA mokSazcedIdRza: priya: | AtmaskandhApanayanaM kimihaiva tavApriyam ||41|| {1. ##Cited in## pra. pa. ##p. 257.##} na cAbhAvo’pi nirvANaM kuta eva tasya [vAsya] bhAvanA | bhAvAbhAvaparAmarzakSayo nirvANamucyate ||42|| samAsAnnAstitAdRSTi: phalaM nAstIti karmaNa: | apuNyApAyikI caiSA mithyAdRSTiriti smRtA ||43|| samAsAdastitAdRSTi: phalaM cAstIti karmaNAm | puNyA sugatiniSyandA samyagdRSTiriti smRtA ||44|| @334 jJAne nAstyastitAzAnte: pApapuNyavyatikrama: | durgate: sugatezcAsmAt sa mokSa: sadbhirucyate ||45|| sahetumudayaM pazyan nAstitAmativartata | astitAmapi nopaiti nirodhaM saha hetunA ||46|| prAgjAta: sahajAtazca heturahetuko’rthata: | prajJapterapratItatvAdutpattezcaiva tattvata: ||47|| {1. ##Cited in## pra. pra. ##p. 4.##} asmin satIdaM bhavati darghe hrasvaM yathA sati | [tasyotpAdAdudetIdaM dIpotpAdAdyathA] prabhA ||48|| hrasve’sati punardIrghaM na bhavati svabhAvata: | pradIpasyApyanutpAdAtprabhAyA apyasaMbhava: ||49|| evaM hetuphalotpAdaM dRSTvA nopeti nAstikyam (nAstitAm) | abhyupetyAsya lokasya yAthAbhUtya prapaJcajam ||50|| nirodhaM ca prapaJcotthaM yAthAbhUtyAdupAgata: | nopayAtyastitAM tasmAnmucyate’dvayanizcita: ||51|| {2. ##Stanzas 52-53 cited in## pra. pa. ##p. 166.##} dUrAdAlokitaM rUpamAsannairdRzyate sphuTam | marIciryadi vAri syAdAsannai: kiM na dRzyate ||52|| dUrIbhUtairyathAbhUto loko’yaM dRzyate tathA | na dRzyate tadAsannairanimitto marIcivat ||53|| [marIcistoyasadRzI yathA nAmbu na ] cArthata: | skandhAstathAtmasadRzA nAtmAno nApi te’rtha: ||54|| {3. ##Stanzas 55-56 cited in## pra. pa. ##p. 88.##} marIci toyamityetaditi matvAgato’tra san | yadi nAstIti tattoya [gRhNIyAnmUDha eva sa:] ||55|| marIcipratimaM lokamevamastIti gRhNata: | nAstIti cApi moho’yaM sati mohe na mucyate ||56|| nAstiko durgatiM yAti sugatiM yAti cAstika: | yathAbhUtaparijJAnAnmokSamadvayanizrita: ||57|| @335 anicchan nAstitAstitve yathAbhUtaparijJayA | nAstitatAM labhate mohAt kasmAnna labhate’stitAm ||58|| syAdastidUSaNAdasya nAstitAkSipyate’rthata: | nAstitAdUSaNAdeva kasmAnnAkSipyate’stitA ||59|| na pratijJA na caritaM na cittaM bodhinizrayAt | nAsti katve’rthato yeSAM kathaM ten AstikA: smRtA: ||60|| {1. ##Stanzas 61-62 cited in## pra. pa. ##p. 135.##} sasAMkhyaulUkyanirgranthapudgalaskandhavAdinam | pRccha lokaM yadi vadatyastinAstivyatikramam ||61|| dharmAyautakamityasmAnnAstyastitvavyatikramam | viddhi gambhIramityuktaM buddhAnAM zAsanAmRtam ||62|| vibhavaM nati nAyAti na tiSThatyapi ca kSaNam | traikAlyavyativRttAtmA loka eva kuto’rthata: ||63|| dvayorapyAgatigatI prasthitizca na tattvata: | lokaniryANayostasmAdvizeSa: ka ivArthata: ||64|| sthiterabhAvAdudayo nirodhazca na tattvata: | uditazca sthitazceti niruddhazca kuto’rthata: ||65|| kathamakSaNiko bhAva: pariNAma: sadA yadi | nAsti cetpariNAma: syAdanyathAtvaM kuto’rthata: ||66|| ekadeze kSayAdvA syAt kSaNikaM sarvazo’pi vA | vaiSamyAnupalabdhezca dvidhApyetadayuktimat ||67|| {2. ##stanzas 68-70 cited in## pra. pa. ##268-269.##} kSaNike sarvathA bhAve kuta: kAcitpurANatA | sthairyAdakSaNike cApi kuta: kAcitpurANatA ||68|| yathAnto’sti kSaNasyaivamAdirmadhyaM ca kalpyatAm | tryAtmakatvAt kSaNasyaivaM na lokasya kSaNaM sthiti: ||69|| AdimadhyAvasAnAni [ cintyAni kSaNavatpuna: | AdimadhyA] vasAnatvaM na svata: parato’pi vA ||70|| @336 naiko’nekapradezatvAnnApradezazcakazcana | vinaikamapi nAneko nAstitvamapi cAstitAm ||71|| vinAzAt pratipakSAdvA syAdastitvasya nAstitA | vinAza pratipakSo vA kathaM syAdastyasaMbhavAt ||72|| nirvRtestena lokasya nopaityUnatvamarthata: | antavAniti lokazca pRSTastUSNIM jino’bhavat ||73|| sarvajJa iti sarvajJo budhaistenaiva gamyate | yenaitaddharmagAmbhIryaM novAcAbhAjane loke ||74|| iti nai:zreyaso dharmo gambhIro niSparigraha: | anAlaya iti prokta: saMbuddhaistattvadarzibhi: ||75|| asmAdanAlayAddharmAdAlayAbhiratA janA: | astinAstyavyatikrAntA bhItA nazyantyamedhasa: ||76|| te naSTA nAzayantyanyAnabhayasthAnabhIrava: | tathA kuru yathA rAjan naSTairna vipraNAzyase ||77|| * * * * 2 kadalI pATitA yadvanni:zeSAvayavai: saha | na kiMcitpuruSastadvatpATita: saha dhAtubhi: ||1|| sarvadharmA anAtmAna ityato bhASitaM jinai: | dhAtuSaTkaM ca tai: sarvaM nirNItaM tacca nArthata: ||2|| {1. ##Cited by## candrakIrti ##in## pra. pa. ##p. 172 with## yathAbhUtena ##for## yathAbhUtyena as variant.##} naivamAtmA na cAnAtmA yAthAbhUtyena labhyate | AtmAnAtmakRte dRSTI vavArAsmAnmahAmuni: ||3|| dRSTazrutAdyaM muninA na satyaM na mRSoditam | pakSAddhi pratipakSa: syAdubhayaM tacca nArthata: ||4|| iti satyAnRtAtIto loko’yaM paramArthata: | asmAdeva ca tattvena nopaityasti ca nAsti ca ||5|| @337 yaccaivaM sarvathA neti sarvajJastatkathaM vadet | sAntamityatha vAnantaM dvayaM vAdvayameva vA ||6|| asaMkhyeyA gatA buddhAstathaiSyantyatha sAMpratA: | koTyagrazazca sattvAntastebhyastraikAlyajo mata: ||7|| vRddhiheturna lokasya kSayastraikAlyasaMbhava: | sarvajJena kathaM tasya pUrvAnto’vyAkRta: kRta: ||8|| etattu dharmagAmbhIryaM yattadguhyaM pRthagjane | mAyopamatvaM lokasya buddhAnAM zAsanAmRtam ||9|| mAyAgajasya dRzyeta yathA janmAnta eva ca | na ca kazcitsa tattvena janmAntazcaiva vidyate ||10|| mAyopamasya lokasya tathA janmAnta eva ca | dRzyate paramArthena na ca janmAnta eva ca ||11|| yathA mAyAgajo naiti kutazcadyAti na kvacit | cittamohanamAtratvAdbhAvatvena na tiSThati ||12|| tathA mAyopamo loko naiti yAti na kutracit | cittamohanamAtratvAdbhAvatvena na tiSThati ||13|| traikAlyavyativRttAtmA loka evaM nu ko’rthata: | yo’sti nAstyathAvapi syAdanyatra vyavahArata: ||14|| catuSprakAramityasmAt zAnto’nanto dvayo’dvaya: | buddhena hetornAnyasmAdayamavyAkRta: kRta: ||15|| zarIrAzucitA tAvat sthUlAM pratyakSagocarA | satataM dRzyamAnApi yadA cittaM na tiSThati ||16|| tadAtisUkSmo gambhIra: saddharmo’yamanAlaya: | apratyakSa: kathaM citte sukhenAvatariSyati ||17|| saMbudhyAsmAnnivRtto’bhUddharmaM dezayituM muni: | durjJAnamatigAmbhIryAd jJAtvA dharmamimaM janai: ||18|| @338 {1. ##stanzas 19 and 20 are cited in## pra. pa. ##p. 242 with## durduSTo ##for## durjJAto ##as variant.## } vinAzayati durjJAtI dharmo’yamavipazcitam | nAstitAdRSTisamale yasmAdasminnimajjati ||19|| aparo’pyasya durjJAnAnmUrkha: paNDitamAnika: | pratikSepavinaSTAtmA yAtyavIcimadhomukha: ||20|| durbhuktena yathAnnena vinAzamadhigacchati | subhuktenAyurArogyaM balaM saukhyAni cAznute ||21|| durjJAtena tathAnena vinAzamadhigacchati | samyajJAtenAtra sukhaM bodhiM cApnotyanuttarAm ||22|| tasmAdatra pratikSepaM dRSTiM tyaktvA ca nAstikIm | samyagjJAnaparaM yatnaM kuru sarvArthasiddhaye ||23|| dharmasyAsyAparijJAnAdahaMkAro’nuvartate | tata: zubhAzubhaM karma tato janma zubhAzubham ||24|| tasmAdyAvadavijJAto dharmo’haMkArazAtana: | dAnazIlakSamAdharme tAvadAdaravAn bhava ||25|| dharmapUrvANi kAryANi dharmamadhyAni pArthiva | sAdhayan dharmaniSThAni neha nAmutra sIdati ||26|| dharmAtkIrti: sukhaM caiva neha bhIrna mumUrSata: | paralokasukhaM sphItaM tasmAddharmaM sadA bhaja ||27|| dharma eva parA nItirdharmAlloko’nurajyate | raJjitena hi lokena neha nAmutra vaJcyate ||28|| adharmeNa tu yA nItistayA loko’parajyate | lokAparaJjanAccaiva neha nAmutra nandati ||29|| parAtisaMdhAnaparA kaSTA durgatipaddhati: | anarthavidyA duSprajJairarthavidyA kathaM kRtA ||30|| parAtisaMdhAnaparo nItimAn kathamarthata: | yena janmasahasrANi bahUnyAtmaiva vaJcyate ||31|| @339 riporapriyamanvicchan doSAMstyaktvA guNAn zraya | svahitAvAptirevaM tu ripozcApyapriyaM bhavet ||32|| dAnena priyavadyena hitenaikArthacaryayA | ebhirAcara lokasya dharmasyaiva ca saMgraham ||33|| vizvAsaM janayatyekaM satyaM rAjJAM yathA dRDham | tathaivAbhUtamapyeSAmavizvAsakaraM param ||34|| nAvisaMvAdavatsatyaM [sattve] udgatamarthata: | paraikAntahitaM satyamahitatvAnmRSetarat ||35|| doSAn pracchAdayatyekastyAgo rAjJAM yathojjvala: | tathA kArpaNyamapyeSAM guNasarvasvaghAtakam ||36|| upazAntasya gAmbhIryaM gAmbhIryAdgauravaM param | gauravAddIptirAjJA ca tasmAdupazamaM bhaja ||37|| ahAryabuddhi: prAjJatvAdaparapratyaya: sthira: | nAtisaMdhIyate rAjA tasmAtprajJAparo bhava ||38|| satyatyAgazamaprajJo caturbhadro narAdhipa: | dharmazcaturbhadra iva stUyate devamAnuSai: ||39|| nigRhyavAdibhi: zuddhai: prajJAkAruNyanirmalai: | sahAsInasya satataM prajJA dharmazca vardhate ||40|| durlabhA: pathyavaktAra: zrotArastvatidurlabhA: | tebhyo’tidurlabhatamA ye pathyasyAzukAriNa: ||41|| pathyamapyapriyaM tasmAjjJAtvA zIghraM samAcara | pibedauSadhamapyugramArogyAyAtmavAniva ||42|| jIvitArogyarAjyAnAM cintayAnityatAM sadA | tata: saMvegavAn dharmamekAntena prayAsyase ||43|| avazyaM maraNaM pazyan pApAddu:khaM mRtasya ca | aihikena sukhenApi na pApaM kSAtumarhasi ||44|| kasmisMzcedabhayaM dRSTaM bhayaM dRSTaM kvacitkSaNe | yadyekasmin samAzvAsa: kimekasminna te bhayam ||45|| @340 madyAtparibhavo loke kAryahAnirdhanakSaya: | akAryakAraNaM mohAt [madyaM tyaja tata: sadA] ||46|| * * * * [ ratnAvalyAM dvitIya: pariccheda: | ] 4 adharmamanvAyyamapi prAyo rAjAnujIvibhi: | Acaran stUyate tasmAt kRcchrAdvetti kSamAkSamam ||1|| anyo’pi tAvadya: kazciddurvaca: kSamamapriyam | kimu rAjA mahAbhaumastvaM mayA bhikSuNA satA ||2|| tvatkRtAdeva tu snehAjjagatAmanukampayA | ahameko vadAmi tvAM pathyamapyapriyaM bhRzam ||3|| satyaM zlakSNArthavatpathyaM ziSya: kAle’nukampayA | vAcya ityAha bhagavAMstadevamabhidhIyase ||4|| akrodhe satyavAkye ca zlAdhyamAno yadi sthita: | zravyaM saMparigRhNIyAt sattoyaM snApyamAnavat ||5|| tasya me vadato vAkyaM tvamihAmutra ca kSamam | jJAtvA kuru hitAyedamAtmano jagato’pi ca ||6|| yAcakebhya: purA dAnAt prApyArthAMzcenna dAsyasi | akRtajJatvalobhAbhyAM nArthAn punaravApsyasi ||7|| iha pathyadanaM loke na vahatyabhRto bhRta: | yAcakastvabhRto’mutra hIna: zataguNodvaha: ||8|| udAracitta: satataM bhavodArakriyArata: | udArakarmaNa: sarvamudAraM jAyate phalam ||9|| manorathairapi klIbairanAlIDhaM narAdhipai: | kuru dharmAspadaM zrImatkhyAtaM ratnatrayAspadam ||10|| sAmantarAjaromAJcakaraM dharmAspadaM nay at | mRtasyApyaprazasyatvAd rAjaMstadakRtaM varam ||11|| @341 atyaudAryAdudArANAM vismayotsAhavardhanam | utsAhadhnaM ca mandAnAM sarvaMsvenApi kAraya ||12|| utsRjyAmutra gantavyaM sarvasvamavazen ate | dharma niyuktaM yAtyeva purastAtsarvameva tat ||13|| sarvasvaM pUrvanRpaternRpasya vazamAgatam | kiM pUrvakasya dharmAya sukhAya yazase’pi vA ||14|| bhuktAdarthAdiha sukhaM datAtpAratrikaM sukham | abhuktAdattanaSTatvAddu:khameva kuta: sukham ||15|| vinazyan sacivairdAtumasvAtantryAnna zakyasi | Apaticchedani:snehairnavarAjapriyaiSibhi: ||16|| sarvasvenApyata: svastha: zIghraM dharmAspadaM kuru | mRtyupratyayamadhyastha: pravAtasthapradIpavat ||17|| dharmAdhikArA ye cAnye pUrvarAjapravartitA: | devadroNyAdayaste’pi pravartyantAM yathAsthitA: ||18|| ahiMsakai: zubhAcArairvratasthairatithipriyai: | sarvakSamairakalahairbhajyeraMstai: sado(dya,tai: ||19|| andhavyAdhitahInAGgadInAnAthavanIpakA: | te’pyannapAnaM sAmyena labherannavighaTTitA: ||20|| anarthAnAmapi satAM dhArmikANAmanugrahAn | apyanyarAjyasaMsthAnAmanurUpan pravartaya ||21|| sarvadharmAdhikAreSu dharmAdhikRtamutthitam | alubdhaM paNDitaM dharmyaM kuru teSAmabAdhakam ||22|| nItijJAn dhArmikAn snigdhAn zucIn bhaktAnakAtarAn | kulInAn zIlasaMpannAn kRtajJAn sacivAn kuru ||23|| akSudrAMstyAgina: zUrAn snigdhAn saMbhogina: sthirAn | kuru nityApramattAMzca dhArmikAn daNDanAyakAn ||24|| dharmazIlAn zucIn dakSAn kAryajJAn zAstrakovidAn | kRtavRttIn samAn snigdhAn vRddhAnadhikRtAn kuru ||25|| @342 pratimAsaM ca tebhyastvaM sarvamAyavyayaM zRNu | zrutvA dharmAdhikArAdya kAryaM sarvaM svayaM vada ||26|| dharmArthaM yadi te rAjyaM na kIrtyartthaM na kAmata: | tata: saphalamatyarthamanarthArthamato’nyathA ||27|| parasparAmiSIbhUte loke’smin prAyazo nRpa | yathA rAjyaM ca dharmazca bhavettava tathA zRNu ||28|| jJAnavRddhA: kule jAtA nyAyajJA: pApabhIrava: | sametA bahavo nityaM santu te kAryadarzina: ||29|| daNDabandhaprahArAdIn kuryuste nyAyato’pi cet | kAruNyArdra: sadA bhUtvA tvamanugrahavAn bhava ||30|| hitAyaiva tvayA cittamunnAmyaM sarvadehinAm | kAruNyAtsatataM rAjaMstIvrapApakRtAmapi ||31|| tIvrapApeSu hiMsreSu kRpA kAryA vizeSata: | ta eva hi kRpAsthAnaM hatAtmAno mahAtmanAm ||32|| pratyahaM paJcarAtraM vA baddhAn kSINAn vimocaya | zeSAnapi yathAyogaM mA kAMzcit naiva mocaya ||33|| yeSvamokSaNacittaM te jAyate teSvasaMvara: | tasmAdasaMvarAt pApamajasramupacIyate ||34|| yAvacca na vimucyeraMstAvatsyu: sukhabandhanA: | nApitasnAnapAnAnnabhaiSajyavasanAnvitA: ||35|| apAtreSviva putreSu pAtrIkaraNakAGkSayA | kAruNyA[ttADanaM kAryaM na dveSAn] nArthalipsayA ||36|| vimRzya samyagvijJAya praduSTAn ghAtakAnapi | ahatvA pIDayitvA ca kuru nirviSayAn narAn ||37|| svatantra: pazya sarvaM ca viSayaM cAracakSuSA | nityApramatta: smRtimAn kuru kAryaM ca dhArmikam ||38|| pradAnamAnasatkArairguNasthAn satataM bhaja | udArairanurUpaistu zeSAnapi yathAvidhi ||39|| @343 saMmAnasphItakusuma: saMpradAnamahAphala: | rAjavRkSa: kSamAcchAya: sevyate bhRtyapakSibhi: ||40|| tyAgazIlamayo rAjA tejasvI bhavati priya: | zarkarAmodako yadvadelAmaricakarkaza: ||41|| mAtsyanyAyazca te naivaM nyAyAdrAjyaM bhaviSyati | na cAnyAyo na vAdharmo dharmaMzcaivaM bhaviSyati ||42|| paralokAttvayA rAjyaM nAnItaM nApi neSyasi | dharmAt prAptamato’syArthe nAdharmaM kartumarhasi ||43|| rAjyena bhANDamUlyena du:khabhANDaparaMparAm | rAjan yathA nArjayasi prayatna: kriyatAM tathA ||44|| rAjyena bhANDamUlyena rAjyabhANDaparaMparAm | rAjan yathA nirvizasi prayatna: kriyatAM tathA ||45|| caturdvIpamapi prApya pRthivIM cakravartina: | zArIraM mAnasaM caiva sukhadvayamidaM matam ||46|| du:khapratikriyAmAtraM zArIraM vedanAsukham | saMjJAmayaM mAnasaM tu kevalaM kalpanAkRtam ||47|| du:khapratikriyAmAtraM kalpanAmAtrameva ca | lokasya sukhasarvasvaM vyarthametadato’rthata: ||48|| dvIpadezapurAvAsapradezasthAnavAsasAm | zayyAnnapAnahastyazvastrINAM caikaikabhogyatA ||49|| yadA ca yatra cittaM syAt tadAnena sukhaM kila | zeSANAmamanaskArAtteSAM vyarthatvamarthata: ||50|| viSayAn paJcabhi: paJca cakSurAdibhirindriyai: | na kalpayati cedgahNan nAsmAtteSu tadA sukham ||51|| jAnAte viSayaM yaM yaM yena yenendriyeNa ca | tadA na zeSai: zeSANi vyarthAnyeva yatastadA ||52|| indriyairupalabdhasya viSayasyAkRtiM mana: | upalabhya vyatItasya kalpayan manyate sukham ||53|| ekamarthaM vijAnAti yadyapyekamihendriyam | tadapyarthaM vinA vyarthaM vyartho’rtho’pi ca tadvinA ||54|| @344 {1. ##=MS. III, 7,##} pratItya mAtApitarau yathokta: putrasaMbhava: | cakSUrUpe pratItyaivamukto vijJAnasaMbhava: ||55|| atItAnAgatA vyarthA viSayA: sArdhamindriyai: | taddvayAnatiriktatvAd vyarthA ye’pi ca sAMpratA: ||56|| alAtacakraM gRhNAti yathA cakSurviparyayAt | tathendriyANi gRhNAnti viSayAn sAMpratAvina ||57|| indriyANIndriyArthAzca paJcabhUtamayA matA: | pratisvaM bhUtavaiyarthyAdeSAM vyarthatvamarthata: ||58|| nirindhano’gnirbhUtAnAM vinirbhAge prasajyate | saMparke lakSaNAbhAva: zeSeSvapyeSa nirNaya: ||59|| evaM dvidhApi bhUtAnAM vyarthatvAtsaMgatirvRthA | vyarthatvAtsaMgatezcaivaM rUpaM vyarthamato’rthata: ||60|| vijJAnavedanAsaMjJAsaMskArANAM ca sarvaza: | pratyekamAtmavaiyarthyAdvaiyarthyaM paramArthata: ||61|| sukhAbhimAno du:khasya pratIkAre yathArthata: | tathA sukhAbhimAno’pi sukhasya pratighAtaja: ||62|| sukhe saMyogatRSNaivaM nai:svAbhAvyAtprahIyate | du:khe viyogatRSNA ca pazyatAM muktirityata: ||63|| ka: pazyatIti ceccitaM vyavahAreNa kathyate | nahi caittaM vinA cittaM vyarthatvAnna saheSyate ||64|| vyarthamevaM jaganmatvA yAthAbhUtyAnnirAspada: | nirvAti nirupAdAno nirupAdAnavahnivat ||65|| bodhisattvo’pi dRSTvaivaM saMbodhau niyato mata: | kevalaM tvasya kAruNyAdA bodherbhavasaMtati: ||66|| bodhisattvasya saMbhAro mahAyAne tathAgatai: | nirdiSTa: sat u saMmUDhai: pradviSTazcaiva nindyate ||67|| @345 guNadoSAnabhijJo vA doSasaMjJI guNeSu vA | atha vApi guNadveSI mahAyAnasya nindaka: ||68|| paropaghAtino doSAn parAnugrAhiNo guNAn | jJAtvocyate guNadveSI mahAyAnasya nindaka: ||69|| yatsvArthanirapekSatvAt parArthaikarasapriyam | guNAkaraM mahAyAnaM taddveSI tena dahyate ||70|| zrAddho’pi durgRhItena dviSyAt kruddho’thavetara: | zrAddho’pi dagdha ityukta: kA cintA dveSabandhure ||71|| viSeNApi viSaM hanyAdyathaivoktaM cikitsakai: | du:khenApyahitaM hanyAdityukte kiM virudhyate ||72|| {1. ##Compare Dhammapada, I 1-2.##} mana:pUrvaMgamA dharmA mana:zreSThA iti zrute: | hitaM hitamanA: kurvan du:khenApyahitaM katham ||73|| du:khamapyAyatIpathyaM kAryaM kimu sukhaM hitam | Atmanazca pareSAM ca dharma eSa sanAtana: ||74|| mAtrAsukhaparityAgAt pazcAccedvipulaM sukham | tyajenmAtrAsukhaM dhIra: saMpazyan vipulaM sukham ||75|| na mRzyate ca yadyetat kaTubhaiSajyadAyina: | tatazcikitsakAdyAzca hatA naivaM ca yujyate ||76|| apathyamapi yaddRSTaM tatpathyaM paNDitai: kvacit | utsargazcApavAdazca sarvazAstreSu zasyate ||77|| karuNApUrvakA: sarve niSyandA jJAnanirmalA: | uktA yatra mahAyAne kastannindetsacetana: ||78|| atyaudAryAtigAmbhIryAdviSaNNairakRtAtmabhi: | nindyate’dya mahAyAna mohAt svaraparavairibhi: ||79|| dAnazIlakSamAvIryadhyAnaprajJAkRpAtmakam | mahAyAnamatastasmin kasmAddurbhASitaM vaca: ||80|| @346 parArtho dAnazIlAbhyAM kSAntyA vIryeNa cAtmana: | dhyAnaM prajJA ca mokSAya mahAyAnArthasaMgraha: ||81|| parA[tmahita]mokSArthA: saMkSepAdbuddhazAsanam | te SaTpAramitAgarbhAstasmAd bauddhamidaM vaca: ||82|| puNyajJAnamayo yatra buddhairbodhermahApatha: | dezitastanmahAyAnamajJAnAdvai na dRzyate ||83|| khamivAcintyaguNatvAdukto’cintyaguNo jina: | mahAyAne yato buddhamAhAtmyaM kSamyatAmidam ||84|| AryazAradvatasyApi zIlamAtre’pyagocara: | yasmAt tadbuddhamAhAtmyamacintyaM kiM na mRSyate ||85|| anutpAdo mahAyAne pareSAM zUnyatA kSaya: | kSayAnutpAdayozcaikyamarthata: kSamyatAM yata: ||86|| zUnyatA buddhamAhAtmyamevaM yuktyAnupazyatAm | mahAyAnetaroktAni na sameyu: kathaM satAm ||87|| tathAgatAbhisaMdhyoktAnyasukhaM jJAtumityata: | ekayAnatriyAnoktAdAtmA rakSya upekSayA ||88|| upekSayA hi nApuNyaM dveSAtpApaM kuta: zubham | mahAyAne yato dveSo nAtmakAmai: kRto’rhati ||89|| na bodhisattvapraNidhirna caryApariNAmanA | uktA: zrAvakayAne’smAdvodhisattva: kutastata: ||90|| adhiSThAnAni noktAni bodhisattvasya bodhaye | buddhairanyatpramANaM ca ko’sminnarthe jinAdhika: ||91|| adhiSThAnAryasatyArthabodhipakSopasaMhitAt | mArgAcchAvakasAmAnyAdbauddhaM kenAdhikaM phalam ||92|| bodhicaryApratiSThArthaM na sUtre bhASitaM vaca: | bhASitaM ca mahAyAne grAhyamasmAdvicakSaNai: ||93|| {1. ##Stanzas 94-96 cited in## pra. pa. ##p. 172.##} yathaiva vaiyAkaraNo mAtRkAmapi pAThayet | buddho’vadattathA dharmaM vineyAnAM yathAkSamam ||94|| @347 keSAMcidavadaddharmaM pApebhyo vinivRttaye | keSAMcitpuNyasiddhyarthaM keSAMcid dvayanizritam ||95|| dvayAnizritamekeSAM gambhIraM bhIrubhISaNam | zUnyatAkaruNAgarbhamekeSAM bodhisAdhanam ||96|| iti sadbhirmahAyAne kartavya: pratighakSaya: | prasAdazcAdhika: kArya: samyaksaMbodhisiddhaye ||97|| mahAyAnaprasAdena taduktAcaraNena ca | prApyate’nuttarA bodhi: sarvasaukhyAni cAntarA ||98|| dAnaM zIlaM kSamA satyaM gRhasthasya vizeSata: | dharma ukta: kRpAgarbha: sa sAtmIkriyatAM dRDham ||99|| atha lokasya vaidharmyAdrAjyaM dharmeNa duSkaram | tato dharmayazo’rthaM te pravrajyAdhigama: kSama: ||100|| ratnAvalyAM rAjavRttopadezo nAma caturtha: pariccheda: || @348 [blank] @349 ##CRITICAL NOTES Page 1. The correct TITLE of this work of## nAgArjuna ##is## madhyamaka, ##or## madhyamakazAstra. ##It consists of over 400## kArikAs ##divided into 27 chapters. The present edition includes also the Commentary called prasannapada by## candrakIrti. ##Poussin uses the title## mAdhyamikavRtti ##which later he corrected to## madhyamakavRtti. ##Even now scholars loosely cite this work as## mAdhyamikavRtti. ##As explained in the Introduction the name of the work is## madhyamaka ##or## madhyamakazAstra, ##and name of the Commentary on it is## prasannapadA. ##P. 1, Line 2-## yo’ntadvayAvAsavidhUtavAsa: ##is an epithet of## nAgArjuna ##who has thrown to winds the stand of resorting to two extreme views. These antas are## asti ##and## nAsti; zAsvata ##and## uccheda; saMsAra ##and## nirvANa ##etc. We find the mention of these antas in numerous places in almost identical terms as for instance in## saMyutta nikAya, ##III. 135 :## sabbaM atthiti .. ayaM eko anto | sabbaM natthIti ayaM dutiyo anto | ete te kaccAna ubho ante anupagamma majjhena tathAgato dharmmaM deseti—avijjApaccayA saMkhArA, ##etc. Compare also the Com. on## Mz. ##15. 7 as given on pages 132-33. The reading## yo’ntardayAvAsavidhUtavAsa:, ##found in Mss. but not confirmed by T, may be interpreted as## antardayAyA vAsena vidhUta: vAsa: gRhaM yena. ##p. 1, 1. 3-## saddharmatoyasya gabhIrabhAvaM...jagAda, ##who preached the depth of the ocean-waters of true law. The reading## saddharmakoSasya ##found in T is equally good. P. 1, 1. 6-In## mahAyAna ##system the entire universe is divided into three spheres of existence, viz. (1)## kAmadhAtu- ##the sphere of desire, (2)## rUpadhAtu- ##the sphere of form and colour, and (3)## ArUpyadhAtu- ##the sphere of formless and colourless beings.## asaGga ##in his## yogAcArabhUmi ##(73) has made the following observations : trayo## dhAtava:. kAmadhAtU rUpadhAtur ArUpyadhAtUra ##iti. He has furnished an elaborate account of these three spheres of existence. The word## traidhAtuka ##frequently occurs in the## laGkAvatAra ##and it has been explained as triple world by Suzuki. Cf.## bhrAntaM traidhAtuke cittaM, ##268,34; ## cittaM ##hI# traidhAtukayonir ##etad, 268,36. P. I, 1. 9-## uttAnasatprakriyavAkyanaddhAM, ##equipped with phrases which are## uttAna, clear or easy to understand,## satprakriyavAkya, ##with phrases based on right etymo- logical sense.## tarkAnilAvyAkulitAM, ##not overwhelmed by breeze of## tarka, ##reasoning. Note that the name of## bhAvaviveka’s ##Commentary on## Mz. ##is## tarkajvAlA, ##flame of the fire of reasoning.## prasannAM, ##characterised by clarity of word and sense. Compare## prasAdastu svacchatA zabdArthayo:. ##P. 1, 1. 10## zAstram, ##i. e.,## madhyamakam ##or## madhyamakazAstram ; ##Cf. p. 13, 1. 14; p.269, 1. 25; also## madhyamakadarzana ##on p. 135, 1. 13.## @350 ##P. 1, 1. 11.## madhyamakAvatAravihitavidhinA, ##according to the procedure described in## madhyamakAvatAra ##which is the work of the commentator## candrakIrti. ##P. 1, 1. 11-## advayajJAnAlaMkRtaM ##etc.## nAgArjuna ##composed his## madhyamakazAstra ##for the benefit of persons in order to teach them the## advayajJAna, ##the doctrine of identity of## pratItyasamutpAda, zUnyatA, prajJapti ##and## madhyamA pratipat. ##Compare :## ya: pratItyasamutpAda: zUnyatAM tAM pracakSmahe | sA prajJaptirupAdAya pratipatsaiva madhyamA || [ma^ zA^-24.18] ##P. 1, 1. 12##- prathamacittotpAdaM tathAgatajJAnotpattihetum, ##the cause of obtaining the knowledge## ‘bodhi’ ##of## tathAgata, ##is the first## cittotpAda. ##There are ten## cittotpAdas ##corresponding to ten bhumis of## tathAgata. ##For details, see## zikSAsamuccaya ##and## gaNDavyUhasUtra (maitreyavimokSa). ##P. 1, 1.13##- viditAviparItaprajJApAramitAnIte:, nAgArjuna, ##who knew the correct interpretation of the class of works going under the name of## prajJApAramitA. ##This epithet clearly shows that## nAgArjuna, ## in his## madhyamakazAstra, ##wants to codify the teaching of## prajJApAramitA. ##P. 1, 1. 15. The term## zAstra ##is to be derived from two roots, viz.,## zAs ##to rule and## trai ##to protect. This stanza is also cited on page 4 by## sthiramati ##in his## madhyAntavibhAgasUtrabhASyaTIkA, ##with reading## ca ##for## va:. ##P. 2, 1. 4##-anirodhamanutpAdam ##etc. These two## kArikAs, ##which, according to## candrakIrti, ##constitute the## maGgala ##composed to salute the## tathAgata ##at the beginning of his work by## nAgArjuna. ##Poussin does not count these stanzas as forming part of## madhyamakazAstra ##and hence does not number them, while I take them to be a part of the work and have numbered them as on page 4. P. 2, 1. 7—This work aims at explaining the doctrine of## pratItyasamutpAda ##characterised by the eight epithets, viz.,## anirodha, anutpAda, anuccheda, azAzvata, anekArtha, anAnArtha, anAgama ##and## anirgama, ##all negative terms meaning devoid of## nirodha, ##destruction etc. P. 2, 1. 13-## sthANu:, ##eternal.## sthAsnu ##also means the same. 1. 16-## upasargavazena dhAtvarthavipariNAmAt, ##the meanings of roots undergo changes on account of prefixes. The following stanza is also cited by## sthiramati ##in his Commentary on## madhyAntavibhAga, ##P. 5. Note particularly the second line which in## pANinian ##school is## prahArAhArasaMhAravihAraparihAravat. ##P. 2, 1. 19—The term## pratItyasamutpAda ##is here derived from## prati+I ##and## sam+ut+pad- ##The part## pratItya ##is a Gerund and means## prApti ##and## apekSA, ##and## samutpAda ##means birth, production; so the meaning of the entire expression is production or origination dependent on certain conditions, or in short, dependent origination. @351 P. 2, 1. 18-19. Another explanation of the term## pratItyasamutpAda ##is cited here which is :## prati prati ityAnAM vinAzinAM samutpAda:, ##production of objects which perish again and again, which explanation suits certain passages cited here. In## abhidharmakozavyAkhyA ##this explanation is attributed to## bhadanta zrIlAbha. ##Here it is :## anye punariti bhadantazrIlAbha: | pratirvIpsArtha iti | nAnAvAcinAmadhikaraNAnAM sarveSAM kriyAguNAbhyAM vyAptumicchA vIpsA, tAmayaM pratidyotayati | itau gatau sAdhava ityA: | tatra sAdhu: [ pA. 4. 4. 98 ] iti yatpratyaya: | itau vinaSTau sAdhava:, anavasthAyina ityartha: | sam upasarga: samavAyArthaM dyotayati | utpUrva: padi: prAdurbhAvArtham | dhAtvarthapariNAmAt tAM tAM sAmagrIM pratIti pratevIMpsArthatAM darzayati | ityAnAM vinazvarANAM samavAyenotpAda: pratItyasamutpAda: | na kazciddharma eka utpadyate, sahotpAdaniyamAt. candrakIrti, ##however, does not like this method of deriving the term, particularly in passages like## cakSu: pratItya rUpANi ca utpadyate cakSurvijJAnam, ##as this explanation does not convey the sense of## vISsA. ##Further, if we take the word## itya ##as ending in a ##taddhitapratyaya yat, ##which then is not an indeclinable, and hence cannot form a compound with## samutpAda. ##Hence, the commentator holds that his explanation, viz.## hetupratyayApekSo bhAvAnAmutpAda: pratItyasamutpAdArtha:, ##is the right one. P. 2, 1. 23##- pratItyasamutpAdaM vo bhikSavo dezayiSyAmi, ##cf. S. N. II. 1. 5. 2. 13. P.2, 1. 23-24##-ya: pratautyasamutpAdaM pazyati, sa dharmaM pazyati ##is found in## zAlistambasUtra. ##P. 2, 1. 26##- iha tu ##etc. The passage contains the same argument as is found in## abhidharmakozavyAkhyA-pratirbIpsArtha ityevamAdikA kalpanA atraiva pratItyasamutpAdasUtre yujyate | iha kathaM bhaviSyati ? cakSu: pratItya rUpANi ca utpadyate cakSurvijJAnamiti ? na hi pratItyAnAM cakSUM Si pratItya cakSUMSIti samAsa: saMbhavati, arthAyogAt | cakSurhi pratItya rUpANi prApya ca utpadyate cakSurvijJAnamityayamartho gamyate. ##P. 3, 1.5##- yastu ##etc. This seems to be the view of## bhAvaviveka ##who is now charged that he does not possess skill to reproduce correctly the views of the opponents before attempting their refutation,## parapakSAnuvAdAkauzala. ##Ultima- tely,## candrakIrti ##says that the term ##prApya ##means## apekSya, ##and cites in support the authority of## nAgArjuna. ##The page 3-4 are devoted to refute the interpretation of## pratItyasamutpAda ##given by## bhAvaviveka. ##P. 3, 1. 25##- yaccApi svamataM vyasthApitam, ##i.e., the view of## bhAvaviveka, ##viz.,## idaM pratyayatArtha: pratItyasamutpAdArtha: ##is not approved by## candrakIrti, ##because it does not explain the term by correct derivation. P. 4, 1. 9-10##-sAMvRttAnAM padArthAnAm ##etc. All objects, according to## mAdhya- mikas, ##are valid only from the point of view of## saMvRti, ##i.e.,## vyavahAra. saMvRti ##is so called because it obscures the true nature of things. P. 4, 1. 11##-AryajJAnApekSayA, ##from the view-point of an## Arya, ##i.e., Buddhist. In other words, from the point of view of## paramArtha, ##as opposed to## saMvRti. ##P. 4, 1, 17##-cittacaittanAm, ##caitta=belonging to mind, mental states. It has been invariably compounded with citta. The word cittacaitta @352 occurs in the## laGkA ##( 151 ). Cf.## bAhyavicitrArthopalambhAbhinivezAc cittacaittakalApo vikalpasaMzabdita: pravartamAna:. ##Cf. also## nirvikalpa: sadA yuktAz cittacaittavivarjitA:. ( laGkA, 269.38), ##mind and all possible varieties of mental things; ##cf. citta caitasika. P. 16, 1. 6##-saMvrti = ##popular convention (Mookerjee, ASL., p. 51). The## dharmasaMgraha:##(95) has referred to two varieties of truth, viz.## samvRtisa ##tya, empirical truth and## paramArthasatya, ##transcendental truth. P. 57, 1.2##-pravacana, ##doctrinal instruction, preachina sacred text. P. 59, 1. 22-## Animitta, ##causeless (nimitta = cause). P. 59, 1.25##- kumArga-##see note elsewhere. P. 60, 1. 12##-parikalpasvarUpa-##see note elsewhere. P. 60, 1. 22##-(nizrita)-##see note elsewhere. P. 108, 1. 22##-asaMskRta. ##This word occurs in the## mahAyAna ##Buddhist Texts both as a substantive or an adjective. It means unproduced, uncreated, unconditioned and the like. The## dharmasaMgraha ##(32) has stated that there are three## asaMskRta ##(uncreated) objects, viz. ether## (AkAza), annihilation through reflection## (pratisaMkhyA-nirodha), ##and annihilation without reflection## (apratisaMkhyA-nirodha). ##That what passes under the name of## pratisaMdhyA-nirodha, ##is equivalent to## nIrvANa. ##It is worth noting that the## laGkAvatAra ##has enumerated the names of## AkAza, aprati- saMkhyA-nirodha, ##and## nirvANa-dhAtu (##instead of## ptatisaMkhyA-nirodha) ##as unproduced things. Cf.## AkAzam apratisaMkhyAnirodho nirvANadhAtuz- cA’nirodho’nutpanna:; na cA’tra kazcit saMskRto’saMskRto vA ( laGkA, 197; 199 ).##Besides the## laGkA (## 177) has used## kRtakam ##and## akRtikam ##in lieu of## saMskRtam ##and## asaMskRtam. ##Cf.## AkAzam apratisaMkhyAnirodho nirvANaM ##bho GautamA# kRtakam akRtakam ? ##Pratyaya : Cause. ##There is divergence of opinion regarding the precise import of the two technical terms hetu ##and## pratyaya ##so frequently employed in## mahAyAna ##literature. A section of glossators holds that the immediate or proximate cause is called hetu and that the remote one passes under the name of## pratyaya. ##While another group of## mahAyAnists ##have indiscriminately used them, thus indicating identity of their meaning.## nAgArjuna ##in his## madhyamakazAstra ##has set down four different varieties of pratyayas, viz. (1) hetu-pratyaya, (2)## Alambana-pratyaya, ##(3) anantara-pratyaya and (4) adhipati-pratyaya.## candrakIrti ##in his## prasannapadA ##(29) has explained these terms in extensor. He has observed that what brings a things into existence as an underlaying seed is to be regarded as hetu-pratyaya with respect to its effect. A thing while coming into existence depends upon a basis and thereby actually comes into existence. This basis is called## Alambana-pratyaya. ##For instance, mind and @353 all possible varieties of mental things are contingent on form and the like for their coming into being. The destruction of the cause is the imme- diate cause of bringing the effect into existence. To take a concrete instance, the destruction of the seed is the immediate cause of bringing the sprout into existence. The destruction of the seed is called## anantara- pratyaya ##with respect to the sprout. An effect comes into existence due to the existence of another. The latter is styled## adhipati-pratyaya ##in reference to the former.## asaNga ##in his## yogAcArabhUmi ##( PP. 61-62) has made the following observation :## catvAra: pratyayA: hetupratyaya: ##samanantarapratyayA# Alambanapratyayo’dhipatipratyaya:. ##TatrA# bIjaM hetupratyaya:. ##samanantarapratyayo yasyA# vijJAnasyA’nantaraM yeSAM vijJAnAnAm utpattiniyama: ##sA# teSAM samanaytarapratyaya:. Alambana- pratyayo yeSAM cittacaitasikAnAM dharmANAM yad AlambanaM (##cf. also## prasannapadA, ##P. 32.) adhipatipratyayo yo bIjanirmukta Azraya:, Tad yathA-cakSurvijJAnasya cakSu ye ca tatsahAyadharmA:. ##Evam avazISTAnAM vijJAnAnAm. yA ca kuzalAkuzalatesTAniSTaphalaparigrahAya. evambhAgIyA adhipatipratyayA:. ##TatrA# bIjAd dhetupratyayavyavas- thAnAM. svabhAvAtsamanantarapratyayasya AlambhanAt ##tasyai’va.## AzrayasahAyAdibhyo’dhipatipratyayasya. yad uktaM ye hetavo ye pratyayA vijJAnasyo’tprAdAye’ti. tatrai’SAm eva caturNAm eko hetuprat- yaya: hetuz ca pratyayas ca. avazISTa: pratyayA eva. P. 66, 1. 12-13##-saMskRta. ##That which, is subject to origination, annihilation and mutable existence is technically called## saMskRta. prasannapadA ##has elucidated the meaning of this term in conformity with the text. The## dhrarmasaMgraha ##(32) has enumerated the three entities which pass under the name of## asaMskRta. ##Cf.## trINyasaMskRtAni. tad yathA AkAza:, pratisaMkhyA-nirodha:, apratisaMkhyA-nirodhas’ce'ti. ##P. 67## … … nairyAnika, ##see elsewhere. P. 67 … ...## parivIra: ##P. 67##-sAMmitIya:--##Professor De La Vallee Poussin has written an article on some of the cardinal doctrines of the## sAmmitIyas ##in the E.R.E. He has adverted to the fact that according to the view of the## abhidhar- makozavyAkhyA, ##the## sAmmitIyas ##are not different from the## vAtsIputrIyas. guNaratha ##in his commentary on the## SaDDarzanasamuccaya ##has also referred to their basic doctrines. A few scholars have maintained that the work entitled## sAmmItiyazAstra ##which is an authoritative text on this system of thought was rendered into Chinese between 350 A.D. and 431 A.D. P. 45##- niSkarSaNapada. ##P. 45##- saMkarSaNapada. @354 ##P.47-bala, moral power. The## arthavinizcayasUtra (17) ##has enume- rated five balas : tatra bhikSava: katamAni paJca balAni ? yaduta zraddhAbalaM vIryabalaM smRtibalaM samAdhibalaM prajJAbalam. ##The## dharmasaMgraha (48) ##also agrees with the list adverted to above. Cf.## paJca balAni. zraddhAvIryasamRtisamAdhipraJjAbalaM ce’ti. dazabala. ##The## dharmasaMgraha (75, 76) ##has listed ten moral powers of Bodhisattva and ten knowledge-powers of A# tathAgata ##in the following order :## bodhisattvAnAM dazabalAni. tad yathA, adhimukti- balam, pratisaMkhyAnabalam, bhAvabalam, kSAntibalam, jJAnabalam, prahANabalam, samAdhibalam, pratibhAnabalam, puNyabalam, pratipatti- balaM ce’ti. tathAgatasya daza balAni. tad yathA sthAnAsthAnajJAna- balam, karmavipAkajJAnabalam, nAnAdhAtujJAnabalam, nAnAdhimukta- jJAnabalam, sattvendriyaparAparajJAnabalam, sarvatragAminipratipatti- jJAnabalam, dhyAna-vimokSa-samAdhi-samApatti-saMkleza-vyavadAna- vyutthAna-jJAnabalam, pUrvanivAsAnusmsRti-jJAnabalam, cyutyutpattijJA- na balam, AsravakSayajJanabalaM ce’ti. satkAyadRSti, ##heretical notion regarding the reality of the physical body. The## dharmasaMgraha ##has enumerated five different types of heretical doctrines : cf.## paJca dRSTaya:. satkAyadRSTiH, antagrAhadRSTiH, mithyAdRSTiH, dRSTiparAmarzaH zIlaparAmarzsa:. ##P. 255##-pratipanna (pAli paTipanna), ##have attained or practised. ##P. 255##-dharmAnudharma = (pAli dhammAnudhamma). ##There is divergence of opinion regarding the exact meaning of this compound word. One section of scholars holds that it signifies the## religious doctrine in its entirety. ##whereas another group avers that it means both principal and subordinate religious doctrines. It is also occasionally split up as## dharmasya anudharma:, ##thus assigning separate meaning to the final member of the compound. P. 255##-pratipatti = ##realization, appropriate behaviour. P. 255##-upadhizeSa-nirvANa. ##The expression## upadhi ##implies the five## skandhas ##which serve as the substratum of worldly existence and accound for the notion of itself. This variety of## nirvANa ##implies abandonment of the six affictions, viz. attachment, anger conceit, ignorance, evil heretical notion and doubt. In this state of## nirvANa ##only the five conglomerations remain as a residuum. There takes place the elimination of the heretical view regarding the reality of the physical body and other varieties of afflictions.## nirupadhizeSa-nirvANa. ##This variety of## nirvANa ##implies the annihi- lation of even the five## skandhas ##in the shape of residuum as adverted @355 to above. To be explicit, the## sopadhizeSa-nirvANa ##occurs with the cessation of all afflictions and the## nirupadhizeSa ##is occasioned by the destruction of even the five conglomerations. P. 260##-AjavaMjavIbhAva, ##the state of coming and going : the cycle or series of birth and death.## candrakIrti ##has offered the following interpret- tation of this word : ##TatrA# AjavaMjavIbhAva: AgamanagamanabhAvajan- mamaraNaparaMpare’tyartha:. ##P. 270—supina, dream, cf. skt. svapna and AMg. suvina. Confer also supana and## suvaNa ##in this connection. The## laGkAvatAra ##has repeatedly compared this phenomenal world with dream in order to emphasize its unreality. cf.## mAyAsvapnopamaM dRzyaM vijJAptyA na vikalpayet ##(265.11: 95.147, 148; 263.35). P. 267##-dvAdazAGga, ##twelve fold causation, twelve links or steps of causes. P. 267, 1. 3##—pratipad=path. Cf.## madhymA pratipad, ##the doctrine of middle path. It is so-called because it steers clear of the two extreme doctrines, viz. of extreme asceticism and materialism.## nAgArjuna ##in the introductory verse of his## madhyamaka-zAstra ##has stated eight-fold negation as the infallible way of its realization: Cf.## Anirodham anutpAdam anucchedam azAzvatam | AnekArtham anAnArtham anAgamam anirgamam || ##P. 267. 1.8-## du:khaM samudyaM cai’va nirodhaM mArgam eva ca. ##These expressions refer to four## Arya-satyas ##or four Noble Truths. The## pAli ##equivalent to it is## ariya-sacca. ##The authoritative Buddhist texts have enumerated four different varieties of it, viz. suffering## (du:kha), cause or origin of suffering## (du:kha-samudaya),##annihilation of suffering## (du:kha-nirodha), ##way of annihilation## (mArga). ##The## arthavinizcaya-sUtra, ##(6) has laid down the four noble truths in the following order## : Tatra katamAni catvAry Arya-satyAni ? tad yathA-du:kham Aryasatyam, du:khasamudayam Aryasatyam, du:khanirodham Aryasatyam, du:khani- rodhagAmini pratipadA Aryasatyam…etAni khalu bhikSavaz catvAry AryasatyAni. ##The## dharMasaMgraha ##(21) also has enumerated them in the way indicated below :## catvArya Arya-satyAni. Tad yathA du:khaM, samudaya:, nirodha:, mArgaz ce’ti. P. 267, 1. 9##-(punar-) bhava, ##state of existence, birth. P. 267, 1. 11##-avidyA = ##ignorance :## candrakIrti ##has offered the following interpretation of this term :## Tatra avidyA ajJAnaM tamo yathA- bhUtArthapracchAdakam. ##It is by depending upon ignorance of previous @356 birth that a person performs meritorious, demeritorious and immobiling deeds which ultimately leads to rebirth. ##P. 267, 1.9-## nivRta, ##veiled, concealed. P. 267, 1. 12##-pudgala. ##P. 267, 1. 12-## abhisaMskurute, ##produces## (candrakIrti); ##cf.## abhisaMs- karoti : ##This word frequently occurs with## karman ##and## citta ##in the## mahAyAna ##Buddhist Texts. So its meaning varies with the variation of the context. When it is employed with the former it signifies accumulates, performs, accomplishes and the like. It is often syntactically related with its accusative which is permitted to play the role of the cognate object. Similarly in the case of its connection with the latter, it means concentrates : cf. also## abhisaMskAra. ##P. 267, 1. 14-## AneJjya. ##This word has often times been used with## saMskAra, karman, dharma ##and## citta. ##It means immovable.## candrakIrti ##in his## prasannapadA ##(P. 161) has made this relevant observation :## karmANi kuzalAkusalAneJjyAni. ##In the present context he has interpreted the term## saMskAra ##as synonym of## karman ##itself. Confer his observation…..## abhisaMskaroti utpAdayati…..punarbhavAbhisaMskArAt saMskArA:… ……tAMstrividhAn karmalakSaNAn saMskArAn …..taizca saMskArair abhisaMskRtai: karmabhi: karmasaMjJitai:…. ##So it turns out that there are three varieties of## karman, ##viz, meritorious## (kuzala), ##non-meritorious## (akuzala) ##and immovahle## (AneJjya). ##His inter- pretation of the word## saMskAra ##coincides with that provided by the## zAlistambasUtra ##(81.5) which runs as follows :## abhisaMskArArthena saMskArA: ##The three varieties of## karman ##alluded to above also bring about the three distinct states of existence, viz.## kAmAvacara, rUpAvacara ##and## arUpAvacara ##in order of their mention. P. 267,## saMskAra, predisposition. ##It is the result of the performance of meritorious and non-meritorious deeds and also is the latent trace of past experience. It is the condition of a new state of existence. It is the second link in the chain of dependent origination## (pratItyasamutpAda). ##It takes its rise by depending on ignorance## (avidyA) ##and by itself is the cause of consciousness## (vijJAna). candrakIrti ##has observed that## saMskAra ##means## karman ##and as such the former is susceptible of a threefold classi- fication, viz.## kuzala ##(meritorious),## a-kuzala, ##(non-meritorious) and immovable## (AneJjya). ##It is also liable to be set forth in the following order : physical## (kAyika), ##vocal## (vAcika) ##and mental## (mAnasika). ##The transmigration of a creature is conditioned by these## saMskAras ##produced by ignorance. ##Cf.## te cA# trividhA:-kuzalA, akuzalA, AnejyAzca yadi vA kAyikA, vAcikA, mAnasAzce’ti. tAM strividhAn karmalakSaNAn saMskArAn @357 avidyAnivRta: pudgala: karoti. Taiz ca saMskArair abhisaMskRtai: karmabhi: karmas aMjJitai: tad dhetukAM gatiM gacchati (prasannapadA, ##p. 267##). vijJAna, ##consciousness. It is the third link in dependent origination and comes into being by depending on## saMskAra. ##It has been stated## ad nauesum ##that performance and the consequent accumulation of action brings about a state of existence, thus facilitating the rebirth of a creature in it. There are accredited varieties of it which are liable to be classified under two distinct heads, viz. blessed state of existence## (sugati), ##and evil state of existence## (durgati). ##The former includes the state of existence pertaining to gods## (deva) ##and man## (manuSya). ##The latter relates to that of hell## (nAraka), ##lower animals## (tiryak), ##departed spirits## (preta) ##and demons## (asura). ##It is worthy of remark that the state of existence is conditioned by the nature of## saMskAra, ##which is either blessed or evil as adverted to above. And it is into this state of existence that consciousness which has action or accumulated predisposition of the previous birth for its cause enters, that is to say, comes into being, as the seed of transmigration. The cycle of birth and death recurs in an order that has no beginning and the twelve links of dependent origina- tion extends over the past, present and future existence. And conse- quently in the process of rebirth of a creature, this consciousness enters the womb of the mother. It is immediately after its entrance, that name## (nAma) ##and form## (rUpa) ##come into existence in the womb by depending upon it (consciousness). To be more precise, the consciousness of the foetus is produced by the predisposition of the previous birth.## nAma-rUpa, ##name and form. It is the fourth link in the chain of dependent origination. It is immediately after the entrance of conscious- ness in the foetus, that name and form come into existence by depending upon it (consciousness). It is consciousness which brings about the association with them. It stands to reason that the different embryonic stages of the foetus which receive distinct name and form presupposes the existence of consciousness. They are immediate successor of it.## candrakIrti ##has furnished the etymological meaning of these two terms. He has observed:## Tatra karmaklezAviddhaM …nAmayatIti nAma, saMjJAvazena vA artheSu nAmayatIti nAma. catvAro’rUpiNa: skandhA nAme’ti vyapadizyate. rUpyata iti rUpam, bAdhyata ityartha:. idaM ca rUpaM pUrvakaM ca nAma, ubhayam etad abhisaMkSipya nAmarUpam iti vyavasthApyate (prasannapadA, ##P. 267-68). P. 267, 1.22,## Ayatana : ##The meaning of this word varies with the variation of the context. It has been used in the sense of object, field, seat and the like. In the present context it signifies (six) sense-organs. @358 The## arthavinizcayasUtra ##(P.313) has observed :## nAmarUpapratyayaM SaDAyatanam iti. SaDAyatanaM katamat ? cakSurAyatanam, zrotrAya- tanam, ghrANAyatanam, jihvAyatanam, kAyAyatanam, manaAyatanam. idam ucyate SaD-Ayatanam. SaDAyatanapratyaya: sparza iti. sparza: katama: ? SaT sparzakAya: : cakSu:saMsparza:, zrotrasaMzparza:, ghrANasaMsparza:, jihvAsaMsparza: kAyasaMsparza:, mana:saMsparza:. Ayam ucyate sparza:. ##The## dharmasaMgraha ##(24), however, has enumerated twelve## Ayatanas, ##that is to say, the six sense-organs together with their respective six sense-objects. Cf.## dvAdazAyatanAni, cakSu:zro- traghrANajihvAkAyamanaAyatanAni rUpagandhazabdarasasparzadharmAya- tanAni ce’ti. ##Besides the## Ayatana ##has been classified under two heads, viz. (1)## vAhya ##and (2)## AdhyAtmika ##The## laGkAvatAra ##and other authorita- tive## mahAyAna ##texts have frequently mentioned## Ayatana ##in association with## dhAtu ##and## skandha. Cf.## skandhadhAtvAyatanAnAM parikalpitalakSa- nasvabhAvAvabodha:--laGkA, ##2.29. ##P. 273-## upAyAsa, ##mental affliction or distress : mental irritation, disturbance (BHS, 146). It is the final step in the twelve-fold causation. The## arthavinizcayasUtra ##(5) has laid down the preceeding links of it in the following order :## jAti-pratyayA jarA-maraNa-zokaparideva- du:kha-daurmanasyo’pAyAsA: saMbhavanti. ##The## dharmasaMgraha ##(42) also has provided an identical list,## candrakIrti ##has offered the following interpretation :## du:khadaurmanasyabahutvasaMbhUtA upAyAsA:. ##P. 273-##du:kha, daurmanasya- candrakIrti ##has clearly stated the difference between the meanings of these two words. The appearance of pain with respect to the five sense-organs is called## du:kha. ##And the coming about of disagreeable state of mind is known as daurmanasya. Cf.## paJcendriyAsAtanipAto du:kham. manoniSTanipAto daurmanasya… (prasannapadA, ##pp.273). ##p.278##—manasi-kAra-##attention, concentration of mind. In the sacred texts of the Buddhist, the word manasi which is loc. sing. of the stem manas has been frequently associated with the different forms of the root kr. Cf.## manasi-karoti, manasI-karoti manasi-karvanti, manasi- kuru, manaskAra, manasi-kartavya, manasi- kRta, manasi-kurvANasya manasi-kariSyanti. ##Besides the two words## yoniza: ##and## ayoniza: ##frequently preceed the two words## manasi-kAra ##and## manaskAra. asaGga ##in his## TagAcArabhUmi (60) ##has made the pertinent observation :## manaskAra: katama: ? cetasa Abhoga:. ##Besides he has expounded the significance of the two technical terms:## yonizo manaskAraprajJapti ##(Ybh., 114) and## ayonizo manaskAra-prajJapti ##(Ybh., 118). P. 275##-anuparigraha, ##cohesion. Cf.## zAl. ##77.17## ya: kAyasyA’- nuparigrahakRtyaM karoty ayam ucyate’ bdhAtu: @359 ##P. 278-##paritta, ##small.## P. 279-## sabhAga, ##similar, same, equal; antonym of## visadRza. ##P. 279##- aupapattyaMzika, ##pertaining to the portion of origination or birth. Sometimes the word## aGgika ##has also been used with## aupapatti. ##Cf.## laGkA (277.97)## aupapattyaGgikaM cittaM vicitraM vAsanAsaMbhavam. ##The word## aMzika ##and## antika ##have also been compounded with## mAraNa ##or## maraNa. candrakIrti ##in his## prasannapadA ##has quoted the## zAlstambasUtra ##with a slight variation of reading.## P. 279-## mAraNAntika, maraNAntika, ##pertaining to the portion of destruction (death).## ##P. 280, 1. 1,## pUrvAnta (=pAli pubbanta),## the past time : cf.## pUrvakoTi (koTi, ##limit, end BHS, 352).## candrakIrti ##in his## prasannapadA, ##P. 280 has offered the following interpretation of this word :## Tatra vartamAnamAtmabhAvam apekSya atItA AtmabhAvA: pUrvAnta ityucyate. pUrvo hi janmaparaMparAMza: pUrvAnta:. ##This word is frequently associated with## aparAnta. ##P. 280, 1.2--## aparAnta, ##the future time, the farthest limit, the future end of wordly existence.## candrakIrti ##in his## prasannapadA (281) ##explains it as follows## : Tatra vartamAnam AtmabhAvam apekSya bhAvina: AtmabhA- vA: aparAnta ityucyate. Aparo hi janmaparaMparAMzo'parAnta:. ##P. 280, 1.3-## AtmabhAva, ##existence of the self. This word has also been used in the sense of body.## dRSTi, ##heretical or erroneous view. This word frequently occurs in the## laGkAvatAra, ##cf.## laGkA 3.1. dRSTivigatam; 25.26 bhavadRSTi:; 30.67 svabhAva: kalpana kalpyaM dRzyaM dRSTidvayaM katham ? (##V, 67##); tirthyadRSTi (laGkA. P. 23) antadvayadRSTi (51. 12) ##P.## 23-Aya-vyayadRSTA- bhinivezena… (laGkA, ##174. 12). The## dharmasaMgraha ##(68) has made the following observation :## paJca dRSTaya:, satkAyadTSTi:, antagrA- hadRSTi:, mithyAdRSTi:, dRSTiparAmarza: zilaparAmarza:. candrakIrti ##(P. 264) has observed that there are four views with reference to## nirvANa : (1) ##A## tathAgata ##is born after death, (2) A## tathAgata ##is not born after death, (3) A## tathAgata ##it both born and is not born after death, (4) A## tathAgata ##is neither born nor is not born after death. Besides he has referred to four views pertaining to the annihilation and the like (p. 264). They may be set forth in the following order ; (1) The world-order is destructible, (2) The world-order is non-destructible, (3) The world- order is both destructible and non-destructible, (4) Verily the world- order is neither destructible nor non-destructible. These four views are to be understood with respect to the future time. When an individual @360 does not perceive the future coming-into-existence of the self or the world-order, he imagines that the world-order is liable to destruction. And he pursues this course by relying upon future time. Analogously when he perceives the origination of that was in future, he adopts the course that the world is non-destructible. When he both perceives and fails to perceive, he concludes in both ways, And due to the negation of both, he comes to hold that it is neither destructible nor non-destructible. Besides there are four views concerning the existence of the world- order in the past. They may be set down in the order indicated below : (1) The world-order is eternal, (2) The world-order is non-eternal, (3) The world-order is both eternal and non-eternal, (4) The world-order is neither eternal nor non-eternal : These four views relate to the past time (P. 264). When an expereient perceives the past origination of the self or the world-order, he reaches the conclusion that it (world- order) is eternal. But when he cannot perceive it, he thinks it to be non-eternal. But when he both perceives and fails to perceive, he concludes that it is both eternal and non-eternal. But when he neither perceives nor fails to perceive, he considers it to be neither eternal, nor non-eternal. These views concern with the past time. (P. 264). Furthermore,## candrakIrti ##(P. 280-81)##has set forth eight views pertaining to the past time. They are susceptible of classification in the following order : (1) Were I was existent in the past time ? (2) I was not existent in the past time, (3) I was both existent and non-existent in the past time, (4) Verily I was neither existent nor non-existent in the past time. Besides the other four views concerning the eternality of the world—order in the past time have already been adverted to above.## candrakIrti ##has remarked that the four-fold view as elaborated in connexion with the eternity of the world-order in the past, does not differ from that of the latter to an extreme point. Yet it has been separately set down by relying upon their apparently distinctive feature. The view that the world-order is eternal does not differ from the view I was existent in the past time to an inordinate degree. Or, the difference between them may be accounted in the following way. The view the world-order is eternal relates to the past time in a universal way. But the view I was existent in the past arises exclusively with respect to the past existence of the self. It is bereft of any element of universality. This attitude should be adopted with regard to the other view. So it is evident that these eight views pertain to the past time. There are also eight views divided under two categories that take the future time into its consideration. The one category of the four-fold @361 view may be stated in the following order : (1) Shall I be existent in the future, (2) I shall not be existent in the future, (3) I shall be both existent and non-existent in the future, (4) Verily I shall be neither existent nor non-existent in the future. All these four views relate to the future time. Over and above there it also four-fold view which concerns itself to the destructibility and non-destructibility of the world-order and the mode of its expression has been referred to above. The salient feature of it consists in the fact that it takes course by depending upon the future time in a general way. But the view I shall be existent in the future time proceeds on by resting upon the future existence of the self to the exclusion of any other thing. This is the difference between the categories of four-fold view that concerns itself with the future time (pp. 280-81). P. 309, 1. 1,## svabhAva, ##self-nature, self-being, intrinsic reality, self-hood. P. 309, 1.3,## hetu-pratyaya-sAmagrI, ##totality of causal conditions, both individually and collectively. (Mookerjee,##vigrahavyAvartanI). ##P.310, 1. 13,## SaTkoTiko vAda:, ##six-fold dialectic (Mookerjee,## vigrahavyAvartanI) ##ixfold disputation, sixfold argumentation. P. 310, 1.8,## vaiSamikatvam, ##disparity, unwarranted differentiation. P. 310, 1. 8,## vizeSahetu, ##ground of differentiation, ground of discrimi- nation (Mookerjee,## vigrahavyAvartanI 10). ##P. 310, 1. 15,## pratiSedha ##negation denial. P. 311, 1. 31,## kuzala-dharma : nAgArjuna, ##in his auto-commentary on the## vigrahavyAvartanI, ##and other sacred texts of Buddhism have enumerated 119## kuzala-dharmas ##which induce spiritual elevation. The word## kuzala ##occurs in association with the following :## kuzala-puNya, kuzala-mUla, kuzala-pakSa, kuzala-karmapatha ##and the like. P. 311, 1. 31,## dharmAvasthAvid, ##conversant with the different branches of the Doctrine. P. 312, 1. 26,## nairyANika, ##conducive to deliverance (BHS, 312). Cf. conducive to the attainment of## nirvANa, ##cf.## nairvANika. ##P. 312, 1. 29,## bodhyaGga, saMbodhyaGga, ##factors of enlightenment. The## arthavinizcayasUtra, ##18, has enumerated seven varieties of it, viz.## smRtisaMbodhyaGga, dharmapravicaya^, gAmbhIrya^, prIti^, prasrabdhi^, samAdhi^ upekSA^. ##P. 313, 1. 21,## ni:svabhAva, ##bereft of reality. P.313, 1. 31,## grAha, (=pAli gAha), ##false belief : cf.## AtmagrAha (=pAli attagAha, ##clinging to the (false view that there is a) self, (BHS., @362 219). ##The## laGkAvatAra ##has observed :## Na ca tvAdRzA anye vA budhyante AtmagrAhapatitayA saMtatyA. ##Cf. Suzuki’s rendering : This is not under- stood by you and others who cherish the notion of an ego soul and its continuity. P. 314, 1. 21,## nai:svAbhAvya, ##intrinsic unreality. P. 316, 1. 12,## mAyApuruSa, ##man created by power of magic. P. 318, 1. 10,## vyavahArasatyam, ##empirical reality. P. 328, 1. 4,## ayonizo manaskAra, ##unfounded belief (Mookerjee## vigrahavyAvartanI ##P. 37),## ayoniza, ##not fundamental or thoroughgoing, superficial (BHS., 64). The expressions## ayonizo, vikalpena ##occur in the## laGkAvatAra ##(265.13). Suzuki has rendered it as wrong discrimination. P. 312, 1. 3,## adhimokSa, ##see elsewhere. P. 312, 1. 4,## adhyAzaya, ##see elsewhere. P. 312, 1. 4,## prativirati, ##abstention (BHS., 368) {1. ##PP 313-321 of these notes have been added by the General Editor.##}